SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ( २२७ ) अभिधानराजेन्द्रः । हा का कचिजातरागा कादाचित्कस्वल्पकालतत्प्राप्त्या दानादिक्रियाप्रवृत्ताऽपि तद्वतचिता पायेन युज्यते स्वपंच दा मादिक्रियाफलमाप्नोतीत्येवं संविग्नपाक्षिकोऽपि कायमात्रेणासमज प्रवृत्तो भावेन धर्म्मरको धार्मिक एव मन्तव्य इति गाथार्थः । , ततो चित्र मायाओ, विमिचभूमम्मि चरमकालम्मि । उरिसर्विसेसे कोई विरई पि पावे ।। १६८२ ।। तत एव भाषात् धर्मविषयात् निमितभूते चरमकाले सति उत्कर्षविशेषेण शुभभाषस्य कश्चिद्विरतिमपि प्राप्नोति धन्य इति गाथार्थः । युक्तियुक्रमेतत् जो पु किलिट्ठचित्तो, गिरवेक्खोऽयत्थदंडपडिबद्धो । लिंगोवघायकारी, ण लहइ सो चरमकाले वि ।। १६८३ ॥ यः पुनः क्लिष्टचित्तः सत्वनिरपेक्षः सर्वत्रानर्थदण्डप्रतिबद्धः तथा लिङ्गोपघातकारी तेन तेन प्रकारेण न लभते स षिरतिरत्नं चरमकालेऽपीति गाथार्थः । चोइ कहं समणो, किलिङ्कचित्ताइदोसवं होइ । गुरुकम्मपरिणईओ, पायं तह दव्वसमणो || १६८४ ॥ चोदयति चोदकः, कथं भ्रमणः संक्लिष्टचित्तादिदोषवान् भवतीति, उत्तरमत्र - गुरुकर्म्मपरिणतेर्भवति प्रायस्तथा बाहुल्येन द्रव्यश्रमणश्वेति गाथार्थः । तदेव समर्थयते— गुरुकम्म पाओ, सो खलु पावो जो तनोऽयेगे । चोदसम्बधरा वि, असंतकार परिवर्तति ।। १६८५॥ गुरुकर्म्मणः सकाशात्प्रमादो भवति, स खलु पापोऽतिरौइः पततः प्रमादादने के चतुर्दशधरा अपि तिष्ठन्त्वन्ये अनन्तकाये परिवसन्ति वनस्पताविति गाथार्थः । किच 1 दुक्खं लम्भर नागं नाणं लय भावणा दुक्खं । भाविमईवि जीवो, विसएस विरजई दुक्खं ।। १६८६ ॥ दुः लभ्यते ब्रा प्राप्यते यथास्थितपदार्था वसायि, तथा ज्ञानं लब्ध्वा प्राप्य भावना एवमेवैतदित्येवंरूपा दुःखं भवति । भाषितमतिरपि जीवः कथंचित् कर्मपरिणतिवशात् विषयेभ्यः शब्दादिभ्यो विश्यते अप रिवृत्तिरूपेण दुःखं तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः । एवं गुरुकर्म्मपरिणतेः क्लिष्टचित्तादिभावो विरुद्धः, द्रव्य भ्रमणमाह अ उ पढमगं चित्र, चरित्तमोहक्खश्रवसमहीणा । पव्वा ण लहंती, पच्छा वि चरित परिणामं ॥ १६८७॥ अन्येतु प्रथममेव श्रादित आरभ्य चारित्रमोहक्षयोपशमहीनाश्चारित्रमन्तरेय प्रवजिताः द्रव्यत एवंभूताः इयत एवंभूताः सन्तो न लभते पश्चादपि तत्रैव विद्युतश्वारिचपरिणाम प्रव्रज्या स्तित्वरूपमिति गाथार्थः । Jain Education International संलेहणा एतदेवाहमिच्छादिडीओ वि हु, केई इह होंति दव्वलिंगधरा । ता सिंह हुंती, किलिचिलाओ दोसा।। १६८८ || मिथ्यादृष्टयोsपि श्रपिशब्दादभव्या अपि केचनेह लोके शासने वा भवन्ति द्रव्यलिङ्गधारिणो विडम्बकप्रायाः, तत्तस्मासेषामेवंभूतानां कथं न भवन्ति ? भवन्त्येव लिष्टचिसादयो दोषाः प्रागुपन्यस्ता इति गाथार्थः । तत्रैव प्रक्रमे विधिशेषमाह - एत्थ य आहारो खलु उपलक्खयमेव होह खायो । वोसिरह तच सव्वं, उवउत्तो भावसल्लं पि ।। १६८६ ॥ अत्र वानरानाधिकारे प्राहारः सतु परित्यागमधिकृत्योपलक्षणमेव भवति ज्ञातव्यः शेषस्यापि वस्तुनः । तथा चाहब्युजति परित्यजत्वसाधनशनी सर्व्वम् उपयुक्त सन् भावशल्पमपि सूक्ष्ममिध्यात्वादीनीति गाधार्थः । किंबहुना - पिव अप्पा, संबेगाइस्याउ चरमकाले । मम विसुद्धभावो, जो सो आराहओ भणिओ ।। १६६० ।। अन्यमिवात्मानं प्राक्तनादात्मनः संवेगातिशयात् संवेगातिशयेन चरमकाले प्राणप्रयागकाले मन्यते शुद्धभावः सन् सर्वाऽसदभिनिवेशत्यागेन यः स श्राराधको भणितस्तीर्थकरगसुधरैरिति माचार्थः । अयमेव विशिष्यते-सव्वत्थापडिबद्धो, मज्झत्थो जीविए अ मरणे अ । चरणपरिणाम जुत्तो, जो सो आराहओ भगिओ ॥। १६६१ ॥ सर्वत्राप्रतिबद्धः इहलोके परलोके च, तथा मध्यस्थो जीविते मरणे च न मरणमभिपतिनाथ जीवितमित्यर्थः, वरणपरिणाम न तद्विकलः य एवंभूतः स धाराधको दि तस्तीर्थकर गणधरैरिति गाथार्थः । 3 अस्यैव फलमाह सो तप्पभाव विम, खविडं तं पुण्यदुकडे कम्मं । जायद विशुद्धजम्मा, जोग्गो अ पुग्यो वि चरणस्स । १६६२ ॥ स एवंभूतस्वरप्रभायत एय चारिषपरिणामप्रभावादेव क्षपयित्वाभावमापाद्य तत्पूर्वकम्मे शीतलविहारजं जायते विशुद्धजन्मा -- जात्यादिदोषरहितः योग्यच पुनरपि तज्जन्मापेक्षया चरणस्येति गाथार्थः । " त्रिविको भवतीति मामाएसो अ होइ तिविहो, उकोसी मज्झिमो जो य लेसादारेण फुडं बोद्धामि विसेसमेएस || १६६३ ।। पर चाराथको भवति त्रिविधः वैविध्यमेवाह - उत्कृष्टो मध्यमो जघन्यश्च । भावसापेक्षं वोत्कृष्टत्वादि यत एवमतो लेश्याद्वारेण - लेश्याङ्गीकरणेन स्फुटं प्रकटं वक्ष्यामि विशेषमेतेषामुत्कृष्टादिभेदानामिति गाथार्थः । 1 तत्र- सुकाए लेसाए, उक्कोसगमसंगं परियमित्ता | For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy