________________
अभिधानराजेन्द्रः। मुपगत इति ते अविशुद्धतरवर्णाः, इतरे तु पश्चादुत्पन्न- नीलाइ जहन्नेणं, पलियासंखं च उक्कोसा ॥४॥ तया नाद्यापि प्रभूतो निर्जीर्ण इति विशुद्धवर्णाः, एतच्च आ नीलाइ ठिई खलु, उक्कोसा चेय समयमभहिया । समानस्थितिकासुरकुमारविषय सूत्रम् , ' एवं लम्सा
काऊद.जहन्नणं पलियासखं च उक्कोसा ॥ ए वी' ति एवं वर्णसूत्रवत् लेश्यासूत्रमपि चक्रव्यं , पूर्वो- तेण परं वोच्छामि, तेउल्लेस्सं जहा सुरगणाण । त्पन्नाः अविशुद्धलेश्या वक्तव्याः पश्चादुत्पन्ना विशुद्धले
भवणववाणमंतर-जोइसवमाणियाण च ।।६।। श्या इति भावः , काऽत्र भावनेति चेदुच्यत-इह देवा- दमवाससहस्साई, तऊएँ ठिई जहनिया होइ । नां नैरयिकाणां च तथा भवस्वाभाव्यात् लेश्यापरिणा- उक्कोसा दो उदही, पलियस्स असंवभागं च।। ७॥ म उपपातसमयात् प्रभृत्याभवक्षयाद् भवति, यतो ब- जा तेऊ ठिई खलु, उक्कोसा चेव समयमभहिया। क्ष्यति तृतीये लेश्योद्देशके-' से नूर्ण भंते ! कराहलेस्से पम्हाइ जहन्नण , दसमुहुत्तहियाई उक्कोसा ॥८॥" नेरइए कराहलेस्सेसु नेरइएसु उववजइ कराहलेस्से उब्व- दशसागरोपमाण्यन्तर्मुहुर्ताभ्यधिकान्युत्कृष्टति भावः, अ. दृइ ?' "जलस्स उचवजइ तल्लेस्से उब्वट्टइ ? '' इति । अस्या- न्तर्मुहर्स चाभ्यधिकं यत्प्राग्भवभाव्यन्तर्मुहूर्त यचोत्तरयं भावार्थ:-पञ्चन्द्रियतिर्यग्योनिको मनुष्यो वा नरकेषू- भवभावि तद् द्वयमध्येकं विवक्षित्वोक्नं, देवनैरयिकाणां हि त्पद्यमानो यथाक्रम तिर्यगायुषि मनुष्यायुषि वा क्षी- स्वस्वलश्या प्रागुत्तरभयान्तर्मुहर्तद्वयनिजायुःकालप्रमाणाणे नैरयिकायुःसंवेदयमान ऋजुसूत्रनयदर्शनन विग्रहेऽपि वस्थाना भवति, तथा-"जा पम्हाइ ठिई खलु , उक्कोसा वर्तमानो नारक एवं लभ्यते तस्य च कृष्णादिलेश्योदयः
चेव समयमभहिया । सुक्काएँ जहन्नेणं, तेत्तीसुक्कोसमम्भपूर्वभवायुषि अन्तर्मुहर्तायशेषायुष्के पब घर्त्तमानस्य भ- हिया ॥१॥” इति । ततोऽस्माल्लेश्यास्थितिपरिमाणात् प्राचति, तथा चोक्लम्-" अन्तमुहुत्तम्मि गए , अन्तमुहुत्तम्मि- गुलाञ्च तृतीयलश्योद्देशवक्ष्यमाणसूत्रादवसीयते देवानां नैरसेसए चय । लस्साहि परिण्याहिं, जीवा वञ्चति परलो- यिकाणां च लेश्याद्रव्यपरिणाम उपपातसमयादारभ्याऽऽभयं ॥१॥" एवं देवेष्वपि भावनीय, तथा लेश्याध्ययने नैरयि- वक्षयात् भवति इति पूर्वोत्पन्नश्चासुरकुमारैः प्रभूतानि तीकादिषु कृष्णादिलश्यानां जघन्योत्कृष्णा च स्थितिरियमुक्का- बानुभागानि लेश्याद्रव्याणि अनुभूयानुभूय क्षयं नीतानि " दसघाससहस्साई, काऊए ठिई जहनिया होइ । स्ताकानि मन्दानुभावान्यवतिष्ठन्ते, ततस्ते पूर्वोत्पन्ना अविउक्कोसा तिन्नुदही, पलियस्स असंखभागं च ॥१॥ शुद्धलेश्याः पश्चादुत्पन्नास्तु तद्विपर्ययाद्विशुद्धलेश्याः । नीलाएँ जहन्नाठई, तिन्नुदही असंखभागपलियं च ।
'वेयगाए जहा नेरइया' इति वदनायां यथा नैरयिका उक्नादस उदही उक्कासा, पलियस्स असंखभागं च ॥२॥
स्तथा वक्तव्याः, तत्राप्यसशिनोऽपि लभ्यमानत्वात् , तत्र कराहाएँ जहन्नठिई, दस उदही असंखभागपलियं च ।
यद्यपि वेदनास्त्रं पाठतो नारकाणामिवासुर कुमाराणामपि तितीससागराइँ, मुहुत्त अहियाई उक्कासा ॥ ३ ॥
तथापि भावनायां विशेषः, स चायम्-ये समशीभूतास्ते सएसा नेरइयाणं, लसाण ठिई उ वनिया इगणमो ।
म्यगठित्वात् महावेदनाः चारित्रविराधनाजन्यचित्तसन्तातण परं वोच्छामि, तिरियाण मणुस्सदवाणं ॥ ४॥
पात् , इतरे तु-असशीभूता मिथ्यादृष्टित्वादल्पवेदना इति, अंन्तोमुहुत्तमद्धा, लसागा ठिई जहि जहि जाउ।
'अवसेसं जहा नेरइयाणं ति-अवशेष क्रियासूत्रमायुःसूत्र
च यथा नरयिकाणां तथा वक्तव्यम्, एतच्च सुगमत्तात् स्वयं तिरियाण नराणं था, जित्ता केवलं लेसं ॥ ५॥"
परिभावनीयम् । एवमि' त्यादि, पवमसुरकुमारोक्लन प्रमाणेअस्या अक्षरगमनिका-अन्तर्मुहर्त कालं यावत् लेश्यानां
न नागकुमारादयोऽपि तावद्वक्तव्याः यावत्स्तनितकुमाराः । स्थितिजघन्योत्कृष्टा च भवति, कासामित्याह- जहिं जहिं
'पुढचिकाइया' इत्यादि, पृथिवीकायिका आहारकर्मवर्णजा उ' यस्मिन् यस्मिन्-पृथिवीकायिकादी संमूछिममनु- लेश्याभिर्यथा नैरयिका उक्तास्तथा वाच्याः, पृथिवीकायिध्यादौ च याः-कृष्णाद्या लश्यास्तासाम् , एता हि क्वचित्
कानामाहारादिविषयाणि चत्वारि सूत्राणि नैरयिकसूत्राणीव काश्चिद् भवन्ति, पृथिव्यवनस्पतीनां कृष्णानीलकापोतते
पृथिवीकायिकाभिलापेना भिधातव्यानीति भावः केवलमाहाजोरूपाश्चतस्रा लश्याः, तेजावायद्वित्रिचतुरिन्द्रियसंमृर्चिल
रसूत्र भावनैवम्-पृथिवीकायिकानामङ्गलासंख्येयभागमात्रमतिर्यपञ्चेन्द्रियमनुष्याणां कृष्ण नीलकापोत रूपास्तिस्रः,
शरीरत्वेऽप्यल्पशरीरत्वमहाशरीरत्वे आगमवचनादवसेये , गर्भजतिर्यपञ्चन्द्रियाणां गर्भजमनुष्याणां च पडपीति,
स चायमागमः-"पुढविकाइए पुढविकाइयस्स ओगाहनवयं शुक्ललश्याया पि अन्तर्मुहूर्तमेव स्थितिः प्राप्नोतीत्याशङ्कायामुक्तं-बर्जयित्वा केवला शुद्धलेश्या-शुक्ललश्या
गट्टयाए च उट्टाणवडिए" इत्यादि , तत्र महाशरीरा लो
माहारतो बहुतरान पुद्गलानाहारयन्त्युच्छ्रसन्ति च अमीमिति भावः । तस्या इयं स्थितिः
क्षणमाहारयन्त्यभीग चाच्छ सन्ति , महाशरीरत्वादेव, श्रा" मुहुत्त ऽद्रं तु जहन्ना. उकासा होइ पुचकोडी उ। ल्पशरीराणामल्पाहाराच्छासत्वम् अल्पशरीरत्वादव , कानहि चरिसहि ऊणा, नायब्वा सुक्कलेम्साए ॥१॥ दाचित्कत्यं चाहारोच्छा सयाः पर्याप्ततरावस्थापक्षमिति । एसा तिरियनराग, लेसारण ठिई उ धनिया होइ। वेदनासूत्रमाह-'पुढधिकाइया गं भंते ! सब्बे समवेयणा' तण परं वाच्छासि, लसाण टिई उ दवाग ॥२॥
इत्यादि, 'असन्नी ति-मिथ्याध्योऽमनस्का या 'श्रसन्निभूदमवासमहम्लाई, क.गहाइ टिई जहनिया होइ । यति-असंज्ञिभूता असचिनां या जायते तामित्यर्थः, एतदेव पल्लासखियभागी. उन्कोसा होइ नायया ॥३॥
ध्यनक्ति- प्रणिययं' ति-अनियताम्-अनिर्धारितां वेदयन्ते, जा कराहाइ ठिई खलु. उकोसा चेव समय-मम्भहिया। वेदनामनुभवन्ताऽपि न पूर्वापात्ताशुभकर्मपरिणतिरियमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org