SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ संपसारय अभिधामराजेन्द्रः। संपुलकिच्छ विडियालभणयं सुहं दिवसं कहेति, मा वा एयस्स देहि | सम्प्रातर-अव्य० । प्रातः-प्रभातं तेन समं प्रातः सम्प्रातः । इमस्स वा देहि, विवाहपडलमादिएहि जोतिसगंथेहि प्रभातसमकाले, स्था० ३ ठा०१०। विवाहवलं देति, अग्घकंडमादिपहिं गंथेहिं इमं दब्वं वि संपायणा-सम्पादना-स्त्री० । निर्वर्सनायाम् , पश्चा० १३ किणाहि इमं वा कियाहि पबमादिपसु कज्जेसु गिहीणं गुरुलाघवं कहतो संपसारत्तणं पावति । नि०० १३ उ०।। विव। संपाविउकाम-सम्प्राप्तुकाम-त्रि० । प्राप्तुमनसि,"सिद्धिगरसंपहारित्थ-सम्प्रहारितवत-त्रि० । विकल्पितधति, 'संपहा नामधिजं ठाणं संपाविउकामेण" स०१४ सम० । प्राप्तुमरिच गमणाए 'शा०१ ०१ मा ना न तु तत्प्राप्तस्याकारणत्वेन विवक्षितार्थानां प्ररूपणाससंपहारिय-संप्रधार्य-अन्याशात्वेत्यर्थे, प्राचा०२४० भवात् । प्राप्तुकाम इति च यदुच्यते तदुपचारादन्यथा हि १०२०१०। समालोचितवति, चूषक २ श्रु० १ निरभिलाषा एव भगवन्तः केवलिनो भवन्ति ' मोक्षे भवे म. . . व सर्वत्र निस्पृहो मुनिसत्तम 'इति वचनात् । भ०१ श०१ उ०। संपहाषण-सम्प्रधावन-न० । सम्यगौत्सुक्येन धावने , संपाविय-सम्प्रापित-त्रि०। नीते, प्रश्न १माश्रद्वार। . प्राचा०२ श्रु०१चू०११०३ उ०। संपासंग-देशी-दीर्धे, दे० ना०८ वर्ग ११ गाथा। संपट्ठि-सम्प्रहृष्ट-त्रि० । हर्षिते, उत्त० १५ १०। संपिंडण-सम्पिएडन-नासमूहे,ौनमोदकादिवन्धने,पि० । संपहित्ता-सम्पिधाय-अव्या स्थगयित्वेस्यथे, स. ३० संपिंडिय-सम्पिण्डित-त्रि० । अविच्छिन्ने, प्रय०२द्वार । ए. सम। कतः पिएडीभूते, जी०२ प्रति०४ अधि। औ०रा० । संपा-देशी-काम्च्याम् 'दे० ना०८ वर्ग २ गाथा । जंग। मिलिते, शा० १७० १० । सम्यक पुखीकते, संपाइन् सम्पातिन्-पुं० । सम्पतितुमुत्प्लुस्योत्प्लुत्य गन्तु- उत्त०१४ ०। मागन्तुं वा शीलं येषां ते सम्पातिनः जीवाः । मक्षिकाभ्र- संपिंडियकरण-सम्पिण्डितकरण-न० । अव्यवच्छिन्ने ,प्रव० मरपतनमशकपक्षिवातादिकेषु प्राणिषु, प्राचा० १ ० १ २द्वार। . अ०४ उ०।। संपिणद्ध-सम्पिनद्ध-त्रि० । बछे, जं. २ वक्षः। संपाइअव--सम्पादितवत-त्रि० । “भवद्भगवतोः" |२६ संपील-सम्पीड-पुं० । संघाते, उत्त० ३२ १०। अस्य काचिकत्वात् नकारस्य मकारादेशः । संपातं कृतयति, संपाइअवं सीसो । प्रा०४ पाद । संपुच्छण-सम्प्रश्न-पुं०। सम्प्रश्नः सायद्यो गृहस्थविषयः । रागाचर्य कीशो वाऽहमित्यादिरूपे साधुना(दश०३१०।) संपाइम-सम्पातिम-पुं० । सम्पातनशीलेषु शलभादिषु प्रा गृहस्थगृहे कुशलादिप्रच्छने , आत्मीयशरीरावयवप्रच्छने .णिषु, सूत्र.१ श्रु०७० च । सूत्र० १ श्रु० ६ ० नरैरुदन्तवहने, व्य०२ उ०। संपाउप्पायक-सम्पातोत्पादक-पुं०। सम्पातानामनर्थमील नथमाल-| संपच्छिया-सम्मोच्छिका-खी० । पादादिलूपिकायां सम्माकानामुत्पादकः सम्पातोत्पादकः । अष्टादशे गौणपरिग्रहे, | जिंकायाम् , शा०१ श्रु०७०। प्रश्न०५ आश्रद्वार। संपुंजिऊण-सम्पूज्य-श्रव्य० । सम्मानयित्वेत्यर्थे , पञ्चा० ८ संपागड-सम्प्रकट-त्रि०। गीतार्थसमक्षे, स्था० ४ ठा० १ विव०। उ०प्राधा . संपुडाग-सम्पुटक-पुं०।द्वयोर्वस्तुनोरेका समावेशे, व्य. संपागडप्रकिप-सम्प्रकटाकृत्य-पुं० । सम्प्रकटानि प्रवचनो-७० कटान प्रवचना ७ उ०। .. . पघातनिरपेक्षतया समस्तजनप्रत्यक्षाण्यकृत्यानि मूलोत्तरगु- संपडफलय-सम्पुटफलक-पुं०। पुस्तकपञ्चकान्तर्गतेऽन्यतणप्रतिसेवनारूपाणि यस्य स तथा । सम्प्रकटप्रतिसेविनि, मपुस्तके, “संपुडगो तुगमाई फलगा पोत्थं" संपुटफलको बृ०३ उ०। यत्र यादीनि फलकानि भवन्ति । षणिग्जनस्योद्धारनिसंपागडपडिसेविन-सम्प्रकटप्रतिसेविन्-० । सम्प्रकटमेव क्षेपादिरूपे संपुटकाख्ये करणविशेष, स्था० ४ ठा०२ उ०। गीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणान् उत्तरगुणान् वा का प्राव । नि०यू०। दर्पतः कल्पेन बेति सम्प्रकटप्रतिसवी । स्था० ४ ठा०२ संपडिय-सम्पटित-त्रि० । सम्पुटं संजातमस्येति सम्पुटिउ० । सम्प्रकटमगीतार्थसमक्षमकल्प्यभक्कादिप्रतिसेवितुं शील यस्य सः । स्था०४ ठा०२ उ० । प्रवचनोपघातनिर-| My भक्कादप्रातसवितु ताः, तारकादिदर्शनादितः प्रत्ययः । आद्यन्तकृतसम्पुटे, पेक्षतयैव मूलोत्तरगुणप्रतिसेवक, आव० ३ अ०नि० चू ण्या -सम्पर्या-त्रि०। समग्रे, प्रति० । आया। उत्त। संपाडणहेत-सम्पादनहेत-पुं० संपादनार्थे, पञ्चा०६ विवा विशाला संपाय-सम्पात-०। आगमने, पश्चा० ६ विव० । चलने, संपुषणकिच्छ-सम्पूर्णकृच्छु-न० । चतुर्गुणिते पादकृच्छतपउत्त०२० । सि, पादच्छत्वे तत:--" एकभक्तो न नकेन, तथैवायाचि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy