SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ संवच्छर अभिधानराजेन्द्रः। संवच्छर सिण' मित्यादि प्रश्नमूत्रम्, 'ता' इति पूर्ववत् , एतेषां तातेपसमुहत्तसहस्साई, सत्त य उणाप मुहत्तसते सत्तापञ्चानां संवत्सराणां मध्ये प्रथमस्य नक्षत्रसंवत्सरस्य स-1 को यो नक्षत्रमासः स त्रिंशन्मुहर्तप्रमाणेनाहोरात्रेण ग वलं वावट्ठिभागे मुहुत्तस्स वावविभागं च सत्तद्विधा छेत्ता एयमानः कियान रात्रिन्दिवाण रात्रिन्दिवपरिमाणना पणपण्णं चुएिणया भागा मुहुत्तग्गेणं आहितेति वदेजा, च्यात इति वदेत् ?, भगवानाह-'ता' इत्यादि, ता इ- ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं माहितति वदेजा, ति पूर्ववत्, सप्तविंशतिः रात्रिन्दिवानि एकविंशतिश्च स- ता अद्वतीसं राईदियाई दस य मुहुत्ता चत्तारि य वावट्ठिभागे सर्याप्टभागा रात्रिन्दिवस्य रात्रिन्दिवाणाण्यात इति घदेत् , तथाहि-युगे नक्षत्रमासाः सप्तषधिरेतश्च प्रागेव. मुहुत्तस्स वावद्विभागं च सत्तद्विधा छेत्ता दुवालस चुलिभावितम् , युग चाहोरात्राणामष्टादश शतानि त्रिशदधिका या भागे राइंदियग्गेणं आहिताति वदेजा, ता से णं केवनि १८३०, ततस्तषां सप्तषटया भागे हते लब्धाः सप्तविंशति तिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता एक्कारस परणारहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः से मुहत्तसए चत्तारि य बावविभागं च सत्तट्ठिहा छेत्ता २७१ता से ण' मित्यादि, स नक्षत्रमासः कियान् मुह दुबालस चुणिया भागे मुहत्तग्गणं माहितेति वदेजा, प्रेस-मुहर्तपरिमाणनाख्यात इति वदेत् ?, भगवानाह‘ता अट्टसए' इत्यादि, अष्टोत्तरशतान्येकोनविंशत्यधिकानि ता केवतियं जुगेराइंदियग्गेणं आहितेति वदेजा, ता - मुह नामेकस्य च मुहूर्तस्य सप्तविंशतिः सप्तपष्टिभागाः द्वारस तीसे राइंदियसते राइंदियग्गणं आहियाति वदेजा, ८१६।। मुहूर्ताप्रेणाख्यात इति वदेत् , तथाहि-नक्षत्र- ता से णं केवतिए मुहुत्तग्गेणं आहियाति वदेजा, ता मासपरिमाण सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एक- चउप्परमं मुहुत्तसहस्साई णव य मुहुत्तसताई मुहुत्तग्गेणं विंशतिः सप्तपष्टिभागाः, ततः सवर्णनार्थ सप्तविंशतिर आहितेति वदेजा, ता से णं केवतिए बावद्विभागमुहुत्तप्यहोरात्राः सप्तषष्टया गुए पन्ते , गुणयित्वा चोपरितना एकविंशतिः सप्तपष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टि ग्गेणं आहितेंति वदेजा ?, ता चउत्तीसं सतसहस्साई अभागानामष्टादश शनानि त्रिंशदधिकानि १८३०, तानि मु द्रुतीसं च बावद्विभागमुहुत्तसते बावट्ठिभागमुहुन्तग्गे अानियनाथ त्रिंशता गुण्यते, जातानि चतुष्पश्चाशत्सह- | हितेति वदेजा, । (सू०७३) माणि नव शतानि मुहूर्तगतसप्तषष्टिभागानां ५४६००, तत पतेषां सप्तपष्टया भागो ह्रियत, लब्धानि अष्टौ शतान्ये 'ता' इति पूर्ववत् , कियत्-किंप्रमाणं ते-त्वया भगवकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तवि न् ! 'नोयुग' नोशब्दो देशनिषेधवचन:, किञ्चिदनं युगमित्य. शतिः सप्तपष्टिभागा इति १६ । 'ता पस ण' मित्यादि, थैः, रात्रिन्दिवाग्रण रात्रिन्दिवपरिमाणनाख्यात इति वदेतो, एषा अनन्तरमुका नक्षत्रमासरूपा श्रद्धा द्वादशकृत्वः कृता- | भगवानाह-'ता सत्तरसे' त्यादि नोयुगं हि किश्चिदूनं युगं द्वादशभिर्वारगुणिता इत्यर्थः , नक्षत्रसंवत्सरो भवति , तच्च नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपञ्चसंसम्पति सकलनक्षत्रसंवत्सरगतरात्रिन्दिवपरिमाणमहर्सपरि वत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिदिवसमाणविषयप्रश्ननिर्यचनसूत्राण्याह--'ता से ण ' मित्यादि ख्या । तथाहि-नक्षत्रसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवसुगम,नवरं रात्रिन्दिवचिन्तायां नक्षत्रमासरात्रिन्विवपरिमा- शतानि सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिवस्य एकपण मुहर्तचिन्तायां नक्षत्रमासमहर्न परिमाणं द्वादशभिगुणि- श्चाशत्सप्तपष्टिभागाः,चन्द्रसंवत्सरस्य त्रीणि रात्रिन्विवशता. तव्यं,ततो यथोक्का रात्रिन्दियसंख्या मुहूर्तसंख्या च भवति। | नि चतुष्पश्चाशदधिकानि द्वादश च द्वापष्टिभागा रात्रिन्दियसू० प्र० १२ पाहु.। (चन्द्रसंवत्सरविषयः 'चंदसंवच्छर' स्य ऋतुसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि षधिकानि, शब्दे तृतीयभाग १०६५ पृष्ठे गतः।)(तसंवत्सरविषयः' उउ- | सूर्यसंवत्सरस्य त्रीणि शतानि षट्पट्यधिकानि रात्रिसंवच्छर'शब्द द्वितीयभागे ६८६ पृष्ठे गतः।) (आदित्यसंव- न्दिवानाम्, अभिवतिसंवत्सरस्य त्रीणि रात्रिन्दिवशतानित्सरविषयः 'सूरसंघच्छर' शब्दे वक्ष्यते ) ( अभिवद्धितसं- ज्यशीत्यधिकानि एकविंशतिश्च मुहर्ता एकस्य च मुहूर्तवत्सरविषयः अभिवडिय ' शब्दे प्रथमभागे ७२७ स्याष्टादश द्वापष्टिभागाः, तत्र सर्वेषां रात्रिन्दियानामकत्र पृष्ठ गतः।) मीलने जातानि सप्तदश शतानि नघत्यधिकानि, य च एकप, ञ्चाशत्सप्तपटिभागा रात्रिन्दिवस्य ते मुहर्तकरणार्थ त्रिंशसम्प्रत्येते पश्च संवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दियपरिमाणन भवन्ति तावता निर्दिदिक्षुः ता गुण्यन्ते,जातानि पञ्चदश शतानि त्रिंशदधिकानि १५३० तेषां सप्तपष्टया भागो हिर्यत, लब्धा द्वाविंशतिर्मुहर्ता प्रथमतः प्रश्नसूत्रमाह-- एकस्य च मुहर्तस्य षट्पञ्चाशत्सप्तपष्टिभागाः २२६९। ता केवतिय ते तो जुगेराईदियग्गणं आहितेति वदेजा?, ता मुहताश्च लब्धाः एकविंशती महर्तेपु मध्य प्रक्षिप्यन्ते, सत्तरस एकाणउते राईदियसत्ते एगृणवीसं च मुहत्तं च जातास्त्रिचत्वारिंशमुहूर्तास्तत्र त्रिशता अहोरात्रो लब्ध सत्तावले वावट्ठिभागे मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा । इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि १७६१, शवास्तिष्ठन्ति मुह त्रयोदश १३, यऽपि च द्वापष्टि छत्ता पणपामं चुएिणय। भागे राइंदिग्गेणं आहितेति वदे भागा अहोरात्रस्य द्वादश तेऽपि मुहूर्तकरणार्थं त्रिंशता जा । ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा, गुण्यम्त, जातानि त्रीणि शतानि फायधिकानि ३६०, तपां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy