SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ संधार शन्ति तदा भारेण महती परितापना भवेत् सुषार्थयोश्च परिहानिरुपजायेत । अथ सागारिकान् ब्रुवते -- जत यूयं ततोऽधिकरणं भवति । श्रथवा - सागारिका एयमुच्यमाना वीरम् कोऽस्य वृक्षस्य देवकुलस्य या स्वामी यो वाऽस्माकं संमुखं जतीति पचमखडे सेः सह संजाते तच भाजनभेदादयो दोषाः । प्रथमडल्यां रचितायां सागारिका: समागच्छन्ति ततो महातमुद्दा कुर्युः । अमुमेवार्थ सविशेषमाह भत्तट्ठियाँ सज्झाए, पडिलहण रतिगेरहणे जं व । पुथ्वग्रहम्मतु महणं परिहरिया ते भवे दोसा ।। ६८५॥ भक्तार्थिना मण्डल्यां भोजनं स्वाध्यायं प्रत्युपेक्षता वा क्रियमाणां विलोक्येति उड्डादं उडुं वक्रं वा ब्रुवीरन्, त प्रापि तथैवाडिदोषः । अथ ते सागारिकाः प्रद्विप्राः सन्तो यसति न प्रयच्छन्ति ततोऽपरं ग्रामं गच्छेयुः । त अव विकाने प्राप्ताः सन्तो रात्री बसवितोयझोपजालमापद्यन्ते तनिष्पन्नं प्रायश्वितम् अतः पूर्याए यसते कर्त्तव्यम् तता ते पूर्वोक्ता दोषाः परिहता भवन्ति । ( १७७) अभिधानराजेन्द्रः । " " किंचकोतूहल आगमणं, संखोहे अकंटगमणादी ते चैव संखडादी, वसहिं व न देंति जं चनं ॥ ६८६ मण्डल्यां सागारिकाः कुलेनागमनं कुर्युः तत्र करयापि संपतस्य संक्षोभ भक्तपानस्य कण्टगमादिकमोतोगमनप्रभृतिकं भवेत् । अथया को उप्यसहिष्णुयात् किमेर्म प्रति कथयत, तत एवासंखडादयो दोषाः । अथ सागारिकमिति कृत्वा अभुक्ता एव भक्तपानव्यग्रहस्ता प्रामं प्रषिशन्ति तत्र च प्रैः सममसंखडं कृतं तत्र ते वसति न प्रय*छेयुः, अन्यानपि च ददतो निवारयेयुः । एवं च तत्र मिबसतावप्राप्यमाणायां यदन्यदोषजातमासज्जते तनिष्पन्नं प्रायश्चित्तम् । Jain Education International श्रथ वसत्यभावादकृतभोजना एवान्यं ग्रामं गच्छेयुस्तत हमे दोषा: भारेण वेयणाय, अनपेहा खाणुमाइए दोसे । इरिवाइस जमम्मी, परिगलमागे छकाया ।। ६८७ ॥ भक्तपानस्योपकरणस्य च संबन्धिनां भारेण वेदना भवेत्, तथा च स्थाणुकण्टकादीन् दोषानमपेक्षतश्चात्मविराधना यत्पुनरीयया प्रशोधन सा संयमविराधना परिगलति भरुपाने पकायविराधना तत्र प्राप्तान् दोषानभिधित्सुराहपविणमग्गठाणे, बेसित्धिदुगुछिए व सुखे य । सज्झाए संधारे, उच्चारे चेव पासवये ।। ६८८ ॥ अन्यस्मिन् प्रामे विकालवेलायां प्रवेश कृते वसतेर्मार्गणे परस्परस्फिटितानामाकारम महानधिकरणदोषो भवति के श्यामी (चा) पाटके अकारादिस्थाने या जुगुप्सितां वक्ष्यमाणं दोषजातम् । शून्यगृहादौ वा प्रत्युपेक्षितायां संस्ता ४५ संधार रकमुश्चारं प्रत्रयणं कुर्वतां च बहवो दोषा भवन्तीति द्वारगाथासमासार्थः । अथैनामेव विवृणोति - 1 साव दुविहा, विराहणा जा य उबहिणा उ विणा । गुम्मियगबाहराणा, गोगादी चमया रचि ॥६८॥ विकाश (स्वा) पद्मयं भवति तेनाधि शरीरापहारिणः, उपकरणापहारिध। ते तदानीमन्ति उपधानपहले या तेन विना यप्रासेवनादिका संयमविराधना तनिष्पन्नं प्रायश्चित्तम् । अथवा-स प्रत्य प्रदेश ग्रामस्ततस्तत्र बद्धस्थानकगमका आरक्षि पुरुषाः स्तेनादीनमिलीयमानान् रक्षन्ति ततो विकाल वेलायां प्राप्तानां स्तेना श्रमी इति बुद्धया ग्रहणाहननादि - कं कुर्युः । श्रथवा विकाले प्रविशन्तो गवादिभिः पादप्रदारादिकां चमदनामासादयन्ति । पते रात्री प्राप्तानां दोषाः । किच 9 फिडिताऽन्नान्नोऽऽगारण, वेणा रतिं दिया व पंथम्म । मसाणाइयेसकुच्छिय तदोवणं सगा जं च ।। ६६० ॥ विकाले वसतिगवेषणार्थ पृथकू २ गतास्ततः स्फिटि ताः -- परस्परपरिभ्रष्टाः सन्तोऽन्योन्यमाकारणं-- व्याहरणं कुर्युः स्वातच त्या रात्री मुषितुमभिलषेयुः दिया या द्वितीये दिवसे पथि मार्गे गच्छतः स्तेनका मुषेयुः । नादयो या रात्री वसतिगवेषणार्थे पर्यटन्तस्तान् उपबेयुः।' बेसकुच्यिति राम्री च वसतिमन्वेषयन्तः किमेतद् गृदं येश्यापाटकस्य प्रत्यासन्ननुतनेति । यद्वा-कि " चर्मकारकादिजुगुप्सितकुला सन्नमा होश्विन्नेति । एवं जनास्ते वेश्यापाटकास प्रतिथये वसेयः। तता सोको ब्रूयात् श्रहो तपोवनमध्यासते जितेन्द्रिया अभी महर्षय इति । अथ जुगुप्सितस्थानासन्ने स्थितास्ततो लोका ब्रुवीरन् स्वस्थानं मूषिकाः समागता एतेऽप्येवं जानीया इति भावः 'जं शिप रात्री अन्योन्यालपने अकायानयनादिकमपि करणं तनिष्पर्ण प्रायश्वितम् तथा तथोपा रात्र - ताः सन्तः काले भूमिर्न प्रत्युपेक्षितेति कृत्वा यदि स्वाध्यायं न कुर्वन्ति ततस्त्रार्थनाशादयो दोषाः अथ कुर्वन्ति ततः सामाचारीविराधमा । अथ संस्तारकद्वारं व्याख्यातिअप्पडिले हियकंटा, विलं व संधारगम्मि आयाए । छकायाण विराहण, विलीय सहमहाभावो ॥ ६६१ ॥ अमत्युपेक्षितायां बसती कटका भवेयुदितं सर्पादिबन्धि ततः संस्तार के प्रस्तीर्षमा आत्मनि विना भावतः पथिभ्याइयो दोषाः, पदकायास्तत्र भवेयुः तेषां - स्तारकेनाकम्यमाणानां विराधना भवति पिली वा-जुगु प्सितं वा विक्यादिकं तत्र भवेत् ततः शस्य - गुप्सया अन्यथाभावो - निष्क्रमणाभिप्रायो भवेत् । अथोच्चारप्रवणद्वारद्वयं युगपदाहखागकंटगवाला, विलम्मि जइ वोसिरिज आयाए । संजम छकाया, गमणे पत्ते अहंते य ॥ ६६२ ॥ " For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy