SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ (३६८) माणय अभिधानराजेन्द्रः। 'शप'आक्रोशे,शपनम्-श्राह्वानमिति शब्दः, शपतीति वा श्रा- अथवा प्रत्युत्पन्नः ऋजुसूत्रस्याविशेषित एव सामान्येन यतीति शब्दः, शप्यते वा पाहूयते पस्त्वनेनेति शब्दः । कुम्भोऽभिप्रेतः शब्दनयस्य तु स एव सद्भावादिभिर्विशेषितस्य शब्दस्य यो वाच्योऽर्थस्तत्परिप्रहात्तत्प्रधा- ततरोऽभिमत इत्यवमनयोर्भेदः । तथाहि-स्वपर्यायैः परपमत्वानयोऽपि शब्दः, यथा कृतकत्वादित्यादिकः पञ्च- र्यायैः उभयपर्यायैश्च सद्भावन असद्भावेन, उभयेन चार्पितो म्यन्तः शब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्वमनित्यगमक- विशषितः कुम्भः-कुम्भाकुम्भाऽवक्तव्योभयरूपादिभेदो भस्वान्मुख्यतया हेतुरुच्यते, उपचारतस्तु-तद्वाचकः कृतक- | पति-सप्तभङ्गी प्रतिपद्यत इत्यर्थः, तद्यथा-ऊर्ध्वग्रीवकपालस्वशब्दोऽपि हेतुरभिधीयते , एवमिहापि शब्दवाच्यार्थ- कुक्षिबुध्नादिभिः स्वपर्यायैः सद्भावेनार्पिता विशेषितः कुम्भः परिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यत इति भावः ।। कुम्भो भएयते, 'सन् घट' इति प्रथमो भङ्गो भवतीत्यर्थः । "इच्छा विसेसियतरं, पच्चुप्पन्नं नओ सद्दो" इति । तथा पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितो नियुक्तिगाथादलव्याख्यानमाह विशेषितोऽकुम्भो भवति सर्वस्याऽपि घटस्य परपर्यायै रसत्त्वविवक्षायाम् , असन् घट इति द्वितीयो भको भवतीतं चिय रिउसुत्तमयं, पच्चुप्पन्नं विसेसिययरं सो। त्यर्थः। तथा-सर्वोऽपि घटः स्वपरोभयपर्यायैः सद्भावाऽसइच्छइ भावघडं चिय, जं न उ नामादो तिन्नि ॥२२२८॥ द्भावाभ्यां सस्वाऽसत्त्वाभ्यामर्पितो विशेषता युगपदक्तु तदेव ऋजुसूत्रनयस्य मतमभीष्टं प्रत्युत्पन्नं वर्तमानं व- मिष्टाऽवक्तव्यो भवति, स्वपरपर्यायसत्त्वाऽसत्वाभ्यामेकेन स्त्विच्छत्यसौ शब्दनयः । कथंभूतं तदित्याह-विशषितत- केनाऽप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपदक्तुमरम् । कुत इदं ज्ञायते ? इत्याह यद्-यस्मापृथुबुध्नोदगद्याका- शक्यत्वादिति । एते त्रयः सकलादेशाः । अथ चत्वारोऽपि रकलितं मृन्मयं जलाऽऽहरणाऽऽदिक्रियाक्षम प्रसिद्धघट विकलादेशाः प्रोच्यन्ते । तत्रैकस्मिन्देशे स्वपर्यायसवेनान्यत्र रूपं भावघटमेघेच्छत्यसौ न तु शेषान् नामस्थापना- | तु दश परपर्यायासत्त्वेन विवक्षितो घटः संश्चासंश्च मवति द्रव्यरूपांत्रीन् घटानिति शब्दप्रधानो ह्येष नयः, चेष्टाल- घटो घटश्च भवतीत्यर्थः । तथा--एकस्मिन् देशे स्वपर्यायैः क्षणच घटशब्दस्यार्थः, घटचेष्टायाम् , घटते इति घटः इति सद्भावेन सत्त्वेनार्पितो विशेषितोऽन्यत्र तु देशे स्वपरोभयपव्युत्पत्तेः , ततश्च य एवं जलाहरणादिक्रियार्थमाचष्टे प्रसि र्यायैः सद्भावासद्भावाभ्यां सत्त्वासत्त्वाभ्यां युगपदसांकेतिके द्धो घटस्तमेव भावरूपं घटमिच्छत्यसौ शब्दार्थोपपत्ते तु ना नैकेन शब्देन वक्तं विवक्षितः कुम्भः संश्चावक्तव्यश्च भवति, मादिघटान घटशब्दार्थानुपत्तेः । अतश्चतुरोऽपि मामादिध घटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात् ,देशे चावटानिच्छत ऋजुसूत्राद्विशेषिततरं बस्त्विछत्यसौ एकस्यैव क्तव्यत्वादिति । तथा एकदेश परपर्यायैरसद्भविनार्पितो विभावघटस्यानेनाभ्युपगमादिति । शेषितोऽन्यस्मिस्तु देशे स्वपरपर्यायैः सद्भावासद्भावाभ्यां नामादिघटनिराकरणार्थमेव प्रमाणयन्नाह सस्वासत्वाभ्यां युगपत्सांकेतिकेनैकेन शब्देन वक्तुं विवनामादो न कुंभा, तकजाकरणो पड़ाइ व्य । क्षितः कुम्भोऽसन्नवक्तव्यश्च भवति-अकुम्भोऽवक्तव्यश्च पच्चक्खविरोहाओ, तल्लिंगाभावी वाऽवि ।। २२२६ ।। भयतीत्यर्थः, देशे तस्याकुम्मत्वात् , देश चावक्तव्यत्वादिति । तथा एकदेशे स्वपर्यायैः सद्भावेनार्पितः एकस्मिस्तु देशे नामस्थापना द्रव्यरूपाः कुम्भा न भवन्तीति प्रतिक्षा जलाह परपर्यायैरसद्भावनार्पितः, अन्यस्मिस्तु देशे स्वपरोरणादितत्कार्याकरणात्पटादिवत् , तथा प्रत्यक्षविरोधात् , घ. भयपर्यायैः सद्भावासद्भावाभ्यां युगपदेकेन शब्देन वक्त टलिङ्गदर्शनाच्चेति । अघटरूपास्त प्रत्यक्षेणैव दृश्यन्ते - विधक्षितः कुम्भः संश्चासंश्चायकव्यश्च भवति घटोति प्रत्यक्षविरोधः, जलाहरणादिकं घटलिकं च तेषु न दृश्यते इति ततोऽनुमानविरोधोऽपीति । ऽघटोऽवक्तव्यश्च भयतीत्यर्थः, देशे तम्य घटत्वात् , देश उघटत्वात् , देश चावतव्यत्वादिति । इह च ' कुम्भ कथं ते नामादिघटव्यपदेशभाजो भवेयुरिति ऋजुसूत्र कुंम्भे' त्यादिना गाथार्द्धन षड् भङ्गाः साक्षादुपात्ताः सप्तशिक्षणार्थमाह मस्त्वादिशब्दाद् तद्यथा-कुम्भः अकुम्भः श्रवक्तव्यः जह विगयाऽणुप्पना, पनोयणाभावो न ते कुंभा। । 'उभय' त्ति संश्चासंश्चेत्युभय, तथा सन्नवनव्यक इत्युभयं नामादो किमिट्ठा, पमओयणाभावो कुंभा ॥२२३०॥ तथा असन्नवनव्यक इति चोभयम् , अादिशब्दसंग्रहीतस्तु यदि विगताः अनुत्पन्नाश्च त्वयाऽहो जुसूत्रकुम्भा नेष्टाः सप्तमः सनसन्नवक्तव्यक इति । एवं सप्तभेदो घटः, एवं पटा. प्रयोजनाभावात् , तर्हि नामादयोऽपि कुम्भाः किमिटाः, प्रयो दिरपि द्रष्टव्यः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थ यथाविवक्षमेकेन केनापि भङ्गकेन विशषिततरमसौ शब्दजनाभावस्य समानत्वान , न खलु तैरपि कुम्भप्रयोजन किमपि विधीयत इति । नयः प्रतिपद्यते, नयत्वात् , ऋजुसूत्राद्विशेषिततरवस्तुग्रातदेवमृजुसूत्राच्छब्दनयस्य विशेषिततरमुक्तम् । अथवा हित्वाचा, स्याद्वादिनस्तु संपूर्णसप्तमङ्गयात्मकमपि प्रतिपद्यअन्यथा तद् द्रष्टव्यं कथमित्याह न्त इति । श्रले बिस्तरेणेति । अहवा पच्चुप्पन्नो, रिजुसुत्तस्साविसे सिनो चैव । अथवा लिङ्गवचने समाश्रित्य विशेषततरं वस्त्विच्छति कुंभो बिसेसिययरो, सब्भावाईहि सदस्स ।। २२३१ ।। शब्दनय इति दर्शयन्नाहसम्भावासम्भावो, भयप्पिो सपरपजनोभयो । वत्थुमधिसेसो वा, जं भिन्नाऽभिन्नलिंगवयणं पि । कुंभाकुभावत्त-व्वोभयरूवाइभेमो सो ॥ २२३२॥ | इच्छइ रिउसुत्तनो, विसेसिययरं तयं सद्दो ॥२२३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy