SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ( २२६ ).. अभिधान राजेन्द्रः । संपर संच्छर तानि सप्तविंशत्यधिकानि एकपञ्चाशच सप्तषष्टिभागा - होरात्रस्य एतावत्त्रमात्र पुगेप मकं तत्पुरकः संवत्सरो युगसंवत्सरः। युगस्य प्रमाणतुः संवत्सर प्रमाणसंवत्सरः लन यथावस्थितेनोपपेतः संवत्सरो लक्षण संवत्सरः । शनैश्वर निष्पादितः संवत्स रः शनैश्वरसंवत्सरः । शनैश्चरसंभवः । सू० प्र० १० पाहु० । नक्षत्रसंवत्सरो ' णक्खन्त संषच्छर ' शब्दे चतुर्थभागे १७६२ पृष्ठे उक्तः । ) ( युगसंवत्सरः 'जुग शब्दे चतुर्थभाग १५६७ पृष्ठे ।) (प्रमाणवत्सरः पमासंवर शब्दे पञ्चमभागे४७६ पृष्ठे उ) लक्षसंवत्स क्खण संवच्छर ' शब्द षष्ठभागे उक्तः । ) " तिनि अहोरतसया, छायट्ठा भक्खरो हघर वासो । तिनि सया पुण सट्ठी, कम्मो संयच्छरो होह ॥ १ ॥ तिन्नि श्रहोरत्तलया, चउपन्ना नियमसो हवइ चंदो । भागो य बारसेव या देव ॥ २ ॥ तिनि अहोरतसया, सत्तावीसा य होति नक्खत्ता । शाय भागा, सतकिय देश्य ॥ ३ ॥ तिथि मोरया, सीई देव होई अभिवडी । चोयालीसं भागा, बावद्विकरण छेपण ॥ ४ ॥ ” एताश्चतस्रोऽपि गाथाः सुगमाः । इदं च प्रतिसंवत्सरं रात्रिदिपरिमाणमपि वक्ष्यति परमिह प्रस्तावादुक्तम् । सम्प्र ति विशेषजनानुप्रहाय संघरसरसंख्यातो माससंख्या प्रश् तापमाणसंवच्छरे पंचविहे पत्ते, तं जहा - नक्खते चंदे धिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरस्तत्र ते-तत्र सूर्यसंवत्सरस्य परिमाणं - त्रीणि शतानि षट्षष्टय 9 " ( प्रमाण संवत्सरेऽत्र विशेषमाह उडू आइचे अभिवडिए । ( सू० ५७ ) त्रयाणां शतानां षट्षष्ट्यधिकानां द्वादशभिर्भागो हियते, लब्धाः त्रिंशत् ३०, शेषाणि तिष्ठन्ति षद् ६, ते क्रियते, जाता द्वादश, ततो लब्धमेकं दिवसस्यार्द्धमेतावत्परिमाणः सूर्यमासा तथा कर्मसंवासरस्य परिमार्थ त्रीणि शतानि षष्यधिकानि रात्रिन्दिवानां तेषां द्वादशभिर्भागे हुने धाखिशरहोराणा प्रताप कर्म मासपरिमाणम्, तथा चन्द्रसरस्य परिमा भीरपहोरात्रतानि चतुष्पथाशदधिकानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य तत्र पायां शतानां चयाधिकानां द्वादशभिर्माते या एकोनविंशदोरात्राः, शेषाः तिष्ठन्ति पद अहोरात्राः, ते द्वाषष्टिभागकरणार्थ द्वापष्ट्या गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि ३७२, येऽपि द्वादश द्वाषष्टिभागा उपरितनास्तेऽपि तत्र प्रक्षिप्यन्ते, जातानि त्रीणि शतानि चतुरशीत्यधिकानि तेषां द्वादशभिर्भागे हृते लब्धा द्वात्रिंशत् द्वाषष्टिभागाः, एतावश्चन्द्रमासपरिमाणम् । तथा नक्षत्रसंवत्सरस्य परिमाणं त्रीणि शतानि सप्तविंशत्यधिकानि रात्रिहियानामेकस्य व रात्रिन्दिवस्य एकपञ्चाशत्सप्तषष्टिभागाः। तत्र प्रयासां शतानां समधिकानां द्वादशभिर्भागो हिपते लम्धा सप्तविंशतिरहोरात्रा, शेषाखपस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थे सप्तषषा गुरुयन्ते, जाते द्वे शते एकोत्तरे २०१, येऽपि च उपरितना एकपञ्चाशत्सप्तषष्टिभागास्तेऽपि तत्र प्रक्षिष्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके २५२, तेषां द्वादशभिर्भाग हृते लब्धा एकविंशतिः सप्तषष्टिभागाः, एतावन्नक्षत्र मासपरिमाणम् । तथा अभिवर्द्धितसंवत्सरस्य परिमाणं- प्रीणि रात्रन्दिशताति व्यशीत्यधिकानि चत्वारिंशद्वापष्टिभा गा रात्रिन्दिवस्य तत्र त्रयाणां शतानां व्यशीत्यधिकानां द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः शेषास्तियहोरात्रा एकादश ते च चतुर्विंशत्युत्तरशतभागकरणार्थं चतुर्विंशत्युत्तरशतेन १२४ गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि १३६४, येऽपि चोपरितनाश्चतुश्चत्वारिंशद्वापष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थे द्वा गुरुयन्ते जाता अशीतिः । साऽनन्तरराशी प्रक्षिप्यते जातानि पानि द्विपञ्चाशदधिकानि १४५२, तेषां द्वादशभिर्भागा हियते, लब्ध Jain Education International 6 ल 'पमाये' त्यादिप्रमाणसंवत्सरः पञ्चविधः प्रप्तः, तद्यथानक्षत्रसंवत्सर ऋतुसंवत्सरश्चन्द्र संवत्सरः श्रादित्यसंवत्सरोमितिसंवत्सर तत्र चन्द्राि राणां स्वरूपं मागेयोमिदानीमृत्य त्सरयोः स्वरूपमुच्यते - तत्र द्वे घटिके एको मुहूर्त्तस्त्रिशन्मुहर्ता अहोरात्रः पञ्च परिपूर्ण अहोरात्राः पणः श्री पक्षी मासो, द्वादश मासाः संवत्सरो, यस्मिश्च संवत्सरे त्रीणि शतानि पश्यधिकानि परिपूर्णम्यहोरात्राणां भवति पप ऋतुसंवत्सरः । ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः । अस्य चापरमपि नामद्वयमस्ति, तद्यथा कर्मसंवत्सरः, सवन संवत्सरः । तत्र कर्मलौकिको व्यवहारस्तत्प्रधानः संवत्सरः कर्मवास लोको ह्नि प्रायः सर्वोऽप्यनेनैव संवत्सरेण व्यवहरति । तथा चैतद्गतमासमधिकृत्य-कम्मो निरंसया, मा सो ववहारकारगो लोए । ससानो संसयाए, ववहारे दुकरो] चिनुं ॥१॥ " तथा सवनं-कम् प्रेरयंप्रेरणे इति वचनात् तत्प्रधानः संवत्सरः सवनसंवत्सर इत्यप्यस्य नाम, तथा चोकम् - " "बे नालिया मुहुत्तो, सट्ठी उप नालिया अहोरतो । पनरस अहोरत्ता, पक्खो तीसं दिखा मासो ॥ १ ॥ संवच्छरो उ बारस, मासा पक्खा य ते चउव्वीस । तिने या सट्ठी, हवंति राईदियागं तु ॥ २ ॥ एसो उ कमी भणिश्रा, निश्रमा संवच्छरस्स कम्मस्स । कम्मो तिसावणो त्ति य, उउत्ति य तस्स नामाणि ॥३॥" तथा यावता कालेन षडपि प्रावृडादयः ऋतवः परिपूर्णाः प्रावृत्ता भवन्ति तावान् कालविशेष श्रादित्य संवत्सरः । उक्तं च"छप्पि उऊ वरियट्टा, एसो संवच्छरो उ आइयो" तत्र यद्यपि लोके पश्यहोरात्रप्रमाणः प्रावृडादिक ऋतु: प्रसिद्धः तथापि परमार्थतः स एकपएपोराप्रमाणे वेदितव्यः, तथैवात्तरकालमव्यभिचारदर्शनात् श्रत एव चास्मिन् संवत्सरे त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरं भवति तथा चान्यत्रापि पञ्चस्वपि संवत्सरेषु यथोक्तमेव रात्रिन्दिवानां परि 3 3 माणमुक्तम्५८. For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy