SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ (२१२) संभोग अभिधानराजेन्द्रः। संभोग आउट्टे उ असुद्ध, गुरुतो उ होइ तेण परं ।। ६७॥ | यत एवं दोषः तस्मात्सन्तीति न वक्तव्यम् । अथाचार्यो दानादिभिः संसर्गिः दानादिसंसर्गिस्तस्यां कृतायां यात्-न सन्तीति तदापि मासो लघुकः, कस्मादिति चत् स प्रतिषिध्यते, आर्य ! कस्मात्पार्श्वस्थादिभिः समं संसगि भण्डनदोषः । तथाहि-ते तत्र प्राप्तास्तेषां नास्ति केनापि गृ. करापि, एवं प्रतिपिद्धे यदि स आवर्तते तदा स सांभोगि हीते, तैर्वास्तव्यसतमस्माकं ते सांभागिकास्ततस्ते प्राघूर्ण का उक्ताः, कस्माद्वसती नोत्तीर्णाः ?, प्राघूर्णकैरक्नमस्माभिः क एवं कवलं तस्मिन्नावृत्ते प्रायश्चित्तं लघुको मासः । क्षमाश्रमणाः पृष्टाः, सन्त्यस्माकं तत्र सांभागिकास्तै रुक्तं न द्वितीयमपि वारं यदि करोति ततोऽपि मासलघु, अथ सन्ति । एवं वास्तव्यानामप्रीतिर्जाता। किमस्माभिः कृतं तृतीयमपि वारं कराति आवर्तते च तदापि मासलघु, सद्भावतखि कृत्व श्रावृत्ते लघुको मासः। तेन परमिति तत यद्वयं विसंभोगाः कृताः। तदनन्तरं परुपमपि भाषन्ते, ततो स्तृतीयवागत् परं यदि चतुर्थवारं संसर्गि करोति तदा भण्डनम् । तथैव चाप्रीत्या मासप्रायोग्य वर्षाप्रायोग्यं वा न असौ अशुद्ध इति तस्य प्रायश्चित्तं गुरुको मासः । कथयन्ति , न च प्राघूर्णकत्वं कुर्युः । यस्मादेते दोपास्तस्माएतदेव स्पष्टतरमाह दाचार्येणेवं वक्तव्यम्। तिक्खुत्तो मासलहू, आउट्टे गुरुगो मासो तेण परं। आसि तया समणुष्पा, भुंजह दबाइएहि पेहित्ता। अविसुद्धे तं वीसुं , करोति जो मुंजती गुरुगा ॥६॥ एवं भंडणदोसा, न होंति अमणुन्नदोसा य ।। ७३ ।। त्रिकृत्व श्रावृत्ते प्रायश्चित्तं लघुको मासस्ततः परं भूयः यदा अस्मात् देशात् निर्गतास्तदा समनाशाः सांभागिका संसर्गिकरणे सोऽविशुद्ध इति गुरुको मासः, तं च विष्वक श्रासीरन् , इदानीं न जानीमः किमनुपालयन्ति । सांभाविसंभोगं करोति । योऽपि तं संभुक्ने तस्यापि प्रायश्चित्तं गिकत्वं किं वा नति। केवल द्रव्यादिभिव्यतः क्षत्रतः काचत्वारो गुरुकाः। लतो भावतश्च प्रेक्ष्य संभुमध्वमित्येवमाचार्येणोक्न न भण्डनअथ कस्मात् वारत्रयात् परं भूयः संसर्गिकृतो विसंभो दोषाः, नाप्यमनोज्ञदोषा भवन्तीति । गः क्रियत इत्यत श्राह नायमनाए आलो-यणा उ ऽणालोइए भये गुरुगा। सति दोमि वा वि होज, अमाई तु माइ तेण परं । गीयत्थे आलोयण, सुद्धमसुद्धं विगिचंति ।। ७४ ॥ सुद्धस्स होति चरणं, मायासहिते चरणभेदो ॥६६॥ शाते अशाते वा सांभागे आलोचना दातव्या , तदनन्तरं सकृत्-एकवारं द्वौ त्रीन वारान् वा स्यादमायी, ततस्तु तैः सह संभुञ्जत । यदि पुनरनालाचित परस्परं भुअंत तदा तीयात् वारात् परं संसर्गिकरणे मायी । अथ शुद्धस्य भव भवन्ति चत्वारा गुरुकाः प्रायश्चित्तम् । सा चालाचना गीति चरण मायासहित तु चरणभेदश्चरणाभावस्ततो विसभो तार्थे दातव्या । 'सुद्धमसुद्धं विगिचंति' ति-शुद्धाशुद्धी बा गः क्रियते। य उपधिस्त विचिन्वन्ति-पृथक कुर्वन्ति, विवच्य या निष्का रण उद्गमादिभिरशुजा गृहीता यश्च कारण वा अयतनया तएवं पासत्थादिसु, संसग्गियवारिया य आएसा । योः परित्यागः कर्त्तव्यस्तनिष्पन्न प्रायश्चित्तं प्रतिपद्यन्ते । समणुप्प वि ऽपरिच्छिते, विदेसमादी गते एवं ।।७०॥ एष नियुक्तिगाथासमासार्थः। एवम्-उक्लेन प्रकारेण एषा दानग्रहणाभ्यां संसर्गिवारिता, साम्प्रतमनामव विवरीपुः प्रथमतो ' नायमनाए ' इत्यएवं समनाशऽपि विदेशादागते अपरीक्षित संसर्गिवारिता स्य व्याख्यानमाहद्रष्टव्या । तनापि सह संसर्गिः परीक्ष्य कर्त्तव्यो नान्यथेति अविणद्वे संभोगे, नायमनाए य नासि पारिच्छा। भावः। संप्रति 'दूरे साहारण काउ' मित्यस्य विभावनार्थमाह एन्थोवसंपयं खलु, सेहं वा ऽऽमज्ज प्राणादी ॥७॥ आर्यमहागिरः परतः सभागो विनए आसीत् , तदा ज्ञात समणुणेमु विदेस, गतेमु पच्छऽस्म होज अवसन्ना । अज्ञात वा नास्ति द्रव्यादिभिः परीक्षा,आर्यसुहस्तिशिष्यद्रते वि तहि गंतुमणा,अस्थि तहिं केइ मणुप्मा ।।७।। मकप्रवज्याप्रांतपांत्तप्रभृतित आगन विनष्टः संभागइति ज्ञान कस्याप्याचार्यस्य समनापु सांभोगिकपु विदेश गतेषु अज्ञात वा द्रव्यादिभिः परीक्षाऽऽलोचायतव्या । अनालापश्चादागत्य सांभोगिकाः कचित् भिक्षाद्यलाभनावसन्ना : चित च सह भुञ्जत । अथ सांभागिकाः सन्तः कथं न शायभवयुस्ततस्ते ऽपि तत्र विदेश गन्तुमनस प्राचार्य पृच्छन्ति, त यनाज्ञात इत्युच्यमानं शाभन तत आह-' एस्थायसंपयं सन्ति तत्र केचिदस्माकं मनाशाः सानोगिकाः। खलु इत्यादि पूर्व ये उपसंपन्नास्त असमानीभूताः. अन्य पश्चान्करप्युपसंपन्नाः। अथवा-पश्चादागत्य केचित् प्रवाजिअस्थि त्ति होइ लहुतो, कयाइ सणि भुंजणे दोमा। तास्तताऽष्टपूर्वतया ते न शायन्त इत्यज्ञाता भवन्ति । गानऽस्थि वि लहुतो भंडण,न खित्तकहनेव पाहुणग।।७२।। थायामकवचन जानी । ततोऽयमर्थ:--पारादपि पूर्वदर्शनाएवमुक्ने यद्याचार्यों वदति सन्ति तत्र नः सांभागिकाः तदा दर्वाप पश्चादुपसंपत् शक्षत्वमासाद्य सामागिकानाप्रार्याश्च भवति तस्य लघुकी मासः। कि कारणमिति चदत मन्यज्ञानता भनि । तंदयं 'नायमनाए ' ति गतम् । आह-कदाचित्त अयसन्नीभूता भवेयुस्तं च प्राघूरीकास्तत्र इदानीम 'अालायगा इ' इति व्याख्यानर्यातगतास्तः सह भुअन्ति, भुजानानां च चतुर्गुरुकं प्रायश्चित्तम्। महल्लयाए गछम्म, कारण अभिवादिहिं । १.--२५०।५।२१ : संसनियम-१४ प्रश्न. ४ मा वार। देमंऽनरागयाऽयोग, तन्थिमा जयणा भव ।। ७६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy