SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ + सथ " 9 , 4 नीरम् - उदकमित्यादि, सत्यत्वं चास्यादुष्टविवाहेतुत्वाआनाजनपदेष्विार्थप्रतिपत्तिजनकत्वात् व्यवहारप्रवृत्तेः • एवं शेषेष्वपि भावना कार्येति । 'समय' ति-संमतं च तत् सत्यं वेति सम्मतसत्यं, तथाहि — कुमुद कुबलयो - पतामरसानां समाने पसम्भवे गोपालानामपि सम्मतमरविन्दमेव पङ्कजमिति; अतस्तत्र संगततया पङ्कजशब्दः सत्यः यादवसत्यो ऽसंमतत्वादिति । 'ठवण ' शिखाप्यत इति स्थापना यलेप्यादिकर्मादादिविक स्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम् यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति । 'नामे' सि -- नाम- अभिधानं तत्सत्यं नामसत्यम् यथा कुलमबअपि कुलवर्द्धन उच्यते, एवं धनवर्जन इति । रुबे सि - रूपापेक्षया सत्यं रूपसत्यम्, यथा प्रपञ्चयतिः प्रअजति रूपं धारयन् प्रवजित उच्यते, न चासत्यताऽस्येति । पच सय प्रितीत्य-आधिपत्यन्तरं सत्यं प्रतीत्य सत्यम्, यथा- अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणनिधाने तद्रूपमभिष्यश्यत इति सत्यता । ववहारति - व्यवहारेण सत्यं व्यवहारसत्यम्, तथा दह्यते गिरिः, गलति भाजनम्, अयं च गिरिगततृयादिदा व्यबहारः प्रवर्तते, उदके व गलति सतीति । 'भाव' सि-भायं भूषिकाविषयमाश्रित्य सत्यं भावसत्यम्, यथा शुक्ला बलाकेति, सत्यपि हि पश्चवर्णसम्भवे शुक्लवर्णोत्कउत्पाद राजेति जोगे योगतः सम्बन्धः योगसत्यम्, यथा दण्डयोमा दण्ड, बोच्यत इति । दशममौपम्य सत्यमिति उपमैवौपम्य तेन सत्यमीपम्यसत्यं यथा समुद्रमतडागं देवोऽयं सत्यमिति, सर्वकारः प्रथमैकपचनार्थी द्रष्टव्य इहेति । (स्था० ) सत्यासत्ययोग मित्र वचनं तीति तदा इत्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सचामोतिउ व्यचमीस - उत्पन्नविषयं मिर्च- सत्याचा उत्पन्न मिश्रं तदेवोत्पन्नमिश्रकम्, यथैकं नगरमधिकृत्यास्मिनच दश दारका उत्पन्ना इत्यभिदधतस्तम्न्यूनाधिकभावे व्ययहारतोऽस्य सत्यमृषात्वात् श्वस्ले शतं दास्यामीत्यभिधाय पश्चाशत्यपि इलायां लोके सुपात्यादावनुत्प यो यादव यामुपात्यसिडेः सर्वथाऽक्रियाभावेन स पंचा व्यत्ययाद्, एवं विगतादिष्वपि भावनीयमिति १, 'विगतमीसद विगतविष मिश्रकं विगतमिश्रकम वधकं प्राममधिकृत्यास्मिन र वृद्धा बिगता इत्यभि दधतो यूनाधिकभावे मिश्रमिति २ उपपन्नविगयमीसमिप विगतं च उत्पन्नधिगते मि कम् उत्पन्नधिगत मिश्रकम्, यथैकं पत्तनमधिकृत्यास्मिअद्य दश दारका जाताः दश च वृद्धा विगता इत्यभिदधतस्तम्भ्यूनाधिकभावइति ३ जीवमीसए नि-जीवविषयं मिर्ध सत्यासत्यं जीवमित्रम् यथा जीवनसूतकमिराशी जीवराशिरिति ४ अजीवमीस सि-जीवानाश्रित्य मिश्रमजीवमिश्रम्, यथा तस्मिन्नेव प्रभूतमृतमिराशायीवराशििित ५ जीवाजीव मिस्सर -ि'जीवाजीव मिश्रकं जीवाजीव मिश्रकम् यथा तस्मि " 1 , 61 Jain Education International " -- (२७२ ) अभिधानराजेन्द्रः । " सच जीवन्मृतमिराशी प्रमाणनियमेतावन्तो जीवन्येतावन्तध मृता इत्यभिद्धतस्तम्भ्यूनाधिकत्वे ६, 'अतमी - अनन्तविषयं किमनन्तमिश्रकं यथा मूलकन्दा परी , पत्रादिमत्यनन्तकायो ऽयमित्यभिदधतः ७, 'परितमिस्सर' ति- परीतविषयं मिश्रकं परीतमिश्रकं यथा अनन्तका यलेशषति परीने परीतोऽयमित्यभिदधतः ८ ' श्रद्धामिइस कालविषये सत्यासत्यं यथा कश्चित् कस्मैिश्चित्प्रयोजने सहायास्त्वरयन् परिणतप्राये वा वासरे एवं रजमी वर्तत इति प्रीति मीस दिवस रजनी वा तदेकदेशः प्रहरादिः अद्धाद्धाः तद्विषयं मिश्रकं सत्यासत्यम् अयायामिश्रकम् यथा कि " जने प्रहरमात्र एष मध्याह्न इत्याह । स्था० १० ठा० ३ उ० । संथा०| प्रथ० । प्रश्न० । वचनविशेषे, शा० १ ०१ अ०] - aro । मृषावादविरतौ, प्रव० ६६ द्वार। स्था० । प्रश्न० | सर्वथा लोकपरिहरणे, दर्श० २ तव । स० । अवितथे, सूत्र० १५० १२ अ० सङ्गयो हितं सत्यम् सुगतिगमनादिसंवादनात् सर्वशोपदेशाच्च सत्यम् । तथ्ये, भावा० १५०८ श्र० ६ उ० । विशे० । शा० । | समिक्ष पंडिए तम्हा, पासजाइपहे बहू । 3 अप्पया सबेमेसेजा, मिर्ति भए कप्पर ||१२|| तस्मादज्ञानिनां मिथ्यात्वनां संसारभ्रमणत्वात् परितःतस्वशः श्रात्मना - स्वयमेव परोपदेशं विनैव सत्यमेषयेत्, सङ्गयो हितं सत्यम् अर्थात् संयमम् अभिपेत् पुनः पण्डितो भूतेषु पृथिव्यादिषु पदकायेषु मैत्री कल्पयेत् किं कृत्वा ?, बहून् पासजातिपथान् समीक्ष्य पाशाः पारवश्यहेतवः पुत्रफलादिसम्बन्धास्ते एव मोहहेतुतया एकेन्द्रियादिजातीनां पन्थानः पाशजातिपथास्तान् पाशजातिपथान् दृष्ट्वा यदा हि पुत्रकलत्रादिषु मोहं करोति तदा हि एकेन्द्रियत्वं जीवो बध्नाति । उत्त० ६ श्र० । सूत्र० । तर्हि तर्हि सुक्खायं से य सच्चे सुधाहिए । सया सचेण संपले, मित्ति भूएहिं कप्पए || ३ || रागद्वेषमोहानामकारणानामसंमशन सदस्यो 3 या सत्यः स्वाख्यातः- तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो धनुतकारणं ते च तस्य न सन्ति, अतः कारणाभाचारकार्याभाष इति कृत्या तो भूतार्थप्रतिपादकम् । तथा चोक्तम् - " वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते वचः । यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् ॥ १ ॥ ननु च सर्वशत्यमन्तरेणापि देयोपादेयमापरिज्ञानादपि सत्यता भवत्येव । तथा चोक्तम्- " सर्व पश्यतु वा मावा, तस्यमि तु पश्यतु कीटर्स क्यापरिज्ञानं तस्य नः कोपयुज्यते ? ॥ १ ॥ " इत्याशङ्कयाह- सदा सर्वकालं सस्पेन - श्रवितथभाषणत्वेन संपन्नोऽसौ श्रवितथभाषणत्वं स सर्वशत्वे सति भवति नान्यथा । तथाहि - कीटसंख्यापरि ज्ञानासंभवे सर्वापरिज्ञानमाशयते तथा बोक्रम्- "स शेवाधाम क्षयमेव दूषितं स्यात् " इति सर्वश्रानाश्वासः, तस्मात्सर्वशत्वं तस्य भगवत एएव्यम्, अन्यथा तद्वचसः सदा सत्यता न स्यात् सत्यो वा संयमः सन्तः प्रानस्तेभ्यो हितत्वाद् अतस्तेन तपःप्रधा 3 For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy