SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ (२१८) संलेरणा अभिधानराजेन्द्रः। संलेहणा आगमप्रसिद्धचरमानशनविधिक्रियायाम् , पश्चा०१ विव०।। नमस्कारमुखारयितुं न शक्नोति, तदेवमनया आनुपूसा जघन्या मध्यमा उत्कृष्टा च । व्य०१० उ०। क्रमेण द्वादशवार्षिकीमुत्कृष्टां संलेखनां कृत्वा गिरिकन्दर साम्प्रतं 'सलेहणा दुवालसवरिसे' ति चतुर्विंशदुत्तरशत- गत्वा उपलक्षणमेतदन्यदपि षट्कायोपमईरहितं विविक्तं तमं द्वारमाह स्थानं गत्वा पादपोपगमनं, वाशब्दाद् भक्तपरिशाकिनीचत्तारि विचित्ताई, विगई निज्जूहियाइँ चत्तारि । मरण च प्रपद्यते । मध्यमा तु सलेखना पूर्वोक्तप्रकारेण द्वासंवच्छरे य दोन्नि, एगंतरियं च आयामं ॥९८२॥ दशभिर्मासैः,जघन्या च द्वादशभिः पक्षः परिभाषनीया।ब प्रस्थाने मासान् पक्षाश्च स्थापयित्वा तपोयिधिः। प्रागिय निनाइविगिट्ठो य तवो, छम्मासे परिमिश्रं च आयाम । रवशेष उभयत्रापि भावनीय इति भावः । प्रव० १३४ द्वार । - अवरे वि य छम्मासे, होइ विगिटुं तवो कम्मं ॥१८॥ नि० चू० । स०। पं० २० । प्रा० चू। .. वासं कोडीसहियं, आयामं कह पाणुपुबीए । | विस्मृतसंलेखनाविधिःगिरिकंदरं व गंतुं, पाउवगमणं पबजेई ॥१४॥ संलेहणा इहं खलु, तवकिरिया जिणवरेहि पम्मत्ता । 'चत्तारि विचित्ताई'इत्यादि गाथात्रयम् , संलेखने-संलेखना | जं तीऍ संलिहिअइ, देहकसायाइ णिश्रमेणं ॥१३६६।। आगमोक्नेन विधिना शरीराद्यपकर्षणम् , सा च त्रिविधा-जधन्या पारमासिकी , मध्यमा संवत्सरप्रमाणा, उत्कृष्टा तु सलेखना यह खलु प्रक्रम तपःक्रिया विचित्रा जिनवरैः द्वादश वर्षाणि । तत्रोत्कृष्टा तावदेवं प्रथमं चत्वारि वर्षाणि प्रशप्ता । किमित्याह-यद्यस्मात्तया संलिख्यते कशीक्रियते विचित्राणि विचित्रतपांसि करोति । किमुक्नं भवति-चत्वारि देहकषायादि बाह्यमान्तरं च नियमेनेति गाथार्थः । वर्षाणि यावत्कदाचिश्चतुर्थम् , कदाचित्षष्ठम् , कदाचिदष्टम अतिप्रसङ्गपरिहारमाहमेवं दशमद्वादशादीन्यपि करोति,पारणकं च सर्वकामगुणिते. आहेणं सव्व चिय-तवकिरिश्रा जइ वि एरिसी होइ । नोगमादिशुद्धेनाहारेण विधत्ते । ततः परमन्यानि चत्वारिवर्षाणि उक्नप्रकारेण विचित्रतपांसि करोति, विकृति तह विभइमाऽवसिट्ठा,धिप्पड़ जा चरिमकालम्मि१३६७ नियूंहितानि-विकृतिरहितानि । किमुक्तं भवति-विचित्रं ओघन सामान्येन सर्वैप तपःक्रिया आदित आरभ्य यद्यतपः कृत्वा पारणके निर्विकृतिकं भुङ्क्ते उत्कृष्टरसबर्ज पीडी देहकषायादिसलेखनात्मिका भवति तथापि चैषा च । ततः परतोऽन्ये द्वे च वर्षे एकान्तरितमाचाम्लं करोति, प्रस्तुताबशिष्टा गृह्यते, तपःक्रियया चरमकाले देहत्यागायेति एकान्तरं चतुर्थ कृत्वा प्राचाम्लेन पारयतीत्यर्थः । एव गाथार्थः। मेतानि दशवर्षाणि गतानि । एकादशस्य तु वर्षस्या एतदेवाहचान् षण्मासान् नातिविकृष्टं नातिगादं तपः करो परिवालिऊण विहिणा, गणिमाइपयं जईणमित्रमुचि। ति । नातिविकृष्ट नाम तपश्चतुर्थ षष्ठं पाऽवसेयं नाष्टमादिके , पारणके तु परिमितं किश्चिदनोदरतास अन्भुजओ विहारो,अहवा अब्भुज्जनं मरणं ॥१३६॥ म्पन्नमाचाम्लं करोति । ततः परमपरान् षण्मासान् वि परिपाल्य विधिना सूत्रोक्नेन गण्याविपदम् आदिशब्दादकृष्टमष्टमदशमद्वादशादिकं तपः कर्म भवति, पारणके तु मा उपाध्यायादिपरिग्रहः, यतीनामुचितमिदं चरमकाले यदुताशीघ्रमेव मरण यासिषमिति कृत्वा परिपूर्मघ्राण्याऽऽचाम्लं भ्युद्यतो बिहारो जिनकल्पादिरूपः, अथवा-अभ्युद्यतं मरण करोति, न पुनरूनोदरतयेति । द्वादशं तु वर्षे कोटीसहितं पादपोपगमनादीति गाथार्थः। निरन्तरमाचाम्लं करोतीत्यर्थः । उक्तं च निशीथचूली-'दु- एसो अविहारो विह, जम्हा संलेहखासमो चेव । बालसमं वरिसं निरन्तरं हायमाणं उसिणोदएण आयंबि ताण विरुद्धो णमो, एत्थं संलेहणादारे ॥ १३६६ ॥ लं करेइ, तं कोडीसहियं भवद , जेणायंबिलस्स कोडी । एष च विहारोऽभ्युद्यतः, यस्मात् संलेखनासमो वर्तते कोडीए मिलई' त्ति चतुर्थ कृत्वा आचाम्लेन पारयति, पुन तत्तस्मात्र विरुद्धो योऽत्र प्रस्तुते सलेखनाद्वारे भरायमान चतुर्थ विधायाचाम्लेनैव पारयतीत्यादीन्यपि बहूनि मता इति गाथार्थः। म्तराणि द्वादशस्य वर्षस्य विषये वीच्यन्ते, परं ग्रन्थगौरवभयानात्र लिखितानीति । इह च द्वादशे वर्षे भोजन भणिऊण इमं पढमं, लेसुद्देसण पच्छो वोच्छं। कुर्वन् प्रतिदिनमेकैककवलहान्या ताबदूनोदरतां करोति दाराणुवायगं वित्र, सम्म अन्भुज मरणं ॥१३७०।। याबंदकं कवलमाहारयति । ततः शेषेषु दिनेषु क्रमश ए- भणित्वा एनमभ्युद्यतविहारेण प्रथम लेशाद्देशन--संक्षपेण केन सिक्थेनोनमेकं कवलमाहारयति, द्वाभ्यां सिक्थाभ्यां पृष्ठतः-ऊर्य वक्ष्ये, द्वारानुपात्येव प्रस्तुतमित्यर्थः । सम्यक्त्रिभिः सिक्थैरवं यावदन्ते एकमेव सिक्थं भुक्ने , यथा सिद्धान्तनीत्याऽभ्युद्यतं मरणमिति गाथार्थः। दीपे समकालं तैलवर्तिक्षयो भवति, तथा शरीरायुषारपि तत्र द्वारगाथामाहसमकं क्षयः स्यादिति हेतोः अपरं च-द्वादशस्य वर्षस्य पर्यतवर्तिनश्चतुरो मासान् यावदेकान्तरितं तैलगण्डषं चिरका अव्वोच्छित्तीमण पं-चतुलणउवगरणमेव परिकम्मो। . लमसौ मुखे धारयति,ततः खलमल्लके भस्ममध्ये प्रक्षिप्य मु- तवसत्तसुएगत्ते, उबसग्गसहे अ बडरुक्खे ॥ १३७१ ॥ खमुष्णादकेन शोधयति । यदि पुनस्तलगण्डूषविधानं न का- अव्यवच्छित्तिमनः प्रयुक्ने, तथा पश्चानामाचार्यादीनां यते तदा रूक्षत्यात्तेन मुखयन्त्रभीलनसम्भव पर्यन्तसमये | तुलना स्वयोग्यविषया उपकरणमेवेति वक्तव्यमुचितं, परि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy