SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सद्द अभिधानराजेन्द्रः। पोहः' इति प्रस्ताव 'अन्यापोहः शब्दार्थः' इत्युक्त प्रतिपत्त-- यत् सङ्कतकाले प्रतिविम्बकमनुभूतं श्रोत्रा वक्त्रा धा न तद्यथोक्नप्रतिबिम्बलक्षणान्यापोहाध्यवसायी प्रत्ययः समुपजा- व्यवहारकाले ऽनुभूयते तस्य क्षणक्षयित्वन चिरनिरुद्धत्वात् यते अर्थानु (र्थात् तु) विधिरूपशब्दार्थनिषेधः । श्रथ घटा- यच्च व्यवहारकालऽनुभूयत न तत् सङ्कनकालेऽष्टम् अन्यदिशब्दमधिकृत्य, तत्रापि यथोक्तप्रतिबिम्बलक्षणोऽपाहः स्यैव तदानीमनुभूयमानत्वात् , न चान्यत्र मतादन्येन व्यसाक्षाद् घटादिशब्दैरुपजन्यमानत्वाद् विधिरूप एव तैः प्र- वहागे युक्तः अतिप्रसङ्गात् , असदेतत् : यता न परमार्थता तिपाद्यते, सामर्थ्यात् त्वन्यनिवृत्तरधिगम इति नानिष्टा 55- शानाकारोऽपि शब्दानां वाच्यतया उभीए: यन तत्र सङ्कतापत्तिः । न चाप्यनवस्थादोषः, सामर्थ्यादन्यनिवृत्तेर्गम्यमान- सम्भवो दोपः प्रेर्यत; यतः सर्व एवायं शाब्दा व्यवहारः स्वात् न तु वाच्यतया । अवाच्यपक्षस्यानङ्गीकृतत्वादेव न स्वप्रतिभासानुगंधन तैमिरिकद्वयद्विचन्द्रदर्शनवद् भ्रान्त तत्पक्षभाविदोपोदयावकाशः । 'अपि चैकत्व-नित्यत्व'- इष्यते, केवलमर्थशून्याभिजल्पवासनाप्रवाधाच्छन्दभ्योऽथाइत्यादावपि यदि पारमार्थिकैकत्वाद्युपवर्णनं कृतं स्यात् तदा ध्यवसायिविकल्पमात्रोत्पादनात् तत्प्रतिविम्वकं शब्दानां हास्यकरणं भवतः स्यात् । यदा तु भ्रान्तप्रतिपत्रनुरोधेन वाच्यमित्यभिधीयते जननात् न त्वभिधयतया । नत्र यापि काल्पनिकमेव तद् प्राचार्येणोपवर्णितं तदा कथमिव हास्य- स्वस्यैवावभासस्य वक्त-धातृभ्यां परमार्थतः संवेदनम् तथाकरणमवतरति विदुषः किन्तु भवानेव विवक्षितमर्थमांवज्ञाय ऽपि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वात् द्वयोर्गप दृषयन् विदुषामतीव हास्यास्पदमुपजायते । तस्माद् ये- वोत्रा ह्यार्थव्यवस्थाध्यवसायः तुल्य एव । तथाहि-चक्रवेव शब्देषु नभ्योगः ' इत्यादावपि, 'न केवलं यत्र नज्यो- रयमभिमाना वर्तत 'यमेवाहमर्थ प्रतिपद्य तमेवाय प्रतिपागस्तत्रान्यविनिवृत्यशोऽवगम्यत, यत्रापि हि नभ्योगो ना द्यत' एवं श्रोतुपि योज्यम् । एकाधियवमारित्वं कशे स्ति तत्रापि गम्यत एव' इति स्ववाचैवैतद् भवता प्रतिपादि. वक-श्रोत्राः परस्परं विदितम इति न वाच्यम , यतो यदि तम् ' स्वात्मैव गम्यते' इत्यवधारण कुर्वता: अन्यथाऽवधा. नाम परमार्थता न विदितम् तथापि भ्रान्तिीजम्य तुल्यरणवैयर्थ्यमेव स्यात् यतः 'अवधारणसामर्थ्यादन्यापोहोऽ त्वादस्त्येव परमार्थतः स्वसंविदितं प्रतिबिम्बकम् । म्वनिपि गम्यते' इति स्फुटतरमेवावसीयते । न च बभ्यासुता- भासानुराधन च तैमिरिकद्वयवद भ्रान्त एव व्यवहाग:दिशब्दस्य बाह्यं सुतादिकं वस्त्वन्यव्यावृत्तमपाहाश्रयो ना- यमिति निवेदितम् : तेनैकार्थाध्यवमायवशात् सङ्कत करणास्तीति किमधिष्ठानोऽपोहो वाच्य इति वक्तव्यम् , यतो न मुपपद्यत एव न चाप्यानर्थक्यं सङ्कतम्य सङ्ग्रेन व्यवहारकातद्विषयाः शब्दा जात्यादिवाचकत्वेनाशङ्कयाः वस्तुवृत्तीनां लव्यापक त्व(त्वं) प्रतिबिम्ब चल-श्रोत्रार व्यवसायान्न हि शब्दानां कि रूपमभिधेयम् , आहोश्वित् प्रतिबिम्बम्' परमार्थतः । यदुक्लमइत्याशङ्का स्यादपि, अभावस्तु वस्तुविवेकलक्षण एवेति त "व्यापकत्यं च तम्यद-मिटमाध्यवसायिकम। द्वत्तीनां शब्दानां कथमिव वस्तुविषयत्वाशङ्का भवेत् इति मिथ्यावभासिनो हात. प्रत्ययाः शब्दनिर्मिनरः " ॥१२॥ निर्विषयत्वं स्फुटमेव तत्र शब्दानां प्रतिबिम्बकमात्रीपादाद. [तस्वसं का] ततः स्थित मन्द र शब्दस्वालियर-- वसीयत एव । अत एव ये सङ्केतसव्यपेक्षास्ते ऽर्थशून्याभि- ऽर्थः सम्भवति । जल्पाऽऽहितवासनामात्रनिर्मितविकल्पप्रतिविम्बमात्रावद्यो (संविदपुग्न्यापोहवादिप्राज्ञाकग्मतम्य उपन्यासः )... तकाः, यथा वन्ध्यापुत्रादिशब्दाः, कल्पितार्थाभि पायिनः अपरस्चन्यथा प्रमाणात-इह खलु यद् यत्र प्रतिभाति संकेतसव्यपेक्षाश्च विवादास्पदीभूता घटादिशब्दा इति स्व- तत् तस्य विषयः, यथाऽक्षज संवदन परिस्फुटं प्रतिभासभावहेतुः । यद्वा-परोपगतपारमार्थिकजात्याद्यांभिधायका मानवपुरर्थात्मा नीलादिद्विषयः, शब्द-लिङ्गान्य च दन भवन्ति घटादिशब्दाः, सङ्केतसापक्षत्वात् , कल्पितर्थाभि- शनप्रसव बहिस्थम्वतत्त्वप्रतिभासहित स्वरूपमय कास्ति धानवत् । न च हेतोरनैकान्तिकता, क्वचित् साध्यविपर्ययः तत् तंदव नस्य विषयः । पगकृतबाहरीश च संचिहपुरनुपलम्भात् अशक्यसमयत्वात् अनन्यभाक्त्वाच्चेति । पूर्व न्यापाहः वस्तुनि शब्द-लिङ्गवृतरयागात्तथाहि-जानिया स्खलक्षणादी सङ्कतासम्भवस्य सइतवैफल्यस्य च प्रसाधित- तयाविषयः, व्यक्तिवा तद्विशिष्ा? तत्र न तावदाद्यः पक्षः स्वान्न हेतोः सन्दिग्धविपक्षव्यतिरकता। श्रथ यथा स्वलक्ष जातरवासम्भवात् । तथाहि-दर्शन व्यरित्र चकास्ति, पुरः णादौ सङ्केतासम्भवः वैफल्यं च तथाऽपाहपक्षऽपि, ततश्चा- परिस्फुटनया उसाधारणरूपानुभवात् । अथ साधारणमपि कृतसमयत्वात् तन्मात्रद्योतकत्वमपि शब्दानां न युक्तमित्य- रूपमनुभयत गार्गीः' इति, तदसन् . शावलयादिम पविनैकान्तिकता प्रथमहेतोः । तथाहि-न प्रतिविम्यात्मका:- वनाऽप्रांतभासनात् । न चशावलयादिरूपमय साधारमापोहः वक्त-श्रोत्रोरेकः सियति, न ह्यन्यदीयं ज्ञानमपरोऽ मिति शक्यं वक्तुम , तस्य प्रतिपत्तिव्यक्ति प्रतिक्रि) भि ग्दर्शनः संवेदयत प्रत्यात्मवेद्यत्वा (त्वाद् ) शानस्य, अ- नरूपापलम्भात् । तथा च पगकृतमिदम--- ज्ञानव्यतिरिक्तश्च परमार्थतः प्रतिविम्बात्मलक्षणोऽपोहः; "सर्ववस्तुपु बुद्धिश्च, व्यावृत्त्यनुगमा-मका। ततश्च वक्तृ-श्रोत्रोरेकस्य सङ्केतविषयस्यासिद्धः कुत्र सङ्कतः जायंत यात्मकत्वन, विना साचन गुयते । क्रियते गृधेत वा ? न ह्यसिद्धे वस्तुनि बक्ना सङ्केतं कर्तुमीशः। " न चात्रान्यतरा भ्रान्ति-रूपचारमा चयन। नापि श्रोता ग्रहीतुम् अतिप्रसङ्गात् । तथाहि-श्रोता यत्- दृढत्वात् सर्वथा वुद्ध-भ्रान्तिस्तद् भ्रान्निवादिनाम ॥ प्रतिपद्यत स्वज्ञानारूढमर्थप्रतिबिम्बकं न तद् वक्त्रा संवेद्यते [लो वा आकृ० श्लो०५-७] इनि। यच्च वक्त्रा संवद्यते न च तत् श्रोत्रा द्वाभ्यामपि स्वावभा- 'ह्यात्मिका बुद्धिः ' इति यदीन्द्रियबुद्धिमभिपत्यायने सस्यैव संवेदनात् , अानर्थक्यं च तत्र सतस्य । तथाहि-। तदुक्तम: तस्या असाधारणरूपत्वान् नहियो चाहप्राध्या-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy