SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सत्तुंजय अभिधानराजेन्द्रः। सत्तंजय ढकः कदम्बो लोहित्य-स्तालध्वजकपर्दिनी । असंख्यानि च चैत्यानि, महातीर्थेऽत्र जक्षिरे ॥ ३३ ॥ पञ्चेति ते कालवशान , मिथ्यारम्भिरुदीरिताः ॥१०॥ अर्चाः शुलतडागस्था-स्तथा भरतकारिताः । अशीतियोजनान्याये, द्वितीयके तु सप्ततिम् । गुहास्थाश्चानमन् भक्त्या, स्यादत्रेकाचतारभाक॥ ३४॥ परि तृतीये तुर्ये वा-ऽरके पश्चाशतं तथा ॥ ११ सम्प्रतिर्विक्रमादित्यः, शालिवाहनवाग्भटी। पञ्चमे द्वादशैतानि , सप्तरत्नी तथान्तिमे । पादलिप्ताम्रदत्ताच, तस्योद्धारकृतः स्मृताः ॥ ३५ ॥ इत्याद्यैरवसर्पिण्यां, विस्तरस्तस्य कीर्तितः ॥१२॥ विदेहद्वीपवास्तव्याः, स्मरन्स्येनं सुदृष्टयः । युग्मम् इति श्रीकालिकाचार्यः, पुरतः स किलाब्रवीत् ॥ ३६ ॥ पञ्चाशतं योजनानि, मूलेऽस्य दश चोपरि । अत्र श्री जावडेबिम्बो-द्धारजाते क्रमेण च । विस्तार उच्छ्रयस्त्वष्टौ, युगार्दाशे तपत्यभूत् ॥१३॥ अजितायतनस्थाने, बभूवानुपमं सरः ॥ ३७॥ अस्मिन् वृषभसेनाद्या, असंख्याः समवासरन् । अत्र श्रीमरुदेवायाः, श्रीशाम्तेश्चोखरिष्यति । तीर्थाधिराजाः सिद्धाश्चा-ऽतीते काले महर्षयः ॥ १४ ॥ मेघो घाघनृपः कल्कि-प्रपौत्रो भवने सुधीः॥ ३८।। श्रीपद्मनाभप्रभुखा, भाविनो जिननायकाः। अस्याः पश्चिममुद्धारं, राजा विमलवाहनः ।। अस्मिन् समवसर्तारः, कीर्तिश्रावितविष्टपाः ॥ १५ ॥ श्रीदुष्प्रसव (ह) सूरीणा-मुपदेशाद्विधास्यति ॥ ३६॥ श्रीनाभेयादिवीरान्ताः, श्रीनेमीश्वरवर्जिताः । तीर्थोच्छेदेऽपि ऋषभ-कूटाख्योऽयं सुरार्चितः । प्रयोविंशतिरहन्तः, समवासापुरेव च ॥१६॥ यावत्पद्मनाभतीर्थ, पूजायुक्तो भविष्यति ॥४०॥ हेमरूपा द्विजा द्वार्वि-शत्यर्हन्प्रतिमान्वितम् । प्रायः पापपरित्यक्ता-स्तियश्चोऽप्यत्र वासिनः । अङ्करत्नजनाभेय-प्रतिमालंकृतं महत् ॥ १७ ॥ प्रयान्ति सुगर्ति तीर्थ-महात्म्याद् विशदाशयाः ॥४१॥ द्वाविंशतिक्षुल्लदेव, कुलिकायुक्तमुच्चकैः । सिंहाग्निजलधिव्याल-भूपालविषयुग्बलम् । योजनं प्रमितं रत्न-मयमुत्पन्नकेवले ॥१८॥ चोरारिमारिजं चास्य, स्मृतेनश्येद्भय रणाम् ॥ ४२ ॥ आदीश्वरे श्रीभरत-चक्री चैत्यमचीकरत् । भरतेशकृतेर्लेप्य-मयस्याद्यजिमेशतुः । पतस्यामवसर्पिण्यां, पूर्वमत्र पवित्रधीः ॥१६॥ ध्यायन्नुत्साशय्यास्थ, स्वं सर्वभयजिद्भवेत् ॥४३॥ द्वाविंशतिजिनेन्द्राणां, यथास्वं पादुकायुताः। उग्रेण तपसा-ब्रह्म-चर्येण (च) यदाप्नुयात् । नाम्यत्रायतनश्रेणी, लेप्यनिर्मितबिम्बयुक् ॥२०॥ शत्रुञ्जये तनिवेशात् , प्रयतः पुण्यमश्नुते ॥ ४४ ॥ अकारि चात्र समव-सरणेन सहोचकैः । प्रदद्यात्कामिकाहारं, तीर्थ कोटिव्ययेन यः । प्रासादो मरुदेवायाः, श्रीबाहुबलिभूभुजः ॥ २१ ॥ तत्पुण्यमेकोपवास-नाप्नोति बिमलाचले ॥ ४५ ॥ प्रथमोऽत्रावसर्पिण्यां, गणभृत् प्रथमाईतः । भूर्भुवःस्वस्त्रये तीर्थे, यत्किचिन्नाम विद्यते । प्रथमं प्रथमस्तत्र, सिद्धः प्रथमचक्रिणः ॥२२॥ तत्सर्वमेव दृष्टं स्यात् , पुण्डरीकेऽभिवन्दिते ॥ ४६ ॥ अस्मिन्नमिविनम्याख्यौ, खचरेन्द्रमहाऋषी । अत्राचापि विनारिष्ट्र, समपारिए पक्षिणम् । कोरियमहर्षीणां , सहितौ सिद्धिमीयतुः ॥२३॥ न जातु जायते सत्र-मारभोज्येषु सत्वपि ॥ ४७ ॥ संप्रापुरत्र द्रविड-वालिखिल्यादयो नृपाः । भोज्यदानेऽत्र यात्रायै, याति कोटि शुभाशुभम् । कोटिभिर्दशभियुक्ताः साधूनां परमं पदम् ॥ २४ ॥ यात्रायै चलितेनैव, अत्रानन्तगुणं पुनः॥४८॥ जयरामादिराजर्षि-कोटित्रयमिहागमत् । प्रतिलाभयतः संघ-मदृष्टे विमलाचले। नारदादिमुनीनां च, लक्षको नवतिः शिवम् ॥ २५ ॥ कोटीगुणं भवेत् पुण्यं, दृष्टेऽनन्तगुणं पुनः ॥ ४६॥ प्रद्युम्नशाम्बप्रमुखाः, कुमाराश्चात्र निर्वृतिम् । केवलोत्पत्तिनिर्वाणे, यत्राभूतां महात्मनाम् । प्राप्तवन्तः सार्दाष्ट-कोटिसाधसमन्विताः ॥२६॥ तानि सर्वाणि तीर्थानि, वन्दितानीह वन्दिते ॥ ५० ॥ मनुप्रमितलक्षादि-संख्याभिः श्रेणिभिस्तथा। जन्मनिष्क्रमणशानो-त्पत्तिमुक्तिगमोत्सवाः । असंख्याताभिः सर्वार्थः, सिद्धान्तरितमासदत् ॥ २७ ॥ वैयस्त्यात् कापि सामस्त्या-जिनानां यत्र जज्ञिरे ॥५१॥ पञ्चाशत्कोटिलक्षादीन् , यावन्नामेयवंशजाः । अयोध्या मिथिला-चम्पा-श्रावस्ती-हस्तिनापुरे। अत्रादित्ययशोमुख्याः, सगरान्ताः शिवं नृपाः ॥२८॥ कौशाम्बी-काशि-काकन्दी-काम्पिल्ये-भद्रिलाभिधे ॥५२॥ भरतस्थापत्यापुत्र-श्रीशेलकशुकादयः। रत्नवाहे-शौर्यपुरे, कुण्डग्रामे ह्यपापया। अत्र सिद्धा असंख्यात-कोटाकोटिभिरायताः ॥ २६ ॥ चन्द्रानना-सिंहपुरे तथा राजगृहे पुरे ॥ ५३ ॥ श्ररिवेतकसम्मेत-वैभाराष्टापदादिषु । मुनीनां कोटिविंशत्या, कुम्त्या च सद्द निर्वृताः कृताईत्प्रथमोद्धाराः, अत्र ते पञ्च पाण्डवाः ॥ ३०॥ यात्रा यस्मिस्तेषु यात्रा-फलाच्छतगुणं फलम् ॥ ५४ ॥ द्वितीयषोडशावत्र, जिनशान्तिजिनेश्वरी । चतुर्भिः कलापकम् । वर्धरात्रचतुर्मासी, तस्थतुः स्थितिदेशिनी ॥३१॥ पूजापुण्याच्छतगुणं, पुण्यं बिम्बविधापने । श्रीनेमेषचनावात्रा-गतः सर्वरुजापहम् । चैनेत्रे सहस्रगुणं, पालनेऽनन्तशोगुणम् ॥ ५५ ॥ नन्दिषेणगणेशोऽत्रा-जितशान्तिस्तवं व्यधात् ॥ ३२॥ यः कारयेदस्य मौलौ, प्रतिमां चैत्यवेश्म पा। याता संख्या उद्धारा, असंख्याः प्रतिमास्तथा । भुक्त्वा भारतवर्षर्चि, स स्वर्गश्रियमश्नुते ॥ ५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy