SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ( ३६५ ) अभिधानराजेन्द्रः । सद्द अव्यो वा मेघादिशब्दवत् हो-विवक्षया लघुर्वा बीणादिशब्दवत् । ' पुहत्तेय ' ति-पृथक अनेकवे, कोऽर्थो ? नानासूर्यादिद्रव्ययोगे यः स्वरो यमलशङ्खादिशब्दवत् स पृथक्त्व इति, काकणी ' ति-सूक्ष्म कण्ठगीतध्वनिः काकलीति यो रूढः । 'खिखिणी' ति - किङ्किणी घटिका तस्याः खरो ध्यनिः किस्विरः स्था० १० ठा०३ उ० । (एकस्य शब्दस्य बहवोऽर्थाः ते च 'ववहार' शब्दे पष्ठभाग प्रतिपादित) मो मनोज्ञान सुषात् ना मनोशेषु शब्देषु रज्येतेति परिग्रहविरतेः प्रथमा भावना । श्राचा० २ श्रु० ३ चू० । शब्दश्चाकाशस्य गुणो न भवति; तस्य पोलिकत्वात् आकाशस्यामुर्त्तत्वात् सूत्र० १० १२ अ० शब्दस्य हि निराश्रयस्य गुणस्यासंभवादा-अयभूतेन गुथिमा भवितव्यं पृथिव्यादेतद्गुणत्वनिषेधात्, परिशेषादाकाशाश्रयः शब्दस्तस्य चैकत्वं पाविशेषाभावाच ततो गु शब्दस्येत्यसिद्धिः ततश्च यधाविशेषात् सत्यसिद्धिरितीरायास शब्दस्य रष्टान्तत्वसिद्धिः अथ नांगन प्रकारे द्रव्यस्य शब्दस्य साध्यते किंतु कादाचि कार्यम् कार्यस्य निषेधेनाधारस्यासंभवात् समवायिकारणेन भवितव्यम् पृथिव्यांद श्च समवायिकारणत्वनिषेध आकाशस्यैव समदायिकारण त्वं तस्यैकत्वं पूर्ववत् द्रष्टव्यम् । अत एकद्रव्यत्वं शब्दस्य सिद्धमिति प्रतिषिद्धमानकर्मन्ये एकद्रव्यत्वात् रूपादिवद गुणः शब्दः सिद्ध इति न दृष्टान्तासिद्धिः प्रतिषिध्यमानकर्मत्वं च शब्दः कर्म न भवति शब्दान्तरहेतुत्वादाकाशवत्शब्दान्तरहेतुरथं वाशब्दस्य कार्यान्याभ्यां सिद्धम् कार्य हि पूर्ववत् समयाधिकारपृथिव्याश्च समवायिकारणत्वात् यस्तं प्रति समवायिका रणता शब्दस्य च प्रत्यक्षत्वान्यथानुपपत्त्या, सन्तामकल्पना सन्तानश्च शब्दान्तरहेतुत्वमन्तरेणानुपपन्न इति नासिद्धी हेतुदृष्टान्ती । प्रतिषिध्यमानकर्मत्वं कथा चेच्छादीनां कर्मत्वानधिकरणतया प्रतिपचित एव सिद्धम् एकच यज्ञदत्तेच्छादीनां देवदत्तादावनुभवाभावतो व्यवस्थितमेव ) असदेतत् । कार्यत्वस्य समवायिकारणप्रभवत्वेन शब्दादावपूर्वोक्रायव्ययसिद्धिः अतएव शब्दा तरहेतुत्वान्न कर्मत्वप्रतिषेधः शब्दस्य हेतुदृष्टान्तयोरसिद्धेः, नहि शब्दलक्षणस्य कार्यस्य निराधारस्य संभवे व्योम्नः समवायिकारणत्वेन शब्दान्तरहेतुत्वं शब्दस्य वा समवायिकारणत्वेन शब्दान्तरहेतुत्वं तदयुक्तम् 1 न च शब्दप्रत्यक्षताऽन्यथाऽनुपपत्त्या सन्तानकल्पना युक्तिसङ्गता, सामन्तरेणापि शब्दप्रतिपादनात् एकप्रतिषिध्यमानकर्मत्वस्य चेच्छ्रादिष्वध्यक्षत एव स्वस्य सिद्धौ गुणसमवायात् गुणरूपताया श्रपि तत एव सिद्धे रनुमानोपन्यासस्य वैध्ये स्वात् न चाध्यक्षसिदेऽपि गुरुत्वयोगे व्यवहारासाधनार्थं तदुपन्याससाफल्यं तद्गु णत्वस्य समवायस्य वाऽध्यक्ष प्रतिपत्तौ कदाचिदप्यप्रतिमासना पतेनात्यगुणाइति निर स्तम् | सम्म० २ काण्ड १ गाथाव्या० । अने० । “पोग्गलरूवा दो तत्थवत्ता तदा पयइए उ । सच्चाइ चित्तधम्मा, तेहि ६२ Jain Education International सह ववहारसिद्धि ति ॥ १ ॥ " अने० १ अधि० । नित्यः शब्दः । विशे० (अत्रत्याय्यता 'समुकार' शब्दे चतुर्थभागे १८२२ पृष्ठे गताः (द्वाभ्यां खानाभ्यां शब्द उत्पद्यन्ते इति सपाय' शब्दे वक्ष्यते । ) अथवा - शब्दे पुष्पशालाद्भद्रा ननाश | आचा० १ श्रु० ३ ० १ ० । ( प्रतिबद्धशय्यायां ख्यादिशब्दं श्रुत्वा कस्यचिन्मोह उत्पद्येत इत्यतो न साधुस्तत्र तिठत इति 'पडिबद्ध सिजा' शब्दे पञ्चमभागे२२० पृष्ठे गतम् । ) ( शब्देषु राग इति 'इंदिय शब्दे द्वितीयभागे ५६६ पृष्ठे उक्तम् । ) "अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् । श्रतोऽन्यथा वाचकवाच्यत्र लुप्ता -वताबकार्ना प्रतिभाप्रमादः॥२४॥ इति सामान्यविशेषो भवात्मकस्य वस्तुनो वाच्यत्वम् । इति । स्था० । ( 'आगम' शब्दे ६६ पृष्ठ दर्शितम्) (भाषानिस भासा मांग गतः) (पुई सुई' इति इदय शब्दे २६५ पृ द्वितीयभागे व्याख्यातम् । ) " ० " For Private & Personal Use Only . छद्मस्थ आतड्यमानान् शब्दान् शृणोति " o उमत्थे णं भंते! मरणू आउडिजमाणाई सद्दाई सुइ वं जहा संखसदाशिवा सिंगसदाशिवा संखिय७ खरमुहिय०पोया० पिरिपिरियासद्दाणि वा पणव० पड भा० होरंभसदाणि वा मेरि०भरि०दुभिमद्दाणिवा तयाणि वा वितयाणि वा घणाणि वा सिराणि वा?, हंता गोयमा !, छउमत्थेणं मरणूसे आउडिजमागाई सहाई सुइ, तं जहा - संखसद्दाणि वा जाव भुसिराणि वा ताई भंते । किं पुट्ठाई सुगेइ १, अपुद्वाई सुइ, गोयमा पुट्ठाई सुगर, नो अट्ठाई ! सु इ० जाव नियमा छदिसिं सुइ । तहा गं भंते ! छउ - मत्थे मरणसे किं चरगयाई सद्दाई सुइ, पारगयाई सद्दाई सुगर, गोयमा आरगयाई सदाई मुंगेर, नो पार! गयाई सद्दाई सुइ । जहा गं भंते ! छउमत्थे मणूसे आरगयाई साई सुइ गो पारगयाई सद्दाई सुइ । ताणं भंते! केवली मरणसे किं श्रारगयाई सद्दाई सुगेइ पारगयाई सदाई सुई?, गोयमा ! केवली गं आरगयं वा पारगयं वा सब्वदूरमूलमतियं सर्द जागर पाराइ, से गांव केवली से आरगयं वा पारगर्य वा ० जाव पास ?, गोगमा केवली से पुरच्छिमेवं मियं पि जागर अभियं पि जाण एवं - दाहिणेणं पच्चत्थिमे णं , उत्तरे उ अहे मियं पि जागर अभियं पि जाइ, सव्वं जाय केवली, सव्वं पास केवली सव्व जाणइ पासह, सव्वकालं जाणइ पास, सच्चे भावे जाणइ केवली, समाने पासइ केवली, अणते गाणे केवलिस, ते दंसणे केवलिस्स, निव्वुडे नाणे केवलिस निव्वुडे दंसखे केवलिस्स से तेणट्टें० जान पासइ । ( सू० १८५ ) " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy