________________
(३७३) अभिधानराजेन्द्रः ।
सहभवाइ
स्मृतेन पूर्वरूपतायामपि कालमपि अविषयत्वाऽविशेषात्। " तदा दोषः " इत्यत्रापि यद्यसन्निहिते मरणोपटीफि र्त्तते तर्ह्यविद्यमानविषत्वात्तदालम्बनं ज्ञानं निर्विषयं भवेदिति कथं न दोषः १, तिमिरो पहल दशो ऽप्यसत्यदर्शनमेव दोषः । तच्चाऽत्राऽपि समानमिति कथं न दोषः ? । श्रथ वर्त्तमानेस्मृत्युत्तरकालं तत्प्रवर्त्तमानमदुष्टं तर्हि नैकत्वप्रतीतिः । न च देव वर्त्तमानं देय पूर्वमिति भेदाभावान्नस्वग्रहः श्र मेसिन हि श्यमानमावसः - भेदस्यासिद्धेःमाने स्मृतः समयमानोऽनवतात् गोपनीने पूर्व दोषाभावेऽपीयन युक्तं धूमदर्श नोत्तरकाले मृत्युपस्थापित पायके ऽपि दोषाभावादिन्द्रियप्रवृत्तिः शक्त्रम्
प्रवर्त्तते तथा तदुतचन
" नचाऽपि लिङ्गता पश्चादिन्द्रियस्य प्रवर्त्तनम् । चाचिन्नापि तदिदानी प्रदुष्यति ॥ १ ॥ अथ प्रत्यक्षप्रतिभाता घूमात् स्पष्टावभासाद् व्यतिरिक्ता स्मृतिप्रभवाऽनुमितिर्भिन्नाकाराऽग्निमुल्लिखतीति न तत्र हगतारा पिराइट वयसेादरूपा पूर्वरूपमुखि म्ती मृत्युपजनता प्रतिपति पदर्शितं रूपमवतर सीत्यभ्युपेयम् ततः स्मृतेः पूर्वमुत्तरकालं या पर्यापर्य विविक्ते वर्तमानकालमर्थ हगवतरतीति नैकत्वग्राहिणी | ततो विलायतमतिः विद्या एकत्वप्रतिपत्तिस्तु स्मृतिकृतोदा पृथगेव पूर्वापरविधिकरूपायनासि स्पष्टदशः । अथ पौर्वापर्ये दशोऽप्रवृत्तर्न तद्ग्रहात् सविकल्पाध्यक्षमतिः जातिगुणचयादीनां दर्शयत्वात्तद्विशिष्टार्थतिपत्तिः सविकल्पिका भविष्यति, नः जात्यादेः स्वरूपानवभासनात् न हि व्यक्तिद्वयव्यतिरिक्रवपुर्ब्राह्याकारतां बदिविभ्राणा विशददर्शने जानरामातीति न योजनाय क्षमति: विकल्पिक नम्रतादिषु"तरुस्तरुः" इ
Jain Education International
खिम्ती बुद्धिराभागीति नास्ति जातिर्विकल्पमातथापि हिकारतया जातेरनुद्भासनाद् प्रतीतिरेव तत्रापि तुल्याकारतां वचनं वा विभर्ति । न च शब्दः प्रतीतियां जातिमन्तरेण तुल्याऽऽकारतां नानुभवति 'जातिजतिः' इत्यपरजातिष्यतिरेकेणापि गोल्या दिसामान्येषु तयोस्तुल्याssकारतादर्शनात् । न च तेष्वप्यपरा जातिः इति ? श्र नवस्थाप्रसक्तेः । अथ तुल्याऽऽकारा प्रतिपत्तिर्यदि निर्निमिक्षा तदा सदा निमित्त हाम्रादिष्यय घटादिष्यपि तरुतरुः इति प्रतिपत्तिर्मतू व्यक्तिरूपतायात्राऽपि समानत्वाद् असत् - क्रिनिमित्तत्वेऽपि प्रतिनियतव्यक्तिनिमित्तत्वान्नातिप्रसङ्गः । यथा हि ताः प्रतिनियता एव कुतश्चिनिमित्तात् प्रतिनियतजातिव्यञ्जकत्वं प्रतिपद्यन्ते तथा प्रतिनियतां तुल्याssकारां प्रतिपति तत एव जनयिष्यन्तीति किमपरजातिक
नया ?, यथा वा गुडूच्यादयों भिन्ना एकजातिमन्तरेणापि ज्वरादिशमनमेकं कार्यं निर्वर्त्तयन्ति तथाऽऽम्रादयस्तरुत्वमन्तरेणापि तत एव "तरुस्तरुः " इति प्रतिपत्तिं जनयिष्यन्ति नान्य इति व्यजातजाति दर्शनशान या हिराकारमाविभ्रती स्वेन वपुषा प्र तिभाति कल्पना, बुद्धावप्यविशदाकारव्यक्तिरूपमन्तःश
"
६५
सभपा
लेखं वाऽपाय संस्थानव्यतिरिक्रजातिभासनात् । तनाऽप्रतीयमाना जातिः सती । नापि कस्यचिद विशेषणमिति न तद्यजनाविधायिनी अपन सविकल्पका एवं गुणतमासादयमति न तद्विशिष्टार्थप्राउयक्ष सविकल्पकतामनुभवति अथ निर्विकल्पकत्वेऽध्यक्षेण शुद्धवस्तुग्रहणात् कथं ततो व्यवहतिः सा हि योपादेययो दुःख-सुख-साधनत्यनियाना पादानार्थी दृष्टा न च निर्विकल्पकमध्यक्षं तनिश्चयरूपम्, असदेतत् यतो यद्यपि सविकल्पकमध्यक्षे तथापि कथं त दर्थिनां तत्र ततः प्रहमात्रात् फलार्थिनः प्र
पिजननयोग्यताबसायात् सा बाहि तफलानिश्चयेन निश्चतुं शक्या । न च परोक्षं सुखसाधनत्वं निश्चितीतिरक्षामनुभवति अनुमिता सक्नेः । परोक्षनिश्चयरूपताया अविशेषात् । न च निश्चयात्मकेनाध्यक्षेण वस्तु निश्चीयते । तत्प्रतिवद्धा च प्रागर्थकयोपलब्धा ततः पुरस्थार्थावसायात् । तत्र स्मृतिः प्रादुर्भवन्ती तत्राभिलाषजननात् प्रवृत्तिमुपजनयति निर्विकल्प के ऽप्यस्य समानत्वात् । तथाहित्यमा
यावति तस्मराय (खाद ) भिलास प्रवृत्तिर्भविष्यतीकिः स्वपरपक्षविशेषः अथ वस्तुस्वरूपप्रतिभासं दर्श नमर्थकान्याउनुभयास प्रवृत्तिमुपचयितुं मम्। तत्सम्बन्धानुभव या सविकल्पकं तद् भवेत्। न चातकस्य प्रामाण्यम् - "प्रामाण्यं व्यवहारेण" इत्यत्र "व्यावहारिकस्पास्यमुक्रम्" इत्यभिधानात्
नापि तस्य भाषा किं तु अभ्यासपाठवादिसव्यपेक्षं यत्रांऽशे विधिप्रतिषेधविकल्पद्वयं जनयत् पुरुषं प्रवर्त्तयति तत्रास्य प्रामाण्यमिति निश्वयापेक्षस्य प्रत्यक्षस्य व्यवहारसाधकत्वात् न प्रामाण्यक्षतिः; नन्वेवमपि यदि निश्चये सति प्रवृत्तिः तदभावे च नेत्यभ्यु पगमस्तर्हि प्रवृत्तिकरणानिश्चय एव प्रमाणं भवेत् । न च दर्शनगृहीतं नीलं निश्चिन्वन्नुपजायमानो विकल्पो गुदीतग्राहिता अप्रमाणम् यतोऽर्थक्रियासम्बन्धितामु दर्शनामतस्यार्थस्य कल्पनामाचयति । न च विशदशार्थक्रियासाधकता तस्यावगतति कथं क नाना सर्वत्र यनेय प्रवर यति दर्शनाभावेऽप्यनुमानात्मदर्शन क्षणिकादी व्यवसायाभावात् । प्रवृत्तेरभावाद् व्यवहारमुपरचयन्ती मतिः प्रमाणमिति न निर्विकल्पिका सा प्रमाणम्, किं तु धिकरिपफेव ननु न विकल्पस्याप्रामापं किसी प्रत्यक्षं न भवति अनुमानताऽभ्युपगमात् । अथ लिङ्गजत्वाभावादपरोक्षमर्थ निश्चिन्वन् कथमनुमानं विकल्पः ? नैतत् यतो नायमेवार्थमसी निश्चिनोति सम्वन्धिस्वस्य परोक्षस्वाप्यव्यवसितेस्तदभावे च मेोगात्। सा च फलसंगतिः परोक्षानुमानग्राह्या दृश्यमान इव प्रदेश परोक्षदहनसंगतिः । न च तत्र धूमलिङ्गसद्भावादनुमानाव तारेऽपि फलसम्बन्धितायां लिङ्गाभावान्नाऽनुमानप्रवृत्तिः प्र तिभासमानरूपस्यैव लिङ्गत्वात् तथाहि उपलभ्यमाने ज रूपेशीयस्तरसहचारिणो यदि निधेनुं शक्याः का लान्तरस्थावितया तदा तत्र प्रवृत्तिर्युक्का, रूपप्रतिभासमात्र
1
For Private & Personal Use Only
www.jainelibrary.org