SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ (२०८) संभूतविजय अभिधानराजेन्द्रः। संभोग शिष्यादिकुलं 'थेरावली' शब्दे चतुर्थभागे २३६६ पृष्ठ दर्शि-। तिशब्दा उपदर्शनार्थी, चकाराः समुच्चयार्थाः, तत्रोपलक्षणतम् ।) माढागोऽयं वीरस्य पदपष्टिसवत्सरे जातः स च स्वादअलिप्रग्रहस्य बन्दनादिकमपीह द्रष्टव्यं, तथाहि-साद्वाचत्वारिंशत् वर्षाणि गृहिपर्यायं ततः श्रामण्यपर्याय परि- म्भागिकानामन्यसाम्भोगिकानां वा संविग्नानां बन्दनक-प्रपाल्य युगप्रधानपदवीमुपगत्य नवतिवार्षिकः १५६ वीरसंव- णाममअलिप्रग्रहं नमः क्षमाश्रमणेभ्य इति भणनम् , अालोत्सरे स्वर्गतः । जै०१०। चनासूत्रार्थनिमित्तनिषद्याकरणं च कुर्वन् शुद्धः। पार्श्वस्थासंभृतिविजय-संभृतिविजय-पुं० । स्वनामख्यातेऽनगारे अयं | देरेतानि कुबस्तथैव सम्भोग्यो विसम्भाग्यश्चेति । तथा पूर्वभव प्रतिलाभ्य राजपुत्रो धनपतिनामा सुखेन सिद्धः। 'दायणे य' ति-दानं, तत्र साम्भोगिकः साम्भोगिकाय विपा०२ श्रु०७ अ०।। (वस्त्रादिभिः शिष्यगणोपग्रहासमर्थे साम्भोगिके) अन्यसंभोइत्तए-संभोक्तुम्-अव्य० । एकमण्डलीसमुद्देशादिना व्य. साम्भोगिकाय वा शिष्यगणं यच्छन् शुद्ध, निष्कारण विसाम्भोगिकस्य पार्श्वस्थाद, संयत्या वा तं यच्छवहारयितुमित्यर्थे, वृ०४ उ० । भोजनमण्डल्या निवेशयितुमि स्तथैव सम्भाग्यो विसम्भोग्यश्चेति । तथा — निकाए त्यथै, स्था० २ ठा०१ उ०। य' त्ति-निकाचनं छन्दनं - निमन्त्रणमित्यनर्थान्तरम् , संभोइय-साम्भोगिक-पुं० । सम्-एकत्र भोगो-भोजनं स तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्थाध्यायन च म्भोगः, साधूनां समानसमाचारितया परस्परमुपध्यादिदा- साम्भोगिकः साम्भोगिकं निमन्त्रयन् शुद्धः, शेष नग्रहणसंव्यवहारलक्षणं. संविद्यते यस्य स साम्भोगिकः । तथैव । तथा 'अब्भुटाणे त्ति यावरे' त्ति-अभ्युत्थानस्था० ३ ठा०३ उ० । एकसामाचारीप्रविष्टे, प्राचा० १७० मासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, त१चू०७ १०१ उ०। एकमण्डलिकादिके, स्था०.४ ठा०४ त्राभ्युत्थानं पार्श्वस्थादेः कुर्वैस्तथैयासम्भोग्यः, उपलक्षणउ०। प्रव०॥ स्वादभ्युत्थानस्य किङ्करतां च-प्राधूर्णकग्लानाद्यवस्थायां संभोएत्ता-सम्भोज्य-अव्या मिश्रयित्वेत्यर्थे, आचा०२ श्रु० किं विधामणादि करोमीत्येवं प्रश्नलक्षणां तथाऽभ्यासकरण१ चू० १ १०७ उ०। पार्श्वस्थादिधर्माच्च्युतस्य पुनस्तत्रैव संस्थापनलक्षण, तथा संभोग-संभोग-पुं० । सम्-पकीभूय समानसमाचाराणां अविभक्ति च-अपृथगभावलक्षणां कुर्वनशुद्धोऽसम्भोग्यसाधूनां भोजनं संभोगः । स० ११ सम० । एकमण्डल्यां श्चापि । एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति, भोजने, उत्त०१६ अ०। ('विसंभोग' शब्दे षष्ठभागे पंई तथा 'किरकम्मस्स य करणे 'त्ति-कृतिकर्म-वन्दनकं तविधः संभोग उपसंभोगश्चोक्तः।) स्य करणं-विधानं तद्विधिना. कुर्वन् शुद्धः, इतरथा तथैदुवालसविहे संभोगे पामत्ता, तं जहा बासम्भाग्यः । तत्र चायं विधिः-यः साधुर्वातन स्तब्ध देह उत्थानादि: कर्तुमशक्तः स सूत्रमेयास्खलितादिगुणोपे"उबहिसु अभत्तपाणे, अंजलीपग्गहे ति य । तमुचारयति, एवमावतशिरोनमनादि यच्छनोति तत्करोदायणे य निकाए य, अब्भुट्ठाणेति आवरे ॥१॥ त्येवं चाशठप्रवृत्तिचन्दनविधिरिति भाव । तथा 'वेयावकिइकम्मस्स य करणे, वेआवञ्चकरणे इ य । शकरण इय' त्ति-चैयावृत्यम्-आहारोपधिदानादिना प्रश्र समोसरण संनिसिजा य, कहाए य पबन्धणे ॥२॥ वणादिमात्रकार्पण्यादिनाधिकरणापशमनेन साहाय्यदानेन वोपष्टम्भकरण तस्मिश्च विषये सम्भागासम्भोगी भवत इ. सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः | ति । तथा 'समोसरणं' ति-जिननपनरथानुयानपट्टयात्रास चोपभ्यादिलक्षणविषयभेदात् द्वादशधा । तत्र 'उबही' दिषु यत्र बहवः साधवो मिलन्ति तत्समवसरणम् । इह च त्यादिरूपकद्वयम् । तत्रापधिर्वस्त्रपात्रादिस्त साम्भोगिकः | क्षत्रमाश्रित्य साधूनां साधारणोऽवग्रही भवति, वसतिमासाम्भोगिकेन सार्द्धमुगमोत्पादनैषणादोपैर्विशुद्धं गृह्णन् शुद्धः, | श्रित्य साधारणाऽसाधारणश्चति । अनेन चान्येऽप्यवग्रहा अशुद्धं गृह्णन् प्रेरितः । प्रतिपन्नप्रायश्चित्तो पारत्रयं यावत्स उपलक्षिताः, ते चानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावमागाहश्चतुर्थवलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि, विस ग्रही वृद्धवासावग्रहश्चति । एकैकश्चार्य साधारणावग्रहः म्भागार्ह इति, विसम्भोगिकन-पार्श्वस्थादिना वा संयत्या प्रत्येकावग्रहश्चति द्विधा । तत्र यत् क्षेत्र वर्षाकल्पाद्यर्थ युवा सार्द्धमुपधि शुद्धमशुद्धं या निष्कारणं गृह्णन् प्रेरितः, प्र गपत् द्वयादिभिः साधुभिभिन्नगच्छस्थैरनुशाप्यत स साविपन्न प्रायश्चित्तोऽपि वेलात्रयस्योपरि म सम्भाग्यः । एव धारणः, यतु क्षत्रक साधयाऽनुशाप्याश्रिताः स प्रत्यकामुपधः परिकम परिभोग वा कुर्वन् सम्भोग्यो विसम्भाग्य-. वग्रह इति । एवं चैतववग्रहेषु प्राकुट्टया अनाभाव्यं सश्चति । उक्तं च-" एग व दो व तिन्नि व, श्राउटुंतस्स होइ चित्तं शिष्यमचित्तं वा वस्त्रादि गृहन्ताऽनाभोगन च गृहीतं पच्छितं [आलोचयत इत्यर्थः ]। आउटुंते वि तश्री, परण तदनर्पयन्तः समनोशा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्स्यतिराहं विसंभोगा ॥१॥" ति, 'सुब' त्ति-साम्भोगिकस्या संभोग्याश्च । पार्श्वस्थादीनां चायग्रह पथ नास्ति तथापि न्यसांभागिकस्य वापसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं यदि तत् क्षत्रं क्षुल्लकमन्यत्रैव च संविमा निर्वहन्ति ततविधिना कुर्वन् तथा शुद्धः, तस्यैवाविधिनापसम्पन्नस्यानुप- स्तत क्षत्रं परिहरन्यव । अथ पावस्थादीनां क्षत्रं । सम्पन्नस्य वा पार्श्वस्थादर्वा खिया वा वाचनादि कुर्वस्तथैव स्तीर्ण संविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशचलायापार विसम्भाग्यः । तथा 'भत्तपाण' त्ति-उप- न्ति, चित्तादि च गृह्णन्ति, प्रार्याश्चत्तिनाऽपि न भवधिद्वारबदवसय, नवरामिह भोजनं दानं च परिकर्मपरिभाग- नीति । आह च-" समणुन्नमसमणुन, अदिन्नणाभव्ययोः स्थान वाच्यमिति । तथा 'अंजलीपरगह त्ति य' इंह गिरहमाण वा । सम्भोग वीसुकरणं, (पृथकरणमित्य Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy