SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ संधार अभिधानराजेन्द्रः। संथार कस्य प्रत्यर्पणमवत्तमनुज्ञात मिस्ययं योगः-संघम्धः । यद्वा-1 वोच्छेदे लहुगुरुगा, नयणे डहणे य दोस वी लहगा। निमित्तं प्रतिथयात् बयोपि सूत्रयोः समाम-तुल्यम् । अथ. छिदिणिग्गयादलंभ, पावे सयं चतु णियत्ता ॥२४॥ पा-पूर्वसूत्र प्रतिश्नयाहिर्भिक्षायां निर्गतस्य धर्मकथनं भकल्पनेत्युक्तम , पुनरन्तः प्रतिथयमध्ये संस्तारकस्य तस्यैकस्य साधास्तस्यैबैकस्य द्रव्यस्य व्यवच्छन चतुर्लघु, यमिक्षपणं तत्कसपत इन्यत्र प्रतिपद्यते । अनेन संबन्धेनाया-- अनेक साधूनामन्यद्रव्याणां च व्यवच्छंद चतुर्गुरु । संस्तानस्यास्य (सूत्रस्य.२५) व्याण्या-नो कल्पते निर्ग्रन्थानां या रकम्य कल्पस्थकरन्यत्र नयन बहने च द्यापि चतुर्लघवः । मिमधीमापा प्रतिहरण प्रतिहार:-प्रत्यर्पण तमहतीति प्रातिः | व्यवच्छेदकरणाच्च संस्तारकादरलाभ विहम-अध्धा तमिहारिक, शय्या का सर्वाङ्गीणा संस्तारका तृतीयहस्लमानः | र्गता यत्परितापनावि प्राप्नुवन्ति स्वयं या निवृतास्तत्र प्राशय्यानकतारकं नवादाय-गृहीत्या कार्यममाप्तौ अप्रतिह- प्लाः संस्तारकादिकमलभमामा यां थिराधनामासादयन्ति स्यार्पणमफरया संमप्रजितुं प्रामाम्तरं मिहतुंमिति सूत्रार्थः । तन्त्रिपनं प्रायश्चित्तम् ।। सिजा संथारो य, परिसाडी अपरिसाडिमा होई। माइस्स होति गुरुगो,जति एकतो भागऽप्पिए दामा। परिसाडि कारणम्मि,भणप्पिणामो सोभाणादी।।२०।। अह होंति भएणममे ते चव य अप्पिणे सुद्धा ॥१२॥ शय्या संस्तारको था-परि शाटी, अपरिशाटी न भवति । मायिना-मायायिनी गुरुको मासा भर्यात, कथं पुनर्मा यां परिशारीणाविमयः, अपरिशाटी फलकादिमयः । तत्र प- कांगतीत्याह यमचैकन एकस्माद् प्रहादनकैः साधुभिग्नंक रिणाठी संस्तारका कारगावशारतुद्ध गृहीता भयत् , तं संस्तारका पानीतास्तमा 'भाग' सि प्रत्यर्पणकालत मासकर पूणे मनयित्या जता मासलधु, माशाचा पृथगभागीकृतेषु य मान्मीयं भागं नत्रय प्रहीतव्य इति दोषाः। करया लषां मध्य प्रक्षिपति, नाम्मना तत्र नयतिः एषमापते बा अपरे यी भगन्यते । अस्य च य अनयित संस्तारकदापास्त सर्वे सोचा गत सि लहुगा, अप्पत्तियगुरुग जं च वोच्छेभो । ऽपि मन्तव्याः । अथाम्यभ्या गृहभ्य मानीताः संस्ताका भवन्ति तदापि मायाकरण त एव नापाः । तस्माचता गृहाफप्पडखनणणय, डह लहु लहुगा य गुरुगा य ॥६२१।। दानीतः प्रविधिना प्रत्यर्पण शुम इति संग्रहगाथासमासंस्तारकस्यामिमा भुतं संस्तारकमनर्पयिन्या गतास्त सार्थः। संयताः । पथं श्रुत्वा यदि प्रीतिकं करोति, अनर्पित ऽप्यनु प्रथनामेव विवृणातिग्रह एषामाकमिति ततश्चातुन घयः । अथामीतिकं करो संथारे य गमणग, भयणऽढविहा उ होइ कायव्या । नि मदीयानि तानि हरितानि विनाशिनानि ति, तदा अचमुग्यः । यदि तद्रष्यस्थान्यद्रव्यस्य था व्यवच्छवः | पुरिसे घरसंथार, एगमणंग तिसु पदेसु ॥ २६ ॥ तथापि चतुर्गुरुकम् । प्रथया-तस्मिन्सस्तारके शून्य 'क- संस्तारक गृहामाण एकानेकपदाभ्यामएविधा भजना कपट्ट' ति बालकानि खलन्त मासलघु । अथान्यत्र तं नय- संध्या भवति , श्री भका इत्यर्थः सा चंतपु त्रिपु पदेषु । मिल सतावतुर्लघु । अनी प्रक्षिप्य दहन्ति चतुर्लघवः । दह्य- तद्यथा-पुरुष गृह संस्तारकं च । एतेषु एकानकपदाभ्यामाने च तस्मिसम्येषां प्रागाजातीयानां विराधना भवत मनी भड़ाः । यथा एकन साधुना एकस्माद् गृहादकः संस्ता तभिष्य प्रायश्चित्तम् । रक पानीतः । एकेन एकस्माद् अनके। एकन अनकतथा प्रीतिकपदं व्याचऐ भ्यो गृहभ्यः एकः । एकन अनकेभ्यो गृहेभ्यः अनके संदिअंते वि तया णि-च्छा ण अलभेसु मे तिणेत्तमं । स्तारका पानीताः एवं एकन साधुना चत्वारो भका ल ब्धाः । अनेकैरपि साधुभिरवमेव चत्वारो लभ्यन्त । सर्वकयका जणभोगं, काऊण कर्हि गया सच्छा ।।२२।। संख्ययैते अटो भङ्गाः । प्रहणकाले निर्देशमपि दीयमानं तदानीं नेच्छति स्म । अ आणयणे जा भयणा, सा भयणा होति अप्पिणते वि। निष्पन्नमभिकाय मासकल्पे पूर्स 'भ'-भवतामर्पयिष्याम इति भणनपूर्वकं नीत्वा । सांप्रतं कृतकार्या विहितान्यप्रयोज वोच्चत्थमायिसहिए, दोसा य अणप्पिऽणतम्मि।।६२७|| नाः शून्यं जनभाग्य कृत्वा कुत्रचित् ग्रामे नगर वा गताः, संस्ताकस्य पानयन या भजना-अपभङ्गी भणिता ताम'सच्छ' ति । नैपातिकपदं कुत्सायां वर्त्तत, या पुनस्ते दुईए- व भजनां संस्तारकमर्पयतोऽपि भवति , यथैवानीतस्तथैव धर्माणा गता इत्यर्थः। प्रत्यर्पयितव्य इति भावः । अथ विपर्यस्तं प्रत्यर्पयति न अथ 'कम्पखलण' इत्यादि विवृणोति या सर्वथैवार्पयति ततो विपर्यस्ते मायासहिते अनपति च दोषा व्यवच्छदादयो भवन्ति । तत्र ये आद्याश्चत्वारो कप्पट्ठखेलणतुम-दृणे य लहुगा य होइ गुरुगो य । भास्तषु यथैव गृह्णन्ति तथैवार्पयन्ति । पञ्चमभङ्गे ग्रहणइत्थीपुरिसतुयट्ट, लहुगा गुरुगा प्रणायारे ।। ६२३ ॥ काल अस्माकमन्यतरः समर्पयिष्यतीत्येष विधिर्निहितनत्र संस्थारक कल्पस्थकानि खेलन्त लघुका मासः । अथ स्तता यद्यकः प्रत्यर्थयति, तदा विपर्यस्तं भवति । अgतान्येय त्यग्घर्तयन्ति गुरुको मासः। अथ मद्दती स्त्री महा- मभङ्ग एकः साधुः प्रत्यर्पयितुं प्रस्थितः, अपरश्चिन्तयति न्पुरुषो वा त्यग्यतयति चतुर्लघु । अथ एतावनाचारमाच- मदीया अपि तृणकम्बिकास्तत्रैवानेतव्या इति कृत्वा तदीरतस्तदा चतुर्गुरुकाः। यानां तृणादीनां मध्य प्रक्षिपति; एषा माया भण्यते । स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy