SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( २५३ ) अभिधानराजेन्द्रः । संसार • ' 4 व्यतिव्रजेद्-अतिक्रामेत् तद्यथाविद्यया चैव-ज्ञानेन चैव चरणेन चैव चरित्रे चैवेति संसारकान्तारयतिजन प्रति विद्याचरणयोर्योगपद्येनेव करणस्वमवगन्तव्यम् । स्था० २ ठा० १ उ० । ( त्रिभिः स्थानैः संपनगर संसारमतिक्रामति- इति अणगार शब्दे प्रथमभागे २६६ पृष्ठे गतम्) “जम् दुक्वं जरा दुफ्लं, रोगा • मरणाणि य । अहो दुक्खो हु संसारो, जस्थ कीसंति पाणि ॥१॥" तथा "तरदाइयस्स पार्क, कुरो बुद्दियरस भुज्जए भुख तिती। | दुक्खलय संपत्तं जरियमिव जगं कल ,, यलेइ ।। १ ।। सूत्र० १ श्रु० ७ अ० अनादिरेष संसाराअनादिरेष संसारो, नानागतिसमाश्रयः । पुद्गलानां परावर्त्ता, अत्रानन्तास्तथा गताः ॥ ७० ॥ अनादिः - अविद्यमानमूलारम्भः एषः- प्रत्यक्षत दृश्यमानः संसारो - भवः । कीदृश ?, इत्याह- नानागतिसमाअयः- नरकादित्रियपात्रं वर्तते तव पुलानाम्श्रदारिकादिवरूपाणां सर्वेषां परावर्त्ता-प्रहमोक्षात्मकाः श्रत्र – संसारे अनन्ता - अनन्तवारस्वभावास्तथा तेन समयप्रसिद्धप्रकारेण गता - श्रतीताः । केपामित्याह सर्वेषामेव सच्चानां तत्स्वाभाव्यनियोगतः । नान्यथा विदेतेषां सूक्ष्मयुद्धया विभाव्यताम् ॥७५॥ सर्वेषामेव सत्त्वानां - प्राणिनाम् तत्स्वाभाव्यात्- अनन्तपुद्गलपरावर्त्त परिभ्रमणस्वभावता, तस्य नियोगो—ध्या पारस्तस्मात् । अत्रैव व्यतिरेकमाह--न- नैव अन्यथा-तखाभाज्यवियोगमन्तरेण संविद्-अवबोधो पटते तेषा म् अनन्तपुङ्गलपरावर्त्तानां सूक्ष्मयुद्धमा निपुणाभोगेन विभाव्यताम् अनुचिन्त्यतामेतत् । यो०बि० । चरणविहिंपचखामि जीवस्त्र उ सुहाव जं चरिता बहू जीवा, तिन्ना संसारसागरं ॥ १ ॥ उत्त० २० अ० । ( ' चरणविद्दि ' शब्दे तृतीयभागे १९२८ पृष्ठे व्याख्यातैथा) (संसारो ऽशाश्वतस्तद्गतानां संसारियां स्वकृतकमैवशमानामितश्चेतश्च गमनादिति सूत्र० १० १२ अ० अनादिरेष संसार: अणादियं परिन्नाय, अवदग्गेति वा पुणो । सासयमसासए वा, इति दिहिं न धारए ॥ २ ॥ सूत्र० २ श्रु० २ ० 1 ('श्रणायार' शब्दे प्रथमभागे २१६ पृष्ठे व्यापातैषा) यत्र कर्मयानि मानि संस रन्ति समसार्षुः संसरिष्यन्ति चेति संसारः । स्या० । उत० । नारकतिर्यद्मरामरलक्षणे मातापितृभार्यादिस्नेहलक्षणे व जगति, आचा० १ ० २ ० १.३० । एस संसारो ति पवुश्च मंदस्स श्रविजाणो । एप अजादिमाणिकलापः संसारः प्रोच्यते नातोऽन्यसानामुत्पत्तिप्रकारो ऽस्तीति । आचा० १ ० १ ० ० ( ' तल ' शब्दे चतुर्थभागे २२१६ पृष्ठेऽत्रत्यविस्तारो गतः ) ૬૬ Jain Education International संसारपडिग्गह सम्यग्दृष्टिमिध्यादृटेश्च समः संसारः - तथा "अंतोमुहुसामेतं पि" ति गाथया सम्मग्टटेन्यू नार्ध पुगलपरावर्त्तः संसार उत्कर्षतः प्रतिपादितोऽस्ति "जो अकिरियाबाई सौभविष्य अभवियो वा" इत्यादि दशारानुसा रेण तु सम्पदृष्टेः क्रियावादिनो मिपाकर्षती न्यूमिथ्यादृश्चोत्कर्षतो नपुङ्गपरायर्थः संखारः परं सोऽप्यागमान्तरानुसारेण न्यूनार्धपुङ्गलरूपोऽवसीयत । अत्र सम्यग्दृप्रेः क्रियावादिनो मिथ्यादृष्टेश्च कथं संसारसाम्यमिति ?, अत्र यद्यपि आपातमात्रेण साम्यमुक्रमस्ति तथापि सम्यग्रः कस्यचिदासातनाबलस्य विराधकस्येतावान् संसारो भवति नाम्यस्य क्रियावादिमिध्यादृष्टिसमुदाये तु कस्यचिल्लघुकर्मणः कारित्वमय इति कथं साम्यशङ्केति प्रतिभाति । तवं तु तत्त्वविद् ति इति ॥ २॥ तथा कस्यचिज्जागतोऽभिनिविष्टस्य संसारवृद्धिहेतुः कर्मबन्धो भूषानु तामिनिविस्व सम्मार्गानुपायिनो वा अजानत इति अत्र व्यवहारेण जानता कर्मग्धो भूयानित्यवसीयते ॥ ३ ॥ ही० ३ प्रका० । संसारकंतार- संसारकान्तार- पुं० । संसार एव कान्तारः -निजलः समयस्त्राणरहितोऽरण्य प्रदेशः। संसाराटव्याम्, सूत्र ०२ श्रु० ३ श्र० । संसारकलंकली भाव - संसारकलङ्कलीभाव - पुं० । असमञ्जसत्वे, श्री० । संसारकलंफली भावसम्भवगन्भवासही पर्व चमकता । (सू०४३ X ) - " संसारे फलकुलीभावेन सत्येन पुनषा:- पीन:पुम्बेनोत्पादाः गर्भवासवस्तयश्च गर्भाधयनिवासास्तासां यः प्रविस्तरः स तथा तमतिक्रान्ता विस्तीर्थाः ओ० संसारचक्कवाल-संसारचक्रवाल- पुं० । संसार एव चक्रवालः, चक्रवालशब्दः समूदायें भपसमूहे, धातु सूत्र० १० प०॥ संसारजलहि- संसारजलधि-पुं० भवोदधी, पञ्चा०विष संसारण-संसारण- न० । ईषत्स्वस्थानात्स्थानान्तरनयेन चालमे, शा० १ ० ४ श्र० । संसारनिग्गुष्प संसारनैर्गुएव न० वैराग्यसाधने, पं० ० ३ द्वार । संसारतरु संसारतरु-पुं० कषायमूलके संसाररूपे वृते, आ चा९ । यतो नारकतिर्यग्झरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादि जन्मजरामरणसाम्यस्य दारिद्रयाद्यनेक व्यसनोपनिपातपत्रगद्दनस्य प्रियविप्रयोगप्रियसंप्रयोगार्थनाशाने कव्याधिशतपुष्पोपचितस्य शारीरमानसापचिततीमतरदुःखोपनिपातफलस्य संसारतरोः (मूलम् ) आचा०९ श्रु० २ ० १ ३० । संसारतरुवीय संसारतरुबीज न भवकारणे, भाव० ४ अ० । संसारपडिग्गह- संसारप्रतिग्रह - ५० दृष्टिवादान्तर्गतसि णिकापरिकर्मभेदे, स० १४७ सम० । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy