SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सह ततश्च वासनाभेदाद्, भेदः सपतापि वा । कानां कार 11 " ( तत्त्वसं० का० १०८६ २०८७ ) अवस्तुविषयं नेतो नास्ति इति तदम् तथाहिउत्पादकथाविषयसमुद्भूतस्याकारसमारोपे तंत वितः तथा ( था ) ऽनागत सजातीयविकल्पोत्पत्तये अनन्तरचेतसि वासनामाधत्त एव यतः पुनरपि सन्तानपरिषाकवशात् प्रबोधकप्रत्ययमासाद्य तथाविधमेव चेतः समुपजायते, तद्वदपोहानामपि परस्परतो भेदः सपताच करूपनावशाद् भविष्यतीत्यनैकान्तिकता । यश्च - शब्दभेदोयोनिमोन इति अब दशपोः प्रतिपादितः। शब्दान्तव्यपोहोऽपि तोडगेवावगम्यते " ॥ (तत्त्वसे० का० १०८ ) इति विस्तरतः प्रतिपादितमयुक्तं द्रष्टव्यम्।' अगम्यगमकत्वं स्यात् ' इति अत्र प्रयो गेऽपि यदि अवस्तुत्वात्' इति सामान्येनोपादीयते तदा सः नः प्रतिविम्वात्मन हयावस्तुत्वेन भ्रान्तैरवसितत्वात् सांवृतं वस्तुत्वमकत्व अथ पारमार्थिकाय हेतुरभिधीयते या नहि परमार्थतास्माभिः दिवायं वाच वैष्यते । यत उक्तम्"न वाच्यं वाचके चास्ति, परमार्थेन किञ्चन । विगत ( ३५४ ) अभिधान राजेन्द्रः । " • (तत्त्वसे० का० १०६० ) क्षणिकत्वेन सङ्केतव्यवहारात कालव्यापकत्वाभावात् स्वलक्षस्थिति भावः । स्यादतत् नास्माभिस्तात्त्विको वाच्यवाचकभावी निषिध्यते किं तर्हि ? तात्त्विकीमपोहयोस्तुतामाथि सनमेव निनिभाषि कहेतोरसा (ता. नापि सि दतियारह १- प्रतिविम्वात्मकः २ प्रतिविम्बात्मक 1 य कामस्यामिति नैवम् गोरान्तिकाहि मातादेषु परमार्थ वस्तुत्वाभावेऽपि सांवृतस्य वाच्यवाचकभावस्य दर्शनात् । स्यादेतत् तत्रापि महानादिषु सामान्यं वाच च परमार्थ ततो न तैर्यभिचारा, श्रसदेतत् सामान्यस्य विस्तरेण नि-रस्ता न तेषु सामान्यं वाच्यं वाचकं वा महानाद वस्तीति कथं नानैकान्तिकता हेतोः ? स्यादेतत् यद्यपि तत्र वस्तुभूतं नास्ति सामान्यं वाच्यम् वाचकं ( कं तु ) महाश्वेतादिशब्दस्वलक्षणमस्त्येव नः सर्वेपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधितत्वान्न शब्दस्वलक्षणस्य वाचकत्वं युक्तम्, तस्य सङ्केनासम्भवात् व्यवहारकालालम्वयाप्रतिपादि , पुज्यं प्रतिविम्वादि सवनम | गावं, दुर्निवारमा निम् ( नवसं० [फा० ) Jain Education International सद्द 'इयम्' इति वाच्यं वाच च प्रतिविम्यादित आदिशब्देन निराकारज्ञानाभ्युपगमेऽपि स्वगतं किञ्चित् प्रतिनिय समनसापि विज्ञानस्यावश्यकर्तव्यमिति दर्शयति तेषु इतिपर वियर्थेषु तद्' इति तू तस्य या तोयभिचारित्वं तद्यभिचारित्वम् । 'विधिक १ , शब्दार्थी येन नाभ्युपगम्यते इति अत्रापि न ह्यस्माभिः सर्वधा विधिरूपः शब्दाय नाभ्युपगम्यतपननद् भवतासिङ्गापादनं क्रियते किन्तु शब्दार्थ(दाद सातिः समुत्पादात्त (सांवृता) विधिरूप - |ब्दार्थोऽभ्युपगम्यत एव । तस्वतस्तु न किञ्चिद् वाच्यमस्ति शब्दानामिति विधिरूपाश्विक निषिध्यते तेन सांस् विधिरूपस्य शब्दार्थस्यष्टत्वात् वार्थाभिस्यम्यय्यतिरेकस्य सामविधिको व्यतिरेको युज्यत एव। स्थादेतत् यदि विधिरूपा भ्युपगम्यते कथं तहिं हेतुमुखे लक्षकारेण “असम्भवो विधिः" [[ ] क्रम ? सामान्यलादेवस्य वा चकस्य वा श्रसम्भवात् परमार्थतः, शब्दानां विकल्पानां च परमार्थता विषयासम्भवात् परमार्थाय विधेरसम्भव उक्त श्राचार्येण इत्यविरोधः । 'अपोहमात्रवाच्यत्वम्' इत्यादार्वाण एकमेवानीला नुत्पलव्यावृत्तार्थाकारमुभयरूपं प्रतिबि स्वकं नीलोत्पलशब्दादुदति नाभावमात्रम् अतः शबलायांऽध्यवसायित्वमध्यवसायवशा नीलोत्पलादिशब्दानामस्त्येवदिसामानाधिकरण्यमुपपयत एव 'अचान्यापोहचद्वस्तु पायमित्यभिधीयते इति तथापि यदि हि व्यानादभावाद्व्यावृतिर्नामान्या भवेत्स्यात् तदा तद्वत्पक्षादितदोषप्रसङ्गः यावता नाभ्यता व्यावृत्ताद् भावादन्या व्यावृत्तिरस्ति अपि तु व्यावृत्त एव भावा भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तथाऽभिधीयते तेन यथा जाती प्राधान्यादाय परतपणानान् पतेः सह सामानाधिकरण्यदा उपनावतरति व्यतिरिक्त नि धानात् । न ह्यस्मन्मते परपक्ष इव सामानाधिकरण्याभावः । तथाहि नीलम् इत्युकं पीतादिव्यवृत्तपत्राध्यवसाि अमर कांफिलाञ्जनादिषु सशस्यमानरूपयतिस्वमुदेति तत्पदन कोकिलादियापलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानं परिनिश्चितात्मक प्रतीयते तेन परकायाप कमावातील शब्द योविंशष्यव न विरुध्यंत द्वाभ्यां बाडनीलानुत्पलव्यावृत्तैकप्रतिविम्बामकवस्तुप्रतिपादनादेकार्थवृत्तितया सामानाधिकरण्यं च भवतीतिः परपक्षे तु तद्व्यवस्था दुर्घटा। तथाहि विधिशब्दावादिपत्रे नीलादिशब्देन नीलादिस्वलक्षणेऽभिहिते 'किमुत्पलम् आहोस्विद् अञ्जनम्' इत्येवमज्ञानं विशेषान्तरे न प्रा. तस्य वस्तुतः प्रतिपादित्वात् एकस्यैकज्ञाताचा धर्मान्तरे संशय - विपर्यासावित्युत्पलादिशब्दान्तरप्रयोग काङ्क्षा प्रयोनुपि न मामीति यदर्थमुपलादिशब्दोच्चारणम् तस्य नीय कृतवान् । अथापि स्यात् तद् वस्त्वेकदेशेनाभिहितं नीलशब्देन सर्वात्मना भावान्तराभिधानायापरः शब्दो For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy