SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ (२७८) सज्ज अभिधानराजेन्द्रः। मज्जा यस्मा-तस्मात् पज इति स्मृतः" ॥१॥ अनु०। ('सर' सजननेन तु शशाङ्ककौमुदी , शब्दे सर्वो वक्तव्यतां वक्ष्यामि।) सङ्गरणवदहो महोत्सवः ॥ ४ ॥ सञ्जइ-सद्यति-पुं० । सत्साधौ , षो० १२ विवः । यद्यनुग्रहपरं सतां मनो, सजण-सज्जन-पुं० । “अन्त्यव्यञ्जनस्य" ॥८।१।११॥ इति दुर्जनात किमपि नो भयं तदा । जकारस्य लुक । सज्जनः। सजणी। प्रा०। विशिष्टलोके, सिंह एव तरसा वशीकृते, प्रश्न०३ श्राश्र०द्वार । किं भयं भुवि शृगालबालकात् ॥१०॥ नाम सजन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चद्भवेत् । खेदमेव तनुते जडात्मनां, सज्जनस्य तु मुदं कवेः कृतिः। नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोलयः ॥१॥ स्मेरता कुवलयेऽजपीडनं, चन्द्रभासि भवतीति हि स्थितिः ॥ ११ ॥ स्यादली बलमिह प्रदर्शयेत् , न त्यजन्ति कवयः श्रुतश्रम, सअनेषु यदि सत्सु दुर्जनः । संमुदैव खलषीडनादपि। किं बलं नु तमसोऽपि वर्ण्यते , स्वोचिताचरणबद्धवृत्तयः, ___ यद्भवेदसति भानुमालिनि ॥ २॥ साधवः शमदमक्रियामिव ॥ १२॥ दुर्जनस्य रसना सनातनी , नव्यतन्त्ररचनं सतां रतेसंगतिं न परुषस्य मुश्चति । स्त्यज्यते न खलखेदतो बुधैः । सज्जनस्य तु सुधातिशायिनः, नैव भारभयतो विमुच्यते, कोमलस्य वचनस्य केवलम् ॥३॥ शीतरक्षणपटीयसी पटी॥१३॥ या द्विजिहदलनाद्यनादरा आगमे सति नवः श्रमो मदाद्याऽऽत्मनीह पुरुषोत्तमस्थितिः । अस्थितरिति खलेन दृष्यते । याऽप्यनन्तगतिरेतयेष्यते , नारिवह जलधौ प्रवेशकृत् , सज्जनस्य गरुडानुकारिता ॥४॥ ___ सोऽयमित्यथ सतां सदुत्तरम् ॥ १४ ॥ सजनस्य विदुषां गुणग्रहे, पूर्वपूर्वतनसूरिहीलना, दुषणे निविशते खलस्य धीः। नो तथापि निहतेति दुर्जनः । चक्रवाकदृगहर्पतेर्युतौ , तातवागनुविधायिबालवघूकदृक् तमसि सङ्गमङ्गति ॥५॥ नयमित्यथ सतां सुभाषितम् ।। १५ ।। दुर्जनैरिह सतामुपक्रिया, किं तथापि पलिमन्थमन्थरैतद्वचो विजयकीर्तिसंभवात् । रत्र साध्यमिति दुर्शनोदिते । व्यातनोति जिततापविप्लवां, स्वान्ययोरुपकृतिनवा मतिवह्निरेव हि सुवर्णशुद्धताम् ॥ ६॥ चेति सज्जननयोकिरर्गला ॥ १६ ॥ या कलङ्किवसनन सक्षया, सप्रसङ्गमिदमाद्यविंशिकोया कदापि न भुजङ्गसङ्गता। पक्रमे मतिमतोपपादितम् । गोत्रभित्सदसि या न सासतां, चारुतां व्रजति सज्जनस्थितिवाचि काचिदतिरिच्यते सुधा॥७॥ क्षतासु नियतं खलोनिषु ।। १७॥ दुर्जनोद्यमतपर्तुपूर्तिजा, न्यायतन्त्रशतपत्रभानवे, तापतः श्रुतलता क्षयं व्रजेत् । लोकलोचनसुधाञ्जनत्विषे । नो भवेद्यदि गुणाम्बुवर्षिणी, पापशैलसतकोटिमूर्तये, __ तत्र सजनकृपातपात्ययः ॥ ८॥ सअनाय सततं नमो नमः ॥ १८ ॥ तन्यते सुकविकीर्तिवारिधी, भूषिते बहुगुणे तपागणे, दुर्जनन बडवानलव्यथा। श्रीयुतैर्विजयदेवमूरिभिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy