SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अनिघानराजेन्द्रः। सानुवेधसोः ॥ ॥ नार्याश्लेषे मुखे षं स्या-त्पण्डितेऽपि षमादृतम् । षडूमिरहिते षः स्या-जालके भेषजे च षम् ॥१०॥ सुखदुःखसमः षो ना, वृषस्यन्ती सती च षा ॥११॥" एका०। त्रिदिवे, पारोक्ष्ये, विभवे च । पुं० । सुख, अव्य० । रमायाम् , बत षकार स्त्री० । अवसाने, गर्भमोते, मर्षणे च । नपुं०। श्रेष्ठाथै, त्रि। पका।"षकारस्त्रिदिवे पुंसि, पारोक्ष्ये विभवे तथा । षमव्ययं सुख स्यात्स्त्री, रमायां षा नपुंसके ॥ ८॥ अवसाने गर्भमोक्ष, मर्षणे च निरूप्यते । विशेष्यनिघ्नः षः शब्दः, श्रेष्ठार्थे समुदाहृतः॥१०॥ एका०। (संस्कृतभिन्नासु भाषासु प्रायः प-पुं० । मूर्द्धस्थानीये ऊष्मसंझके वर्णे, एका० । पो-क । न पादयः शब्दाः सम्भवन्ति 'सर्वत्र '"शपोः सः" ॥८। पत्वम् । केश, गर्भविमोचने , मानवे , सर्वश्रेष्ठे विशे च ।। १।२६०॥ इति । अनेन सादेशादिति पादयः शब्दाः अत्रात्रि०। मेदनी । अतिरोषे, अपवर्ग, प्रक्षरे, सानौ, वेधसि, | भिधानेऽनुदाहााः ।) (बहुलम् ॥ ८॥१॥२॥ इत्यधिषडम्मिरहिते , सुखदुःखसमे, अनित्ये, नृपोत्तमे च । पुं० ।। कारात्प्राकृतसर्वसूत्राणां वैकल्पिकत्वेऽपि षकाराभावः प्रायः वृषस्यन्त्यां सत्यां च । स्त्रीगनाऱ्यांश्लेषे, मुखे, पण्डिते, जा- प्राकृतशब्देषु । मागध्याम्-" तिष्ठश्विष्ठः" ॥४॥२६॥ इति नके, भेषजे च । नपुं० एका"षोऽतिरोषेऽपवर्गे षः,प्रक्षरे, चिष्ठा देशे षकारमध्यः दृश्यते। चिष्ठो। चिष्ठदि।प्रा०४ पाद।) १. lesiacs64 -alkhala. ......... .Nectaahrclekinaindindia SAKSERMENTS 朱孝未来者卡卡卡卡卡卡卡卡卡卡卡卡卡卡辛辛未辛未辛未辛未辛朱孝丰半不半半生未基本生半生生辛率 इति श्रीमत्प्सौधर्मवृहत्तपागच्छीय-कलिकालसर्वज्ञकल्पश्रीमद्भधारक-जैन श्वेताम्बराचार्य श्रीश्री१००८ श्रीविजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' षकारादिशब्दसङ्कलनं समाप्तम् । AA FAST . . - - : : pogonous mea E-CREASEANIECEMEN5HEM orysaysayeesayeumsasur-Domasansoosass -100NMOPoetry 333338533 क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy