SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (१८७ ) अभिधानराजेन्द्रः । संधार - या साधू हि संधार अमुगे फुले अपेक्ष अति साइ सागारियाही अपदेति संथा यं अपज णिषेवणं वा करेजह | एस तराकंबीं विधी भणिता। एसेब कमी गाहा फल व सबो एसो विधी वरं विससो पहिलं बडलहुगा । मायी तणस्थी जहा तपे कंची या अपये तथा कंदीओ पतिहा फलगाएं स्थि पक्यो । मि० चू० २७० । संप्रति निविस्तरःपरिसामिपरिसाडी, पुष्वं भणिया इमं तु नायतं । परिहारिय सागारिप तं तो देति ॥ १२८॥ परिक्षा या संस्तारको भवति पाथापरिणादिः । पती ज्ञायपि पूर्वमस्मिवादमादेश के भणितादिस्य मा. नात्या-प्रतिहारिकं सागारिकातरसंस्तारकमन्तः पिते। एतदेव सविस्तरं भावयतिपरिसाडीपडिसेहो, पुरुद्वारो य बच्छितो पुष्यं । अप्परिसाम्गिह, बासासु व बच्चि वियमा ।। १२६ ।। पूर्व परिशादेः शय्यासंस्तारकस्य प्रतिषेधः तो थान कपने परिशादि शय्यासंस्तारक इति । ततः पुनदवारोउपवादः पूर्वमेव वर्णिती यथा ऋतुबद्धे काले निष्कारणं संस्तारकाम करायले तथा पूर्वमेव वर्णितं यथा वर्षासु काले नियमाचपरिशाडे शय्यासंस्तारकस्य मह कर्त्तव्यमिति । पुष्पम्म त मासे, वासावासे वि संभव सुतं । सस्थेयगवेसे असती तं चैव ।। १३० ।। : अन्तर्मामस्य नगरस्य वा मध्य पूर्णे मासे वा बहिरबस्थातुकाममिदमधिकृतं सूत्रं भवति । यथा न कल्पन्ते अभ्य तराणि दणफलकानि तानि तानि माय बहि मिति । तत्र प्रथमतस्तत्रैव वहिः प्रदेशे अन्यत्र तृणफलकामियं शय्यासंस्तारकं गयेषयेत् । असति-बहिः संस्तारकस्यालभ्यमानत्वेनाभावे तमेव सागारिकसर कम म्य सत्कं या शय्यासंस्तारकमनुतापयेत् यथा यहियाचितः शय्या स्तारका परं न ततो यूयमनुजानीयात्मीयं संस्तारकं येन बहिर्नयाम इति । यदि नानुज्ञापयति तदा तृणमयसं स्तारकविषये प्रीतिं मासलघु, फलकमयसंस्तारकविप्रायश्चित्तं पये चतुर्लघु । अत्रैवापवादमधिकृत्य विकल्पानाह अवा अवस्थेत व्ययम्म दव्यमि किं भजे पदमं । णयणं सममावा, विवअतो वा जहुत्तातो ॥। १३१ ।। अथयेत्यधिकृत्य प्रकारान्तरोपवने यदि निय मातं संस्तारकद्रव्यं बद्दितव्यं न शक्यते तद्विना मोक्षसाधनं कर्तुमिति, तर्हि प्रथमतः किं कर्त्तव्यं नयनं समनुशा वा । श्राचार्य आह- अवश्यं नयनलक्षणे अपवादे प्राप्ते पूर्य नयने कर्त्तव्यम् पाशापना यदि वा पूर्वमनुपना कर्त्तव्या पञ्चाम्यनम् । विपर्ययो वा यथोक्तः । किमुक् भवति ?, नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्चादनुज्ञापयत् " Jain Education International संधार ततः पूर्वमनुज्ञापनं पश्चापनमित्येकाम्यो भङ्गः एष च भङ्गस्तदा इदथ्यो यदा ये होगा मासकर परिगतास्ते अन्तः सन्ति बहिन विद्यन्ते हि फलकाम्यतुशाप्यमानाम्यपि न लभ्यन्ते तथा अभ्यन्तराणि येषां सस्कानि तायाप्य नीयन्ते। अथान्तरशिवाकान मनमुयातिमत्यासम्मो न च बहिस्णफलकादीनि ल म्यन्ते तदा पूर्वनयमं पधारनुज्ञापनं यथा पहिचान तृणफलकादीनि परं न लब्धानि ततो युष्मदीयाम्येय तत्र मीतामस्यस्माकं ताम्यनुजानीत पक्ष तु करतोहिरवश्यं गन्तव्यं हि फलकादीनि न लभ्यन्ते नय लागि बिना साधवः संस्तरीतुं शक्नुवन्ति । नतु येषामभ्यतराणि तृफलकादीनि ते अनुजानन्तः संभावयनयामनुज्ञाप्यम् तेषु हितेषु तेषामभिनिवातदान पूर्वममुखा परं नापि नीत्वा पञ्चानुज्ञापनमिति । तदेवं पूर्णमासकप पूर्ण वर्षाका विधिवत एवमपि प्रयम्। 9 तथा चाह एमेव मम्मि वि, बसहीबाधाएँ अमसंकमणे । वासवासति संथारो सुत्तनिदेसो ।। १३२ ।। एवमेव अमेय प्रकारेण पूरा मासकथम् - पमित्याह-बसते सति उपाश्रयाभाष सति उपासयाभावे गन्तव्यमवश्यं जातम् यत्रस्तारकालाम पूर्वप्रकारण संवतारकी नेतब्यः, पर सूनदेश :- एव सूत्रविषय इति भावः । तत्र पूर्वनयमं पश्चादनुज्ञापनमिति भङ्गमधिकृत्य विधिमाह नीहरि संथारं, पासवोच्चारभूमिभिक्खादी | गच्छेदवाव (स)कार्य करे इमा तत्थ रुपया १३३ 9 aft कारणवशतः पूर्वमनुज्ञाप्य तृणफलकादिमयः संस्तारको बहिनीता परियासतेघां च बहियां वसनि गत्या तत्र संस्तारकोऽननुमाप्य नीत्या स्थापित व्यापारपरित्यागेन नियमतः पश्चादनुशापना कर्त्तव्या । श्रथ मीरा प्रणभूमिसुधारभूमिं भिवानी वा गद् अथया स्वाध्यायं करोति तंत्रयं वक्ष्यमा आरोपणा प्रायश्चितम् । तामेवाहएएच पी तणेसु लहुगो व लडुगफलगेसु । रायम्हणे, चउगुरुगा होंति खातव्या ।। १३४ || एतेषु प्रस्रवणभूम्यादिषु चतुर्षु स्थानेष्वननुज्ञाप्य प्रवृत्ती दषु-दरामसंस्तारकविषये प्रायश्चितं लघु माखः । फलकेषु विषय चत्वारो सघुकाः। राजनिि दानां सुफलकादीनामनुज्ञाप्य प्रचत्वारी गुरुका भय न्ति ज्ञातव्याः । at aur निग्गंथाण वा निगंधीण वा पुन्त्रामेव श्रोमहं गिहिचा तो पच्छा अशुभ || १० | कप्पर निधाय वा निग्गंधी या पुण्यामेव ओगई श्रणुन्नवेत्ता तच पच्छा भोगिरिहत्तर मह पुरा एवं जा For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy