SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ( ४०० ) अभिधान राजेन्द्रः । सम ० " किरिया कति तं जहा आरंभिया परिग्गहिया मायाबचिया, असंजया पत्तारि, मिच्छादिट्ठीगं पंच, सम्मामिच्छादिट्ठीगं पंच, मगुस्सा जहा नेरड्या नाणतं जे महासरीरा ते बहुतराए पोग्गले हारेति श्रहच्च आहारेंति, जे अप्पसरीरा अप्पतराए हारेंति अभिक्खणं श्राहारेंति सेसं जहा नरश्यायां •जाय पेषणा । मनुस्सा खं भंते! सच्चे समकिरिया ?, गोयमा ! यो ऽतिणडे समट्ठे, से केसणं, गोषमा मधुस्सा तिचा पन्नता, तं जहा1 सम्मदिट्ठी मिच्छादिडी सम्मामिच्छादिट्ठी । तत्थ संजे वे सम्मद्दिट्ठी ते तिविहा पम्मत्ता, तं जहा-संजया, अस्संजया, संजया संजया व तत्थ सं जे संजया ने दुविधा पत्ता, तं जहा - सरागसंजयाय, वीयरागसंजया य । तत्थ गं जे ते वीयरागसंजया ते णं अकिरिया, तत्थ गं जे ते सरागसंजया वे दुबिहा पाच तं जहा पमत्तजया य, अप्पमत्त संजया य । तत्थ गं जे ते अप्पम उमंजया तेसि णं एगा मायावतिया किरिया कजइ, तस्थ णं जे ते पमत्त संजया तेसिगं दो किरियाओ कअंति, तं जहा- आरंभिया य, मायावतिया य तस्थ गं जे ते संजयासंजया तेसि इल्लाओ तिनि किरिया कजंति, तं जहा- आरंभिया १ परिग्गहिवा२ मायावतिया २ अस्संजयागं चचारि किरियाओ कअंति - आरंभिया १ परिग्गहिया ३ मायावत्तिया ३ -- पच्च० ४, मिच्छादिट्ठी पंच- आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्च०४, मिच्छादंसण ० ५, सम्मामिच्छादिट्टीगं पंच किरियाओं ५ | पाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नायत्तं-- मायिमिच्छादिट्ठी उववन्नगा य अप्पवेदणतरा, अमाथिसम्मद्दिट्ठी उववन्नगा य, महावेयणतरागा भाशियब्बा, जोतिसवेमाणिया । अलेस्सा गं भंते ! नेरइया सव्वे समाहारगा ?, श्रोहियाणं सलेस्साणं सुकलेस्सा, एएसि णं तिरहं एको गमो, करहलेस्सां नीललेस्सा पिएको गमो नवरं वेदखाए मायिमिच्छादिट्ठी उववनगा य अमाथिसम्म दिट्ठी । उववन्नगा भाणियच्या मणुस्सा किरियासु सरागदीपरागपमतापमणागं भाणियच्या काउलेसाए व एसे गमो नवरं नेरइए जहा श्रहिए दण्डर तहा भाणियन्त्रा, तेउलेस्सा पहलस्सा जस्स अस्थि जहा ओहिओ दएडओ तहा भा यिन्वा | नवरं मणुस्सा सरागा वीयरागा य न भाशिया गाहा "दुक्खाउए उदिने, साहारे कम्म लेस्साय | समवेयण समकिरिया, समाउए चेव बोया ।। १ ।। (०-२१) Jain Education International 3 सम 'नेरइए' इत्यादि व्यक्लं, नवरं 'महासरीरा य अप्पसरीरा य' इत्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं तत्र जधम्यम् अक्ष्यत्यमासंस्थेयभागमात्रत्यम् उत्तु महत्वं पञ्चधनुः शतमानत्वम्, एतश्च भवधारणीयशरीरापेक्षया, उत्तरवेकियापेक्षा तु जघन्यमसम संख्यात भागमात्रत्थम् इतरतु धनुस्सहस्रमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्न उत्तरमुक्तम् शरीरविषमताऽभिधाने सत्याहारोच्छ्रासयोर्वैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रअस्य द्वितीयस्यास्यापि प्रथमं निर्वाचनमुक्रम् । अथाहारोच्वासप्रश्नयोर्निर्वचनमाह - 'तत्थ ' मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति महाशरीरत्वादेव ते हिलो च्छरीरो वह्नाशी स्वल्पशरीरश्चाल्पभाजी, हस्तिशशकवत् बाहुल्यापेक्षं चेदमुच्यते श्रन्यथा बृहच्छरीरोऽपि कश्चिदल्पमनाति शरीरोऽपि धरि मुझे तथाविधमनुत् न पुनरेषमिह बाहुपाश्रयणात् तेच नारका उपपातादिसद्वेयानुभवादन्यास पनि था महाशरीरा दुःखितास्तीयाहाराभिलाषाश्च भवन्तीति । 'बहुतराए पोग्गले परिणार्मेति त्ति - श्राहारपुद्गलानुसारित्यात्परिणामस्य बहुतरानित्युक्तं परिणामध्यापृष्ट उत्पाद कार्यमिति कृत्योः तथा 'बहुसरा पांगले उति लि उता गृहन्ति, 'निस्सति' ति-मुञ्चन्ति महाशरीत्या दृश्यते दिजातीयेतरापेक्षया यासनिःश्वास इति दुःखितोऽपि तथैव दुःखिता नारका इति बहुतरांस्तानुष्सति तथा SSहारस्यैव कालकृतं वैषम्यमाह - 'अभिक्खणं आहारैनि' त्ति - अभीक्ष्णं पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहस इत्यर्थः, अभिक्य ऊ ससेति अभिकर्ण नीति एतं हि महाशरीरत्वन दुःखिततरत्वात् अयम्-अनवरतमुच्ाखादि कुर्वन्तीति । तथा ' ( तत्थ ं ) जे ते ' इत्यादि ये ते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यत तद्भाषामाश्रमेवेति 'अप्पसरीरा अप्पतर आहारैति 'तिये यतोऽल्पशरीरास्ते तदाहरणी नगन् पुलानाहारयन्ति, अल्पशरीरत्यादेव 'आहश्च श्राहारैति सिकदाचिदाहारयन्ति कदाचिशाहारयन्ति महाशरीराहारमहणान्तरालापेक्षा बहुतरकालान्तराखतयेत्यर्थः श्रहच्च ऊससंति नीलसंति त्ति-पते ह्यल्पशरत्वनय महाशरीरापेक्षयाऽल्पतर दुःखत्वाद् आहत्य कदाचित् सान्तरमित्यर्थः उच्छासादि कुर्वन्ति यच्च नारकाः सन्ततमेवोच्छ्वासादि कुर्वन्तीति प्रागुक्तं त•महाशरीरापेक्षयेत्ययगन्तव्यमिति अथवा अपयसका लेऽल्पशरीराः सन्तो लोमाऽऽहारापेक्षया नाऽऽद्दारयन्ति , पर्यासन व मांसन्ति अम्पदा स्याहारयन्ति उच्छुसन्ति चेत्यत इत्याहारयन्ति श्राहत्योच्छु सन्ति - त्युक्तम्, 'से ते गोयमा ! एवं बुच्चइ-तेरा सच्चे नो समाहारेत्यादि निगमनमिति समकर्मसूत्रे यवनगा व पच्छोचबधाय सि-पूर्वोत्पन्नाः प्रथमतरमुत्पन्नास्तदन्ये तु पादुत्पन्नाः तत्र पूर्वोत्पन्नानामायुषस्तदन्य 3 4 For Private & Personal Use Only , 9 9 4 3 3 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy