SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ संधार अभिधानराजेन्द्रः। संथार तेणा सावयमसगा, सीयं वा संदुरहियासं ॥१४२॥ । एवं याचितो यदि ददाति ततः सुन्दरम् । अथ न ददाति अध्वनि-मार्गे गताः साधवः तत्रान्यत्र याचिता वसतिः, तदाऽनुलोमेन वचसा अनुलोमयितव्यः । धर्मकथा तस्य कपरं न लब्धा । अथवा-अष्टाहिकां द्रएमागताः । यदि वा ध्यते, निमित्तादिकं वा प्रयुज्यते । तथाप्यददति परुषमपि ग्लानादीनां कारणेन । यदिवा-अवमौदर्यमशिवं वा भवि वक्तव्यम् । कथमित्याह-निरस्तानां-निष्काशितानामस्माध्यतीत्यन्यदेशं प्रस्थिता विकाले प्राप्ताः । अथवा-ग्रामानु कं ये स्तेनकश्वापदादिभिरुपधिशरीरमरणदोषा जायेरन् मा ग्राम विहरन्ति । व्यतिकृष्टमन्तरमपान्तराले इति कृत्वा सा ते तवाप्युपरि पतयुरिति ।। र्थवशेन वा निशि-विकाले प्राप्ताः, अन्या च वसति रो एतदेव सविस्तरमभिधित्सुराहचते । वसतिमन्तरेण च स्तेनभयं वा स्वापदभयं का मशका जड़ देइ सुंदरं तु, अह उ वएजाहि नीति मज्झ गिहा । वा दुरध्यासाः, शीतं वा दुरध्यासं पतति, यथा उत्तरापथे । अन्नत्थ वसहि मग्गह,तहियं अणुसहिमादीणि।।१४८।। वर्ष वा घनं निपतन् तिष्ठति । तत पतैः कारणैरदृष्टेऽप्यधि यदि 'विले व घसिउँ नागा' इत्यादि भणनानन्तरं वसति कृतवसतिस्वामिनि मा-यथा अन्ये पथिकाः कार्पटिका वा ददाति ततः सुन्दरम् । अथ वदेत् मम गृहान्निर्गच्छुततिष्ठन्ति तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्वमवग्रहं गृ अन्यत्र वसतिं याचध्वमिति तदा तत्रानुशिष्टयादीनि किहीत्वा पश्चाद् वसतिखामिनपनुशापयति । यन्ते; अनुशिष्टिः-अनुशासनं क्रियते । श्रादिशब्दात-धर्मएतदेव सविशेषमाह कथा कथ्यते इति परिग्रहः । एएहि कारणेहि, पुव्वं पेहेतु दिट्ठ गुमाए । अणुलोमणं सजाती, सजाइमेवेति तह वि उ अठते । ताहे अयंति दिढे, इमा उ जयणा तहिं होइ ॥१४३॥ अभियोगनिमित्तं वा, बंधण गोसे य ववहारो॥१४६॥ एतैः-अनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य तथा अनुलोमेन वचसा अनुलोमनं कर्त्तव्यम् । अथ तथादृष्टः परिजनोऽनुज्ञाप्यते । ततस्तस्यां वसतावायान्ति सा पि न ददाति तर्हि सजातिः सजातिमनुकूलयतीति न्यायधवस्तत्र दृष्टे परिजने इयं वक्ष्यमाणा यतना भवति । मङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुनयितव्यः । .तामेवाह तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्तव्यः, निमित्तं वा प्रयोक्तव्यम् , बन्धनं वा सर्वैरपि साधुभिस्तस्य कर्तव्यम् । पेहे उच्चारभृमादी, ठायंती वोत्तु परिजणं । ततः प्रभाते व्यवहारः कर्तव्यः । अत्थाओ जाव सो एई, जाचीहामो तमागयं ॥१४४।। मा णो छित्रसु भाणाई, मा भिंदिस्ससि णोऽजत!। प्रेक्ष्य-प्रत्युपेक्ष्य उच्चारभूम्यादि परिजनमुक्त्वा साधव दुहतो वायँ वोलेंति, थेरा वारेति संजए ॥ १५ ॥ स्तत्र तिष्ठन्ति-कथमुक्त्वेत्यत आह-श्रास्महे तावत् या यदि साधूनां भाण्डक बहिर्नेतुं व्यवसितस्तदा स भण्यवत्स गृहस्वामी समागच्छति ततस्तमागतं याचिष्यामहे ।। ते । मानः-अस्माकं भाजनानि स्पृश, हे अयत ? मा वा नों. स चागतो येन विधिना समनुज्ञापयितव्यस्तं विधिमाह ऽस्माकं भाजनानि भिन्धि । यदि पुनस्तं संयता निर्द्धर्मादिवयं वमं च णाऊणं, वयंते वग्गुवादियो । वचोभिराकोशन्ति तदा स्थविरा श्राचार्याः संयतान् चारसभंडा वेयरे सेजं, अप्फदंती निरंतरं॥१४॥ यन्ति । प्राचार्या द्विधातो वाचं कुर्युः, एकं तावत् वसति प्रतिगृह्णीथ, द्वितीयं परुषाणि भाषध्वे । तस्मान्मा एवं भणत; वयो वराण च गृहस्वामिनो ज्ञात्वा वल्गु शोभनं वदन्तीत्ये। यत्करोति तत् क्षमध्वमिति । वंशीला वल्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति । इ __ अहवा वेंति अम्हे ते, सहामो एस ते बली। तरे च सभाण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुन्ति । न सहेजाऽवराहं ते, तेण होज न ते खमं ॥ १५१॥ कथं वदन्तीत्यत आह अथवा इदं त्रुवते-वयं तवापराधं सहामहे, एष पुनर्बली यान् तवापराधं न सहेत । असहिष्णुना वा तेन यत्क्रियेत अब्भासत्थं गंतू-ण पुच्छए दूरएत्तिमा जयणा। तन्न ते क्षेमं भवेत् । तद्दिसमेत्तपडिच्छण, पत्ते य कहेंति सम्भावं ॥१४६॥ एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति, निष्काशयति, प्रयदि अभ्यासस्थो-निकटवर्ती भवति तदा गत्वा वसति- हारी धावति, तदा स बलीयान् यत्करोति तहर्शयतिस्वामिनं पृच्छति । अथ दूरप्राप्तस्तत्रेयं यतना। तां दिशमा- सो य रुट्ठो व उद्वित्ता, खभं कुटुं व कंपए। गच्छतः प्रतीक्षण कर्त्तव्यम् प्राप्ते च तस्मिन् सद्भावं कथय पुव्वं वा नातिमित्तेहि, तं गति पहऍ वा ॥ १५२ ।। न्ति यथा बहिः स्तेनादिभयात् युष्माकमुपाश्रये वयं स्स्थिताः, तथेदं वदन्ति । स बलीयान् रुष्ट इव, न तु परमार्थतो रुष्ट उत्थाय स्त म्भ वा कुड्यं वा मुष्टिप्रहारेण कम्पयति । कम्पयश्च ब्रूते-एविले व वसिउं नागा,(पातो)गच्छामो तज्जणा निरत्थाणं । वं शिरः पातयिष्यामि, यदि न स्थास्यसि । एतच पर्यन्ते बहि दोसा जाते मा,होजा तुज्झवि अहोसजा।।१४७॥ उच्यते, अन्यथा पूर्वमेव शातिभिर्मित्रैर्वा प्रभुणा तं गमयन्ति, विले नागा इव वयं युष्मदुपाश्रये उषित्वा प्रातर्गच्छाम | तथाऽप्यतिष्ठत्यनन्तरोदितं क्रियते । व्य०८ उ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy