SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ संलेहणा (२२०) संलेहणा अभिधानराजेन्द्रः। जुगवं तु खिविजंतं, उदग्गभावेण पायसो जीवं ।। अम्मत्था सुहजोगा, असंपमा पायसो जहासमयं । चावइ सुहजोगाओ, बहुगुरुसेग्मं च सुद्दडं ति॥१५८२॥ एसो इमस्स उचिमो,अमरणधम्मेहि निद्दिडो।।१५६०॥ युगपत्तु क्षेप्यमाणं तन्मांसादि उदग्रभावेण प्रचुरतया प्रा- अभ्यस्ताः शुभयोगाः औचित्येन असंपन्नाः यथागमं यशो जीवं, किमित्याह-च्यावयति शुभयोगात् सकाशात् । प्रायशो यथासमयं यथाकालमेषोऽप्यस्य मरणं योगस्योकिमिव कमित्याह-बहुगुरुसैन्यमिव सुभट च्यावयति जया- चितः समयः, अमरणधर्मभिर्वीतरागैनिर्दिषः सूत्रे इति दिति गाथार्थः। गाथार्थः। पाहप्पवहणिमित्तं, एसा कह जुञ्जई जइजणस्स । यतश्चैवम्समभाववित्तिणो तह, समयत्यविरोहमो चेव ।।१५८३॥ ता भाराहेस इम, चरमं चरमगुणसाहर्ग सम्म । पाह-मात्मवधनिमित्तमेषा संलेखना कथं युज्यते ?, यति सुहभाव विवड्डी खलु, एवमिह पवत्तमाणस्स ॥१५६१।। जनस्य समभाववृत्तेः सतः, तथा समतार्थविरोधतश्चैवेति यतश्चैवं तत्-तस्मादाराधयामः-संपादयामः एनं चरम गाथार्थः। शुभयोग चरमगुणसाधकमाराधनानिष्पादक 'सम्यग्'माविरोधमाह गमनीत्या, शुभभाववृद्धिःबलु कुशलाशयवृद्धिरित्यर्थः। ए. तिविहाऽतिवायकिरिया,अप्पपरोभयगया जो भणिया। बमिह संलेखनायो प्रवर्तमानस्य सत इति गाथार्थः। बहुसो अणिडफलया, धीरेहि अणंतनाणीहि ॥१५८४॥ उचिए काले एसा, समयम्मि वि वसिमा जिणिदेहि । त्रिविधा प्रतिपातक्रिया , कथमित्याह-प्रात्मपरोभयग- तम्हा तभोण दुड्डा, विहिप्राणुट्ठाणमो चेव ॥१५॥२॥ ता यतो भणिता समये बहुशोऽनिष्टफलदेयं क्रिया धीरैर उचित काले चरमे 'एषा' संलेखना 'समयेऽपि'-गमेऽपि .." नन्तशानिभिः सर्वरिति गाथार्थः। वर्शिता 'जिनेन्द्रैः । तीर्थकरैर्यस्मात्तस्मान दुष्टा एषा । कुत भमाइ सच्चं एअं, ण उ एसा अप्पवहणिमित्तति । । इत्याह-विहितानुष्ठानत एव शास्रोतत्वादिति गाथार्थः। तल्लक्खणविरहाओ,विहिआणुट्ठाणभावेणं ॥ १५८५॥ भावमवि संलिहेई, जिणप्पणीएण झाणजोएणं । भएयते सत्यमेतत्त्रिविधातिपातक्रियेति, नत्वेषा संले भूप्रत्थभावणाहिं, परिवइ बोहिमूलाई ॥१५६३॥ खना क्रिया प्रात्मवधनिमितेति । कुत इस्याह-तलक्षणवि भावमप्यान्तरं संलिखति-वश करोति, जिनप्रणीतेनागमारहात्-आत्मवधक्रियालक्षणविरहात्, विरहश्च विहितानु नुसारेण ध्यानयोगेन धर्मादिना भूतार्थभावनाभिश्च . ठानभावेन हेतुनेति गाथार्थः। क्यमाणाभिः परिवर्खयति-वृद्धि नयति बोधिमलान्यवजा खलु पमत्तजोगा, णिमा रागाइदोससंसत्ता। कारणानीति गाथार्थः।। प्राणाउ बहिन्भूआ,सा होइ अइवायकिरिय।१५८६। . एतदेवाहया खलु प्रमत्तयोगात् सकाशात् नियमाद्रागाविदोषसंस भावेइ भाविभप्या,विसेसमो नवरौं तम्मि कालम्मि । का स्वरूपतः पाहातो बहिर्भूता उच्छात्रा सा भवत्यतिपातक्रिया इदं लक्षणमस्या इति गाथार्थः । पयईए निग्गुणतं, संसारमहासमुदस्स ॥१५६४॥ . जा पुण एअविउत्ता, सुहभावविवडिणी नियमेणं । भावयति-मभ्येति भाषितात्मा सूत्रेण विशेषतोऽतिशयेन नवरं तस्मिन्काले चरमे, किमित्याह-स्वभावेन निर्गुणत्वमसा होइ सुद्धकिरिया, तलक्खणजोगो चेव ॥१५८७।। सारत्वं संसारमहासमुद्रस्य भवोदधेरिति गाथार्थः। या पुनरेतद्वियुक्ता क्रिया शुभभावविवर्द्धिनी च नियमेन अ. जम्मजरामरणजलो, अणाइमं वसणसावयाइयो । वश्यतया सा भवति शुद्धक्रिया कुतस्तल्लक्षणयोगत एंवति गाथार्थः। जीवाण दुक्खहेऊ, कहुं रोबो य भवसमुद्दो ॥१५६५॥ पडिवजाइ अइमं जो, पायं किअकिच्चिमो उ इह जम्मे । जन्मजरामरणजलो बहुत्वादमीषामनादिमानित्यगाधः व्यसुहमरणा कियकिच्चो,तस्सेसा जायइ जहुत्ता ॥१५८८।। सनश्वापदाकीर्णः अपकारित्वादमीषां जीवानां दुःखहेतुः प्रतिपद्यते चैनां संलेखनक्रियां यः प्रायः स कृतकृत्य एवेह सामान्येन , कटरौद्रो-भयानको भवसमुद्र एवंभूत इति गाथार्थः। जन्मनि निष्ठितार्थः सुभमरणेनात्र कृतकृत्यो यदि परं तस्यैषा जायते यथोक्ता संलेखना शुद्धक्रिया चति गाथार्थः । धमोऽहं जेण मए, अणोरपारम्मि नवरमेअंसि । मरणपडिपारभूत्रा, एसा एवं च ण मरणनिमित्ता।। भवसयसहस्सदुलहं, लद्धं सद्धम्मजाणंति ॥१५६६॥ जह गंडछेकिरित्राणी पायबिराहणारूवा ।।१५८६॥ धन्योऽहं सर्वथा येन मया 'अनर्वापारे ' महामहति मरणप्रतीकारभूतैषा एवं चोकन्यायान्न मरणनिमित्ता, नबरमेतस्मिन् भषसमुद्रे भवशतसहस्रदुर्लभमेकान्तेन पथा गण्डच्छेदक्रिया दुःखरूपाऽपि नात्मविराधनारूपति लब्धम्-प्राप्त सद्धर्मयानं-सजर्म एव यानपात्रमिति गाथार्थः। गाथार्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy