SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ (२२४) संलेहणा अभिधानराजेन्द्रः। संलेहणा सला धर्मप्रतिपत्तये संचयवन्त उपकरणाभावे परलो निमित्तमाहकाभावादिति गाथार्थः। तिविहं होइ णिमित्तं, तीए पच्चुप्पण्यागयं चेव । मायिखरूपमाह दारं एत्थ सुभासुभमेश्र, अहिगरणेतरविभासाए ॥१६४७।। गृहइ आयसहावं, छायइ अगुणे परस्स संते वि। त्रिविधं भवति निमितं कालभेदेनेत्याह-अतीतं प्रत्युत्पन्नचोरो व्व सव्वसंकी, गूढायारो हवह मायी ॥ १६४१॥ मनागतं चैव,अतीतादिविषयत्वात्तस्य, अत्र शुभाशुभभेदमेगृहति-प्रच्छादयत्यात्मनः खभावं गुणाभावरूपमशोभनं तल्लोके, कथमित्याह-अधिकरणेतरविभाषा यत्साधिकरणं छादयति गुणान्परस्यान्यस्य सतोऽपि विद्यमानानपि माया- तदशुभमिति गाथार्थः। दोषेण तथा चौर इव सर्वशङ्की खचित्तदोषेण गूढाचारः सर्वत्र एयाणि गारवट्ठा, कुणमाणो आभिोगिरं बंधे । वस्तुनि भवति मायी जीव इति गाथार्थः । उक्ता कैस्विषिकी बीअंगारवरहिओ, कुव्वइ पाराह उच्चं च॥१६४८॥ भावना। एतानि भूतिकर्मादीनि गौरवार्थ-गौरवनिमित्तं कुर्वन् ऋ. माभियोगिकीमाह दारं- . पिः भाभियोगिकम् अभियोगनिमित्तं बध्नाति कर्म देवताकोउन भूईकम्मे, पसिणा इअरे णिमित्तमाजीवी । धभियोगादि कृत्यमेतत् । द्वितीयमपवादपदनिमित्तम् , अत्र इटिरससायगुरुओ, अभिओगं भावणं कुणइ ॥१६४२॥ गौरवरहितः सनिस्पृह एव करोत्यतिशयशाने सत्येतत्स चैवं कौतुकं वक्ष्यमाणम् एवं भूतिकर्म एवं प्रश्नः, एवमितरः कुर्वन्नाराधको न विराधकः, उचंच गोत्रं बध्नातीति शेषः । प्रश्नाप्रश्न एव निमित्तम् आजीवति कौतुकाचाजीवकः तीर्थोन्नतिकरणादिति गाथार्थः । उक्ता आभियोगिकी ऋतिरससातगुरुः सन्माभियोगां भावनां करोति, तथाविधा- भाना। भ्यासादिति गाथार्थः । पं० ब०४ द्वार । ( कौतुकस्व साम्प्रतमासुरीमाहरूपनिरूपण 'कोउय' शब्दे तृतीयभागे ६६६ पृष्ठे गतम् ।) अणुबद्धविग्गहे वि अ, संसत्ततवो णिमित्तमाएसी।। भूतिकर्माण्याह णिकिवणिराणुकंपो,आसुरिअंभावणं कुणई ॥१६४६।। भूइए अमट्टिाए, सुत्तण व होइ भूइकम्मं तु ।। अनुबद्धविग्रहः-सदा कलहशीलः , अपि च-संसक्ततपा वसहीसरीरभंडग-रक्खा अभियोगमाईआ ॥१६४४॥ आहारादिनिमित्तं तपःकारी , तथा निमित्तम्-अतीतादिभूत्या भस्मरूपया मृदा वाऽऽपांसुलक्षणया सूत्रेण वा प्र भेदमाविशति । तथा निष्कृपा-कृपारहितः,तथा निरनुकम्पो ऽनुकम्पारहितः अभ्यस्मिन् कम्पमानेऽपि । इत्यासुरीभावसिद्धेन भवति भूतिकर्म परिरयवेष्टनरूपम् । किमर्थमित्याह नोपेतो भवतीति गाथार्थः । वसतिशरीरभण्डकरक्षेत्येतद्रक्षार्थमभियोगादय इति कृत्वा तेन कृतेन तद्रक्षा कर्तुमिति गाथार्थः । . व्यासार्थमाहप्रश्नस्वरूपमाह दारं णिचं, बुग्गहसीलो, काऊण य णाणुतप्पई पच्छा। पणहाउ होइ पसिणं, जंपासइ वा सयं तु तं पसिणं । णय खामियो पसीअइ,अवराहीणं दुविएहं पि।१६५० अंगुट्ठोच्छिद्रुपए, दप्पणअसितोयकुडाई । १६४५॥ नित्यं व्युग्रहशीलः ?-सततं कलहस्वभावः, कृत्वा च प्रश्नस्तु भवति पाठादिरूपः प्रश्न इति यत्पश्यति कलह नानुतप्यते पश्चादिति न च क्षान्तः सन्नपराधिना स्वयमात्मना तुशब्दादन्ये च अत्रस्थाः प्रस्तुतं च स्तुते प्रसीदति-प्रसादं गच्छति । अपराधिनोईयोः-स्वपक्षपस प्रश्न इति । क तदित्याह-अङ्गुष्ठोच्छिष्टपदे इत्यङ्गुष्ठपदे तु रपक्षगतयोः कषायोदयादेवेत्येषोऽनुबद्धविग्रह इति शिष्टः कासारादिभक्षणेन एवं दर्पणे-नादर्श असो च-खड़े गाथार्थः। तोये-उदके कुडे-भित्तौ प्रादिशब्दान्मदनफलादिपरिग्रहः, संसक्कतपसमाह(पाठान्तरे-) क्रुद्धादिः क्रुद्धः प्रशान्तो वा पश्यति-कल्प- आहारउवहिसिजा-सु जस्स भावो उ निश्चसंसत्तो। विशेषादिति गाथार्थः। भावोवहओ कुणइ अ, तवोवहाणं तयट्ठाए ॥१६५१॥ प्रश्नाप्रश्नमाह आहारोपधिशय्यास्वोदनादिरूपासु यस्य भावस्तु-प्राशयः पसिणापसिणं सुमिणे, विआसिटुं कहेइ अमस्स। | 'नित्य संसक्तः'-सदा प्रतिबद्धः, भावोपहतः स एवंभूतः करोअहवा आईखणिए,घंटिअसिद्धिं परिकहेइ ।।१६४६ ॥ ति च तप उपधानम्-अनशनादि, तदर्थम्-आहाराद्यर्थे या प्रश्नाप्रश्नोऽयमेवंविधो भवति ; यः स्वप्ने विद्याशिष्ट-'वि- स संसक्तपा यतिरिति गाथार्थः । याकथितं सत्कथयत्यन्यस्मै शुभजीवितादि, अथवा-'श्राईख निमित्तादेशनमाह दारंणि ए'त्ति । ईक्षणिका देवशा आख्यात्री लोकसिद्धा डोम्बी, तिविहँ निमित्तं एकि-क छव्विहं तं तु होइ विमेअं।' साऽपि घण्टिकाशिष्टं घण्टिकायां स्थित्वा घण्टिकयक्षेण क- अभिमाणाभिनिवेसा,वागरि आसुरं कुणई।१६५२॥ थितं परिकथयत्यष या प्रश्नाप्रश्नति गाथार्थः । त्रिविधं भवति निमित्तम्-कालभेदेन, पकै पड्डिधं लाभा१-तालव्या अपि दयाश्च शम्बशूकर पाशवः । अमरटीका । लाभसुखदुःखजीवितमरणविषयभेदेन तत्तु भयति विशेय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy