SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सं संसत अरहितं सरजस्काविभावितं वा कालो दुर्भिक्षादिः भाषाग्लानतादिरित्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य मीतार्थी गृहीयादिति । अथ कचिदाभोगात् संसक्रमागामिसोमवा गृहीतं तत्र विधिमाह उष्णोदके, नि० सिगदगं भक्ति । कोसलविसयादिसु य दयाको सशोष से य आहम पटिग्गदे सिया से तं आया एतमरकमि णाविणस्सणभया सीतोदगे लुम्भति तम्मिय ओद भुत एतचकमिता आहे आरामंसि वा अहे उपसिवा तमाम पति या अप्पंडे अप्यमा अपपीए अप्यहरिए अप्पांसे अप्पोद पुतिंगपणगदगमट्टियम कडासंताणए विगिंचिय विगिंचिय उम्मीसे विसोहियत संजयामेव जिन वापीवाजं च णो संजाएजा भोत्तए वा पायए वा से तमायाय एतमवक मेजा । ( सू० १x ) गं । नि० चू० १ उ० । संसत्त--संसक्त- त्रि० । संबद्धे, ज्ञा० १०८० की | संकीर्णे, ०८ सम० । सप्रतिबन्ध, उत्त० २५ अ० । श्वापदविशेषे कल्प० १ अधि० ३ क्षण (निर्मन्ध्याः पात्रे उदकबिन्दुः पर्यापद्येत तत्र ग्रहणविधिः पाराग' शब्दे पञ्चमभागे ८२७ पृष्ठ उक्तः । ) द्वीन्द्रियादिजन्तुमिथे भक्तपाने, बृ० ३ उ० । ( यत्र देशे भक्तपानं संसज्जते तं देशं प्राप्तानां यतना'शिपमा ३६४ दि द्रव्ये, पिं० । " घांडचं लग्गे च संसत्तं पाइ० ना० २०१ - 'से ग्राह' खादि सभा'' ति सहसा संसक्तादिकमाहारजानं कदाचिदनाभोगात् प्रतिगृह्णीयात्, स चानामप्रतिग्रहीतृपदद्वयाच योजनीय इति तम् एवंभूनमशुदमाहारमादाय एकान्तम् अपक्रामेद् गच्छेत् । तमपक्रम्य गत्येति यत्र सागारिकाणामनालीकमसंपतच भवति तदेकान्तमनेकधनि दर्शयति'अहे आरामंसि यं' ति श्रथारामे वा थोपाश्रये वा । अथशब्दः अनापातविशिष्टप्रदेशोपसंग्रहार्थः, वाशब्दो विकल्पार्थः गाथा। गृहपार्थो वा तद्विशिनष्टि- अल्पाएंड अपशब्दो Sभाववचनः अपगताण्ड इत्यर्थः, एवमल्पवीज अपहरिते पावश्याये वश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथाअतिपत्तिकामर्कट सन्तानके । तत्रोतिङ्गस्तुसाउदकविन्दुः (तत्युत्तरक्रिया संवन्ध ) पनकः - उल्लीविशेषः उदकप्रधाना मृत्तिका उदकमृत्तिफेति ममयविशेषस्तेषां संतान, परिवा मर्कटक सन्तानः कोलियकस्तदेव मण्डादिदोषरहिते आरामदि स्थगित्या प्राग्गृहीताहारस्य यत् संवि च्य विविच्य त्यक्त्वा त्यक्त्या क्रियाभ्यावृत्या अशुद्धस्य परि त्यागनि:शेषतामाह-मि वा धागा मुकसत्यसंपति सादितः प्रविशोध्य विशेोध्यापनीयपनीय ततस्तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिसमितिवापास कडम्म हम्म जीव राहु कुलिओ इसिंह जद ए छलिजसि, भुंजतो रागदासेहिं ॥ ६ ॥ रागेण सइंगाल, दोखेगा सघूमने विजासाहि रामोस भुजा सिजरा पेही ॥ २ ॥ तथाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्याीदशुधकरणासंभवाहा, समिताहारजानमादाय ए कान्तमपकामेपकम्य च तदाहारजातं परिष्टात्त्यंतदिति संबन्धः । यत्र च प्रतिष्ठापयेत्तद्दर्शयति अहे कामधंडिस या असिमिया किना तुसरासिंसि वा गोमयरासिंसि वा श्रायरंसि वा तहष्पगारं मि थंडिलंमि पडिलहिय पडिलहिय पमजिय पञ्जिय (०-१४) संजय इयत्तानामशेषास्तुभागन्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति । प्रव० ६६ द्वार | सूत्र० । श्राचा० । पञ्चा० | प्रब० । आव० । ससियोदयोदकन० पङ्गादिखभाजन से ( २४५ ) अभिपानराजेन्द्रः । Jain Education International 23 संसग्रहणम्सेभिक्खू या भिक्खुणी वा गाहाले पिंडवायपडि या अपसमा से जं पुरा जांगल अस वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणएहिं वा बीएहिं या हरिए वा सने उम्मस्स सीओए वा ओमिनं रस वा परिपामियं वा तप्यमारं असमर्थ वा पा वा खाइमं वा साइमं वा परहत्थंसि वा परपास वा अफागु सति ममाये लाभ सिंते नो परिग्गहिजा (सू० १४ ) से' इति मागचंदनः प्रथमान्त निवर्त्तते । यः कश्विद्भिक्षणशीला भावभिक्षुः मूलोत्तरगुणधारी विविधारावी या साप्य स भावमदनादिभिः कारराहारह करोति तानि यानि पा इरियट्टाए य संजमट्ठाए। तह पाणवत्तियाए छट्टु पुरा धम्मचिन्ताए ॥१॥" इत्याद्यमीषां मध्ये अन्यतमेनापि कारणेनाहारासन्पतिसुंदर फुलं तदनुप्रविष्टः किमर्थ ''विज्ञालाभस्तरथतिया अहमत्र भिक्षां लप्स्ये इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात् कथमिति प्राणिनिमादिभिरितरादिनिरुम्मि श्रं शवलीभृतं तथा शीतोदकेन वा श्रवसक्तमात्रीकृतं रजसा वा सचित्तेन परिघासियं' ति परिगुण्डितं कियद्वा वचयति ?, तथाप्रकारम्पर्यज्ञानशुद्धमशनादि चतुर्विधमप्याहारं परहस्त- दातृहस्त परपात्रे वा स्थितम् अमासुकं सचित्तमनेपणीयमाधाकम्मदिदीदुमित्येवं मन्यमानः स - भावभिक्षुः सत्यपि लाभ न प्रतिगृह्णीयादित्युत्सर्गतः अपवादतस्तु द्रव्यादि ज्ञात्वा प्रति गृह्णीयादपि । तत्र द्रव्यं दुर्लभद्रव्यं क्षत्रं साधारणद्रव्यला६२ i ; For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy