SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ समय समय यात्रा पत्रापि परोभयसमयपदार्थ लिसंघाए न विसंघाइजर, अम्मि काले उवरिल्ले संघाए विसंघाइजर अम्मिकाले हिट्टिले संघाण दिसं घाइजर तम्हा से समय न भव । एतो वि अयं मुहुमतराए समय पणाने समाउसो (०१३८४ ) समययस्यतेय परोभयसमययोरपि सम्यगृष्टिपरिगृही तत्वेन स्वसमयत्वात्, अत एव सर्व्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः । उत्त० १ श्र० । दर्श० । श्रारमीयप्रवचने, व्य० ३ उ० | सांख्यादीनां सिद्धान्ते, स्था० ३ ठा० ३ उ० । अवसरे, आत्रा० १०८ श्र० ६ उ० । कल्प० । रा० । ज्ञा०। विशिष्टकाले श्राचा० २ श्रु० ३ चु० [सं० प्र० । निर्विभावका अनु विशे० । परमनिकृष्टे काले, आ० म० १ ० नं० । काविशेष नि० १ ० १ वर्ग १ श्र० । स्था० । विशे० प्रा० म० सं०] अहाराचादिकालस्य विशिटे भागे भ० १० १ उ० । कल्प० । विपा० । सम्म० । चं० प्र० । अनु० । समयप्ररूपणम् - " से किं तं समए 3, समयस्स णं परूवणं करिस्सामि, से जहानाम तुम्मागदारए सिया तरुथे बलवं जु अथ कोऽयं समय इति पृष्ठे सत्याह-समयस्य प्ररूपणांferred व्याख्यां करिष्यामि, सूक्ष्मत्यात् संक्षेपतः कथितोऽपि नासो सम्यक प्रतीतिपथमवतरतीति भावः त देवाह जहानधमइत्यादि सकथित् यथानामको यत्प्रकारनामा देवतादिनामेत्यर्थः, 'तुझागदारए ' सूचिक इत्यर्थः स्यात् भवेत् यः किमित्याह-विशेष विशिष्टः पटसाटिकां पाटिकां या गृहीत्वा सपराई' झटिति कृत्यलमात्रमपसारयेत् - पाटयेदिति सण्ड अथवा स इति पूर्ववत् यथेत्युपदर्शने, 'नाम' ति सम्मा बनायाम्, ए' इति वाक्यालङ्कार, ततश्च स कश्विदेव तावत्संभाव्यते तुराणागदारको यस्तरुणादिविशेषणः, स्यात् - कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा - टिति हस्तमात्रमपसारयेत् - पाटयेदिति तथैव सम्बन्धः, तत्र तरुणः -- प्रवर्द्धमानवयाः श्रह - दारकः प्रवर्द्धमानयथाः एव भवति किं शिवम् सत्य प्रवर्द्धमानययस्याभावात् तस्य चासनमृत्युसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः अन्तु पर्णादिगुपचितोऽभिनय इति व्याचक्षत बल-सामर्थ्य तदस्यास्तीति बलवान्, युगं - सुषमदुष्षमादिकालः साऽदुष्टो - निरुपद्रवो विशिष्टयल हेतुर्यस्यास्त्य सौ युगवान् कालोऽपि सामर्थ्याविहेतुरितीषणम्, 'जुवाणोति युवा यौवनस्थः प्राप्तवया एष इत्ययम् अति--पपदिशति लोकोमोनिशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते श्रतो विशिवयोवस्थापरिग्रहार्थमेतद्विशेषणम् अल्पशब्दो भाषणचनः, अल्प आतङ्क - रोगो यस्य स तथा, निरातङ्क इत्य - 3 जुपाये अप्पा धिरम्गहत्थे दडपाणिपायपासपि - इंतरोरुपरिणते तलजमलजुगलपरिघणिभबाहू चम्मेदृग - दुहरा मुट्ठियसमाहतनिचित ( प ) गतकाए उरस्यचलयममागए लंघणपवण जड़वायामसमत्थे छेए दक्खे पis कुसले मेहाची निउणे निउ सिप्पोवगए एगं महती पडसाडियं वा पट्टसाडियं वा गहाय सवराई हत्थमेतं सारेजा, तत्थ चोभए पमवयं एवं वयासीते कालेयं ते समएवं तुष्णागदारएवं तीसे पढ़साडि आए वा पट्टसाडियाए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ?, नो इणट्ठे समट्ठे, कम्हा ?, जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिया निष्फजई, उवरिल्लम्मि तंतुम्मि अच्छि - से हिडिले तंतू न छिजड़, अरणम्मि काले उवरिल्ले तन्तू छिजर, अमम्मि काले हेट्ठिल्ले तन्तू छिजड़, तम्हा से समए न भवइ एवं वचो एवं वयासी जगणं कालेणं तेणं तुम्मागदारएणं तीसे पडसाडियाए वा पट्टसाडिए वा उवरिल्ले तंतू छिपे से समए भवइ ?, न भवइ । कम्हा ?, जम्दा संखेजायं पहाणं समुदयसमितिवमागमे एगे तंतू निष्फजइ, उबरिल्ले पन्हे अच्छिकाणमुष्टिकसमादतनिचितगात्रकायः - चर्मेष्टकया दूधऐन मुनि च समाहतानि प्रतिदिनमभ्यासस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविधः कायो- देहो यस्य स तथा, चकाद यथा यय श्रीरस्ययलसमम्बागतः-- श्रान्तरो स्साही व्यायामच दर्शयति-व्यायामसमर्थः - जवनशब्दः शीघ्रवचनः छेकः- प्रयोगशः दक्षः - शीघ्रकारी प्राप्तार्थः - अधिकृते कर्मणि निष्ठां गतः प्राज्ञ इत्यन्ये कुशलः - आलोचितकारी मेधावीसहन कर्मश: नि: उपायारम्भकः शिल्पसकृच्छ्रुतदृष्टकर्मशः निपुणः - निपुणशिल्पो स्थिरापरं पाटयती कम्पोऽग्रहस्तो हस्ता यस्य स तथा दृढं पाणिपादं यस्य, पार्श्वी पृष्ठ्यन्तरे च ऊरू च परिणत - परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैतमत्यर्थः तलजमलपलपरियमिवातली तालवृक्षी तयाम-समी युगलं-द्वयं परि अर्गला भीती दीपसरलपीत्यादिना वाहू यस्य स तथा आगन्तुकोपकरणजं सामर्थ्यमाह-चर्मेष्ट हेपि न हि अम्मम्मि काल उपरि प छिज्जर, अम्मिकाले हेट्ठिल्ले पन्हे छिज्जइ, म्हा से समए न भवइ । एवं वर्यतं पष्मवयं चोए एवं बयासी काले ते तुष्णागदारएवं तस्स तंतुस्स उपरि पन्हे दिसे से समए भवइ ? न म । कम्हा ?, जम्हा अग्रेता संघायासं समुदयसमितिसमागमे एगे हे निष्फज्जर, उवरिने संघार अभिपाइए हे , 1 3 Jain Education International ( ४१६ ) अभिधानराजेन्द्रः । तथापि " For Private & Personal Use Only 6 - 9 1 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy