SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ( ३८८ ) अभिधानराजेन्द्रः | महालपुत्त वाणुप्पिया ! एवं बुच्चइ-समणे भगवं महावीरे महामाहणे, | एवं खलु सद्दालपुत्ता ! समये भगवं महावीरे महामाहणे, उत्पन्नापदंसणधरे० जाव महियपूइए० जाव तच्चकम्मसम्पयासम्पउत्ते, से तेराऽङ्केणं देवाप्पिया एवं बुच्चइ समये भगवं महावीरे महामाहणे । आगए णं देवाणुया इहं महागोवे ?, के गं देवापिया ! महागोवे ?, मण भगवं महावीरे महागोवे । से केणद्वेणं देवागुप्पि - या ! ० जाव महागोत्रे १, एवं खलु देवाणुप्पिया ! स - | भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खजमाणे द्विजमाणे भित्रमाणे लुप्पमाये विलुप्पमाणे धम्ममरणं दण्डेणं सारक्खमाणे संगांवमाणे निव्वाणमहावार्ड साहत्थि सम्पावेइ, से सिद्दालपुत्ता ! एवं बुच्चइ - समणे भगवं महा महागोवे । आगए गं देवाणुप्पिया ! इहं महासवाह ?, के गं देवाणुप्पिया ! महासत्थवाहे ?, सद्दालघुता ! समणे भगवं महावीरे महासत्थवाहे, से केणद्वेग, एवं खलु देवापिया ! समणे भगवं महावीर माराssवीए वह जनम्यमाणे विणस्समांग जाव विलुप्पमाणे पंथणं सारख - मा० निव्वाण महापट्टणाधिमुंह साहस्थि सम्पावेइ, से higi महालपुत्ता एवं वृचइ सम भगवं महावीरे महानन्थवाहे । (उपा०) (भगवान् महावीरः महाधर्मकथी इति 'महाधम्मकही' शब्दे षष्ठे भागे १६७ पृष्ठे उक्तम् ।) आगए देवापिया ! इहं महानिजामए ?, के गं देवागुपिया महानिजामए ?, समणे भगवं महावीरे महानिजामए, मे करणं ०१, एवं खलु देवाणुप्पिया ! समणे भगवं महार संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समागाव विलु बुहुमाणं निवुडमा उप्पियमाणे धम्मम नावाए निव्वाणतीराभिमुंडे साहस्थि सम्पाने से पिया ! एवं बुच्चइ – समणे भगवं महावीरे महानिजामए । तर गं से सद्दालपुत्ते समणोवासए गोमाले मखलितं एवं वयासी—तुम्भे गं देवाणु - प्पिया! इयच्छेया०जाव इय निउणा इय नयवादी इय उव एमलद्धा इय विमाणपत्ता, पभू णं तुन्भे मम धम्मा धम्मो एसएणं भगवया महावीरेणं सद्धिं विवा करत ?, नो तिङ्के समङ्के । से केराट्ठेणं देवांणुपिया ! एवं बुच्चइनो खलु पभू तुम्भे मम धम्माजाव महावीरेणं सद्धिं विवादं करेनए ?, महालपुना ! से जहा नामए केइ पुरिये तरुणे जुगवं - • जाव निउ सिप्पोवगए एगं महं अयं वा एलयं वा Jain Education International For Private सद्दालपुत्त सूर्यरं वा कुकुडं वा तित्तिरंचा वयं वा लाव ना करो वा कविञ्जलं वा वा खुरंसि वा " कार्य सिसि वा विसासि वा रोमंसि tees aहिं नहिं निचलं निष्फंदं धरेइ एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठेइ य हेऊहि य० जाव वागरमागेहि य जहि जहिं गिरहइ तहिं तहिं निष्पट्टपसिणवागरणं करेड़, से तेणद्वेणं सद्दालपुत्ता ! एवं बुच्चइ-नो खलु पभू अहं तव धम्मायरिri० जाव महावीरेणं सद्धिं विवादं करेत्तए । तर गं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुत्तं एवं वयासी --- जम्हा णं देवाप्पिया ! तुम्भं मम धम्मायरियस ० जाव महावीरस्स संतेहिं तच्चहिं तहिएहिं सन्भूएहिं भावेहिं गुणकित्तणं करेइ तम्हा गं अहं तुम्भे पाडिहारिए पीठ० जाव संथारएवं उवनिमन्तेमि, नो चेवणं धम्मो त्ति वा तवोि वा तं गच्छ गं तुम्भे मम कुम्भारावणेसु पाडि - हारियं पीढफलग० जाव योगिरिहत्ता गं विहरह | तए णं से गोसाले मंखलिपुत्तं सद्दालपुत्तस्स समणोवासयस्स एयम पडिइ पडिणित्ता कुम्भारावसु पाडिहारियं पीठ० जाव ओगिरिहत्ता गं विहरइ । तर गं से गोसाले मंखलिपुते महालपुत्तं ममावासयं जाहे नो संचाएइ बहूहि आघवणाहि य ग्राहिय सरवणाहि य विष्णवरणाहि य निग्गन्धाश्र पावयणाओ चालित रा खोजि वा वि परिणामित्तए वा ताहे सन्ते परितन्ते पालामपुराओ नयराओ पडिणिक्खमइ पोलासपुराओ नगराओ पडिक्खिमित्ता बहिया जणवयविहारं विहरड़ । ( सू० ४४ ) 'गो' त्यादि, गोपी-गोरक्षकः चेतरगोरदक्षकेच्या अतिविशिष्टत्वान्महानति मदनश्यन इति सत्यमच्यवमानान ति म्रियमासाद खाद्यमानान् मृगादिनार द्यमानान-मनुष्यादिभाव खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान कर्णनासादिच्छेदनेन विलुप्यमानान् बाह्योपध्यपहारतः इति गम्यते, • निव्वाणमहाबार्ड ति--सिद्धिमहागोस्थानविशेषं 'साहत्थे ' ति-स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः । महासार्थवाहालापकानन्तरं, पुस्तकान्तरे इदमपरमधीयत-" आगए सं देवापिया ! इहं महाधम्मकही ? के गं देवापिया ! महाधम्मक्रही?, सम भगवं महावीर महाधम्मकही । से के सम भगवं महावीरे महाधम्मकही ?, एवं खलु सदालपुत्ता ! समणे भगवं महावीरे महद्दमहालयंस संसास बह जीवे नसमा० जाव विलुप्पमा उम्मग्गपडिबन्ने सप्पहविष्टुं मिच्छतवलाभिभू अह्निकम्मतमपडलण्डो पम्मत्र स इत्यनेकश - Personal Use Only " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy