SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सड सड्ड - श्राद्ध - पुं० | श्रद्धा - श्रद्धानं यस्मिन्नस्ति स श्राद्धः । श्रद्धेयवचने । स्था० ३ ठा० ३ उ० । तस्वं प्रति श्र द्धावति पञ्चा० ३ विव० । श्रद्धालौ, पञ्चा० १५ विय० । श्रावके, पञ्चा० ७ fare | धर्म्मलिप्सी, 9 सू 3 , ० २ ० १ ० | दर्शनश्रावके, प्रति० । श्राचा० । प्र० आ० क० । श्राद्धः - श्रद्धावान् दीक्षितस्यापि श्रद्वारहितस्याङ्गारमर्दकांदेरिव त्याज्यत्वात् । ध० ३ श्रfro | ( श्राद्धगुणाः 'धम्मरयण' शब्दे चतुर्थभागे २७२६ पृष्ठे वर्णिताः । ) श्रद्धया क्रियमाणे मृतेषु पित्रादिषु पिण्डदाने, " मृतानामपि जन्तूनां आईशिकारसम्यदीपस्य स्नेह सम्बर्द्धयेत् स्थि धम् ॥ १ ॥ " स्था० १ ठा० भ० । श्री० नि० । श्रद्धाः पाक्षिकदिनेsarचारान् कथयन्ति तत्र पष्ठं दिग्वतं दशमं च देशावकाशिकं कथितम् तदन्ये नाऽङ्गीकुर्वन्ति यद् व्रतद्वयं कथितमस्ति तदात्मश्राद्धैः कथितम् । यत्पष्ठत यावज्जीप्रत्यधिकं दशमं तु दिनप्रत्यविकमित्यपि नाकुति तत्र का युक्तिरिति ? प्रश्नः अत्रांतरम् श्रीश्रावश्यके श्रा वकव्रतांधिकारे देशावका शिकवनालापः कथितोऽस्ति सलिख्यते, यथा- 'दिसिव्ययगहिस्स दिसापरिमाणस्स पइदि परिमाणकर देखायगासि देसावगासिस् समणोवालपण इमे पंच श्रइचारा जाणिव्या न समापरिया से जागेव 9 9 पत - 9 सहावा ३ रुवावाए ४ बहिश्रा पुग्गलक्खवे ५ दाल पकानुसारेण पष्ठदिग्वतस्य संक्षेपरूपदेशावका शिकं स्पतया शायते, तथा योगशास्त्राद्यनेकग्रन्थेषु पष्ठदिनतसंक्षेपरूपदेशाचकाशिर्फ कथितमस्ति तथा-उपासकदशा आनन्दतोचाराधिकारे सामाविकाि लापविस्तारो न कथित स्मारकेचन नाऽङ्गीकुर्वन्ति तत्तु तद्ज्ञानमेव, यतो व्रतोच्चारादी एवं पाठोऽस्ति - अभंते! देवाविश्राणं अंतिर पंचाग्वश्रं सत्तfararasi दुवालसविहं सावयधम्मं पडिवजिस्सामि महादेवापियामा पडिवे करे तथा मनोरानन्तरमेवं पाठोऽस्ति गाहा सम रास्स भगवश्री महावीरस्स अंतिए पंचाग्यं सत्त सिफ्लावर दुवालसविदं सावयधम्मं पडियार, पडि वजित्ता समग भगवं महावीरं वंदर नमसई' एतदालापकद्वये द्वादशवतोच्चाराङ्गीकारः कथं घटते ?, यदि देशाऽयकाशिक न भवति तर्हि पञ्चातीचाराः कथं कथिताः तस्मादानन्देन चत्वारितानि सि स्तराणि नोच्चरितानि यत्प्रतिदिनं वारं वारमुश्चार्यन्ते । पुनः संपतस्तदुरितान्येवेति यम् ॥ ७३ ॥ सेन०४ उज्ञा० । महाविदेदेषु धावा देशवनिस्ते उमयकालमावश्यकं कुवन्ति, किं वा यतिवत्कार समुत्पन्नं कुर्वन्तीति ? प्रश्नः, अत्रोत्तम" दलिय गय पश्विमाव 9 श्र नामाश्री | दोराहे पण पाडकमणा, मज्झिमाणं तु दो पदमा ॥२॥ " इति सप्ततिशत स्थानक स्थगाथानुसारेण यदि यतीनां देवसिकरात्रिकप्रतिक्रमणद्वयकरणं प्रत्यहं दृश्यं न धावकार तत्करणे किं यमिति । १४ । सन० ४ उल्ला० । " Jain Education International - " - , ( २६४ ) अभियान राजेन्द्रः । , सण सडकय- श्राद्धकृत त्रि० । श्रावकविहिते, जी० १ प्रति० । सड्डा - श्रद्धा - स्त्री० । " श्रद्धर्द्धि-मूर्द्धाऽस्ये वा " ॥ ८।२। ४१ ॥ अनेनामात्यस्य संयुक्तधकारस्य द्वारा सहा सद्धा । प्रा० । रुची, उत०५ श्र० । अभिलाषे, शा० १ श्रु० ६ ० । ० । इच्छायाम्, नि० १ ० १ वर्ग १ श्र० । शा० । मोक्षमार्गोद्यमेच्छायाम्, आचा० १ ० ३ ० ४० षुने, तिनेषु वा निजेडमिला, योषिति ००५ द्वार मिला दश०६ श्र० । श्रा० क० । । सङ्ग्राकहणावाधाय श्रद्धादिकथना व्याघात- पुं० धावकविधिधर्म्मपदार्थकथनविनाभावे, पं० २०२ द्वार | सड्डाण - श्रद्धान- पुं० तत्त्वेषु अनुष्ठानेषु वा निजेऽभिलाषे, स्था० ८ ठा० ३ उ० । सड्डि- श्राद्धिन्- पुं० । श्रद्धा मोक्षमार्गोद्यमेच्छा वर्त्तते यस्यासौ श्रद्धावान् । श्राचा० १ ० ३ ० ४ उ० । श्र द्वा-धर्मेच्छा विद्यते यस्यासौ श्रद्धावान् । श्राचा० १ श्रु० ५ ० ५ उ० । नि० चू० । स्था० । श्रद्धावति, सूत्र० १० ११ अ० | पिं० । श्रावके, नि० चू० २ उ० । सूत्र० । कल्प० । सहिय श्राद्धिक वि००१ शरा द्धानं यस्मिन्नस्ति स श्राद्धः । श्रद्धयवचने, स्था० ३. ठा० ३ उ० । सड्डी-श्रद्धी- श्री० अविरलक्ष्य गृष्टिकायाम्, प०३३० ॥ । श्राविकायाम्, जी० १ प्रति० । सद-शठ-पुं० । “ ठोढः " ॥ ८ । १ । १६६ ॥ इति ठस्य ढः । सढो । प्रा० । धूर्ते, उत्त० ७ ० । स्तब्ध, ( पाइ० ना० २२५ गाथा । ) शठकर्मकारित्वात् । सूत्र० १ श्रु० २ श्र० ३ उ० । मिथ्याभाषिणि, उत्त० ३४ श्र० । विश्वस्त जनवञ्चके, उत्त० ७ श्र० । शठानुष्ठान, सूत्र० १ ० ३ ० २ उ० । स्था० । मायिनि प्रश्न०२ श्राश्र० द्वार । निकृतिमति मायोपेते, प्रश्न० ३ संव० द्वार | कैतवयुक्ते, स० ३ सम० । आ० म० । सडवंदण-शठवन्दन--० शाख्येन विश्रम्भार्थ वन्दनम् । शठं अशानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् । ध०२ अधि०। स्वनामख्याते विनिन्दनको पू० विंशतितमं दोषमाहवीसंभाणमिणं, सम्भावजढे सटे हवइ एतं । कवति कयत्रयंति य, सदया वि य होंति एगड्डा ॥ विश्रम्भी विश्वासस्तस्य स्थानमिदं वदनकमेकस्मिन् यथावद्दीयमाने आयकादयो विश्वसन्तीत्यभिप्रायेणाद्य स द्भावरहिते अन्नवसना शिष्ये भवति । बृ० ३ उ० । श्राव० । श्रा० चू० । सढा- शठा स्त्री० । जटायाम्, शा० १ ० १ ० । सण-शण-पुं० । वल्कलप्रधाने वनस्पतिविशेषे, शा० १ ० ६ श्र० प्र० । शणप्रभृतयः सप्तदश धान्यानि । श्रा० म० १ [अ० प्रा० त्वधानाले धान्यविशेषे २०६०७ ४० For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy