SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ( ३१४ ) अभिधानराजेन्द्रः । सपि प्रश्न० | दश० । श्राचा० । श्रौ० । श्रा० म० । विकृतिभेदे, स्था० ६ ठा० ३ उ० । सर्व पुं० [देवे, पुनर्वसु नक्षत्रे स्था० । दो सप्पी (०६०+) स्था० २ ठा० २३० सप्पिमासव- सपराधव पुं०। सरितिशायिगन्धादिवृतम् एतत्स्वादोपमानवचना वैरस्वाम्यादिवत्तदाश्रयाः । लब्धिमपुरुषविशेषेषु प०। श्री० । 3 सप्पिवास सत्पिपास-त्रि “समासे या " ॥ ८२ ॥ २७ ॥ शेषाऽऽदेशयोः समासे द्वित्वं वा भवति । सपिवासो । सपिवासो । सतृष्णे प्रा० २ पाद । सप्पी सप्पी स्त्री० सस्त्रियाम् दशा० १ ० . स० । सप्पुर-सत्पुर-१० | स्वनामस्याने पुरे पत्र वीर जिनमतिमा 9 3 > पूज्यते । ती० ४३ कल्प । सम्पुरिस--सत्पुरुष - पुं० । संश्चासौ पुरुषश्च सत्पुरुषः । श्रासपुरुषे, सूत्र० २ श्रु० ६ श्र० । तीर्थकरादिके, व्य० १० उ० । महासस्बे, पं० ० १ द्वार " तह दुलहलं, बिज्जुलताचंचलं मणूसत्तं । लडूग जो पमायइ, सो कापुरिसो न सप्पुरिसो ।" श्र० म० १ ० | दाक्षिणात्यानां किं पुरुषाणामिन्द्रे, स्था० २ ठा० ३ उ० । प्रा० । ४० । सफल - सफल त्रि० सह फलेन कर्मबन्धेन वर्त्तत इति सफलम् । सकर्मणि, सूत्र० १ श्रु० ८ श्र० । चरितार्थे, जी० । १ प्रति० । फलवति, पो० ८ विव० । सफाय - सफाय - न० । अनन्तजीववनस्पतिभेदे, प्रज्ञा० १ पद । सफिह - सस्पृह - त्रि० । अभिलाषासहिते, द्वा० २२ द्वा० । सबर-शबर-जि० अमादेशनेवे, सदेशवासिनि ले , प्रश्न० १ श्रश्र० द्वार । सूत्र० । शा० प्रज्ञा० प्रा० म० । प्रव० [आाचा स्वनामध्याते जैमिनिपरि व्याख्याभाष्यकारके प्रधानमीमांसके सम्म० २ काण्ड | सबल- शबल-पुं० | परमाऽधार्मिके, सूत्र० १० ५ श्र० १ उ० । प्रायश्चित्तयुक्ते, दशा० । , सूर्य मे आउसंतेयं भगवया एवमक्खार्थ इह खलु थेरेहिं भगवंते एकवीसं सबला पाचा, करे खलु ते घेरेहिं भगवते एक सचला पता इमे खलु धेरेहिं भगवंतेर्हि एकवीसं सबला पम्मत्ता, तं जहा - हत्थकम्मं करेमाणे सबले १ मेहुणं पडिसेबमाणे सबले २ रातीभो भुजमाये सबले ३ अहाकम्मं भुजमासे सबले ४ रायपिंडं जमाणे सबले ५ कीर्यं पाभिचं अच्छि आणिसिहं बाहर दिखमाणं भुंजमा सबले ६ अभिस अभिक्खणं पडियारक्खित्ताणं भुंजमाणे सबले ७ अंतो छहं मासाणं गणतो गणं संकममाणे सबले ८ अंतो मासस्स तो दगले करेमाखे सबले अंतो मासस्त ततो माइट्ठाणं करेमाणे सबले १० सागारियपिंडं भुंज - माणे सबले ११ आउट्टियाए पाणाइवायं करेमाणे सबले Jain Education International सबल १२ श्राउट्टियाए मुसावायं करेमाणे सबले १३ श्राउट्टियाए अदिसादाणं गिरहमाणे सबले १४ आउट्टिताए अतरहिता पुढवीए ठाणं वा नीसीहियं वा चेतेमाणे सबले १५ एवं समसिद्धा पुढवीए सरकखाए पुडवीए १६ एवं उट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलुए कोलावासंसि वा दारुए जीवपइट्ठिए सचंडे सपा सबीए सहरिए सउस्से सउसिंगे पणगदगमट्टियमकडासंताणए तहप्पगारं ठाणं वा सिअं वा निसीदिपं वा चेतमाये सबले १७ आउट्टियाए मूलभोयां वा कंदभोयणं वा संधभोयणं वा तयाभोयखं वा पवाभोवणं वा पद्मभोय या पुष्कभोवणं वा फलभोय वा arratri वा हरियभोयणं वा भुंजमाणे सबले १८ तो संवच्छरस्स दस दगलेवे करेमाणे सबले १६ तो संच्छरस्स दस माइद्वाणाई करेमागे सबले २० आउ ट्टियाए सीतोदगरउपाए दत्थे वा पतेय वा दबीए वा भायखेस वा अस वा पार्थ वा साइमं वा साइमं वा पडेगात्ता भुंजमाणे सबले २१ एते खलु थेरेहिं भगतेहिं एकवीसं सबला पन्नत्ता ति बेमि ॥ २ ॥ WAY " समाधिस्थानानि चाssसेवमानः शबलो भवति । श्रथवा-शबलत्वस्थानेषु वर्तमानस्यासमाधिर्भयति समा धिस्थानपरिहरणाय शयलस्थानानि शयलत्पकरणानि परिहर्त्तव्यानि इत्यनेन संबन्धेनाऽऽयातस्यास्य शबलाध्ययनस्य व्याख्या प्रस्तूयते ' सुयं मे श्राउसंतेरामि'त्यादि, व्याख्या प्राग्वत् । नवरं शवलं- कर्बुरं चारित्रं यैः क्रियाविशेषनिमित्तभूर्भवति ते वातद्योगात्साधवोऽपि शवला इति व्यपदिश्यन्ते तत्र यलो द्रव्यभावभेदाद् द्विधा तत्र यस्यानुपयुकत्वाद्भयशवसेनेहाधिकार स चैयम् एकैकस्मिन् अपराध मूलगुणजे आधाकमांदी अतिकम चारो नाचार, ततः स वैरप्येतेः शवतो भवति । तत्रातिक्रमादीनां स्वरूपमिदम्-यथाऽऽधाकर्मादिसदोषवस्तुपरिभोगनिमन्त्रणे कृते सति तत्प्रतिश्रवणे प्रथमः, तदर्थ मार्गे गच्छति द्वितीयः तदीयः भोजनार्थ सति चतुर्थ प बधाई प्रतिसेयान्तरेष्वप्यम् मूलगुषेषु तु आदिमत्रिभिः शवो भवति । चतुर्थन तु सर्वभङ्गः तथातिरिक्त एव भवति शुक्लपटदृष्टान्तवत् । यथा शुक्लपट एकस्मिन् देशे मलिनो भवति तदा तावन्मात्र एव धाव्यते, यदा च सर्वोऽपि मलिनो भवति तदा तु सर्वोउस क्षारादिभिः समः कृत्या धान्यते यतोमलिनः पटः शोभतेऽपि न । अथ चीतामपि न भवति एवं चारित्रपटोप देशमः सन्न मो क्षसाधको भवति, इति कृतं प्रसङ्गन । प्रस्तुतमनुसरामः, साहसहितक 3 विकारविशेषमुपशमं कुर्यन् उपलक्षणत्वात्कारयन्ननुजानन् वाली तथा मैथुनं प्रतिसेवमानो For Private & Personal Use Only ; www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy