SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ (२१४) संभोग अभिधानराजेन्द्रः। संभोग रितमस्ति , इमे च प्राघूर्णकास्तश्रावसरे प्राप्ता भवेयुस्ततो जं एत्थ उ नाण, तमई वोच्छ समासेणं ॥६॥ वास्तम्या मैषेधिकांशब्द श्रुत्वा समुत्थाय भणन्ति । यो निम्रन्थस्य सूचस्य ज्याप्यागम TRI , पब एक गमो अंजह भुत्ता अम्हे, जे वा इच्छंति भुत्तु सह भोजं। निर्ग्रन्थीनामपि सूत्रे भवति-बातम्याच पदमामासव्वं व तेसि दाउं, अन्नं गेयहंति वत्थव्वा ॥५॥ त्वं तदहं समासेन बाये। भुव. यूयं भुक्ता यो वा इच्छति अभुक्तर्यास्तव्यैः सह तदेव विवशुः प्रथमतः समुत्थापपतिभोज्यं स तैः सह भुङ्क्ते अथ प्राघुर्णकानां न पश्चाद्भागे किं कारणं परोक्ख, संभोगो तासु की पीई । परिपूर्ण जातं ततः सर्व तेषां प्राघूर्णकानां दत्वा वास्तव्या अन्यत् गृहन्ति। पाएण ताहि तुच्छा, पवन मंडला ।। ६०॥ तिमि दिखे पाहुएणे, सव्वेसिं असति बालवुड्डाणं । किं कारणं केन कारणेन तास संमती परोसंभो गो विश्वक क्रियते ।। प्राचार्य मार-पिस्मारमापेण ता तरुणा जे सग्गामे, वत्थव्वा वाहि हिंडंति ॥ ८६॥ संयत्यस्तुच्छाः , ततः प्रत्यकं विसभोगकरणे भएडन युः । सर्वेषामागतानां त्रीणि दिनानि यावत्प्राधर्मकत्वं करणीयम् । अथ सर्वेषां कर्तुं न शक्नुवन्ति ततः सर्वेषामभावे बाल दोमि वि ससंयतीया, गणियो एगस्स या दुरे पग्गा । वृजानां त्रीणि दिनानि, प्राघूर्णकत्वं कर्तव्यम् । ये तत्र वीसु करखम्मि ते चिय, कोयमादी उदाहरणा ।।६१॥ प्राघूर्णकानां तरुणास्ते स्वग्राम हिण्डन्ते ये तु वास्तव्यतरु- दौ गणिनावाचायौं समं पतिकी परस्पर सांभोगिकी। णास्ते उद्भ्रामकभिक्षाचर्यया बहिग्रामे हिण्डन्ते । अथवा-एकस्य द्वौ बगौ संपतवर्गः, संयतीवर्गश्वापारस्थ संघाडगसंजोगो, आगंतुगभद्दए तया हिंडे । स्वेक एव संयतवर्गः । ती पो पिसंभोगां कुरुतस्तां तैरेवरआगंतुका व बाहिं, वत्थन्वयभद्दए हिंडे | ८७॥ टकगृहिककपातप्रविशनाविरूपाबुदाहरणात् प्रागुक्लपकारे ण विसंभोगां कुरुत इत्यर्थः।। यदि ग्रामवास्तव्या जना अागन्तुकभद्रकास्तदा प्राघूर्ण कथमित्याहकानामेकैको वास्तव्येन समं संघाटकेन हिण्डते । इतरेवास्तव्यानां संघाटकसंयोगा उद्धरितास्ते बहिामे पडिसेवितं तु नाउं, साहंती अप्पणा गुरुणं तु । उभ्रामकभिक्षाचर्यया ब्रजन्ति । अथ ग्रामवास्तव्या ते चिय वाहरिऊणं, पुच्छंति य दो वि सम्भावं ॥१२॥ जना वास्तव्यभद्रकास्ततो वास्तव्यानामेकैका-प्राघूर्ण- काश्चित संयत्यः कासासित्संयतीनां प्राधर्षकागतास्ताकेन समं हिरडते । ये तु प्राघूर्मकानां संघाटकसंयोगा श्र- भिश्च पूर्वप्रकारेण प्रथमालिका कृता, जाता शय्यातरधिकास्ते बहिरुभ्रामकभिक्षाचर्यया वजन्ति । उपधिचिन्ता पिण्डाऽऽशङ्का । अथवा हरितोपलिप्तायां वसतौ स्थिताः, यामपि परस्परमालोचनायां दत्तायां यो गीतार्थेन उपधि यदि वा-सदीपायां, ततस्ताभिरागस्य मिजप्रवर्तिम्याः करुत्पादितःस परिभुज्यते । यस्त्वगीतार्थेनोत्पादितस्तस्य प थितम्। यथा--एताः शय्यातरपिण्डमासेवन्ते प्रतिदिवस रित्यागः करणीयः। हरितापलिप्तायां वसतौ बसन्ति, सदीपायां चेति । सा सूत्रम्-“जे निग्गथा निग्गंधीओ य०" इत्यादि । अस्य प्रवर्तिनी तन्मुखात् प्रतिसेषितुमिति शात्या ताभिः सह गसंबन्धप्रतिपादनार्थमाह त्वाऽऽत्मनो गुरूणां कथयति । तऽपि च गुरवो व्याहत्या मंडुगगतिसरिसो खलु, अहिगारो होइ विइयसुत्तस्स । कार्य द्वावपि संयतीवर्गों सद्भावं पृच्छन्ति केवलं यदि ता संपुडतो वा दोण्हं वि, होइ विसेसोवलंभो वा ॥८॥ एकगुरुप्रतिबद्धाः, अन्यथा दोषः । मण्डूका-शालूरः स यथा उत्प्लुत्य गच्छति, एवं निम्र तथा चाह-- न्थसूत्रानिर्ग्रन्थीसूत्रं विसमिति मण्डूकगतिसरशं तत उ- जइ ताउ एगमेग, अहवा वी परगुरुं वाजाही। क्रम् । द्वितीयसूत्रस्याधिकारप्रस्तावो मण्डूकगतिसदृशः । त- अहवा वी परगुरुतो, पवत्तिणी तीसु वी गुरुगा ॥३॥ था 'सपुडतो वा'इत्यादि, यथा द्वे फलक एकसैपुट इत्यु यदि यकाभिः प्रतिसेवितं शय्यातरपिण्डादि, यकाभिश्च च्यते, एवं निर्ग्रन्थसूत्रात् द्वितीयं निर्ग्रन्थीसूत्रं संपुटसह प्रतिसेवितं ज्ञात्वा गुरुभ्यः कथित ता यदि एकैकमाचार्यशं भवति । तत उक्तं द्वयोरपि सूत्रयोः संपुटक इति नि माश्रिताः, अथवा-प्रात्मीया अपि सस्यः शय्यातरपिण्डाग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तं भवति । विशेषापलम्भो वा इति । "जे निग्गंथा निग्गंधीओ य संभोगिया सिया" द्यासेविन्यः परं गुरून् कुतश्चित्कारणात् बजेयुः प्रतिपन्नाः, यदिवा--सा प्रवर्तिनी यत्संयतीभिः शय्यातरपिण्डाद्यासइत्यादि । यन्निर्ग्रन्थसूत्रमस्मात्तदनन्तरं निग्रंन्धीसूत्रं संपद्यते वितं तासां परगुरुत उपसंपदं प्रतिपन्ना एतासु तिसृप्वपि ततः शिष्याणां विशेषीपलम्भो भवति । दूरव्यवधाने तु न यद्याचार्यः स्वयं पृच्छति, कोऽत्र भूतार्थ ? , इति तदा स्यात्ततो भवति विशपापलम्भ इति कृत्या निर्ग्रन्थसूत्रादन प्रायश्चित्तं चत्वारो गुरुकाः। न्तरं निग्रन्थीसूत्रमुक्तम् पवमनन संबन्धनायातस्यास्य(व्य०) किं कारणमिति चेदत आह(सूत्रस्यस्यापि व्याख्या सहैवास्मिन्नेव भाग गता । ) संप्रति भाष्यकारः प्राह भंडणदोसा हुँती, वगडासुत्तम्मि जे भणिय पुट्वि । एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो। सयमवि य वीसु करणे,गुरुगा-वावल्लया कलहो ।हमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy