________________
(१६८) संचार अभिधानराजेन्द्रः।
संधार साम्प्रतमेनामेव विवरीषुः प्रथमतस्तृणेषु दोसो' इत्यस्य तस्य कोमलतया समाधिभावात् ।असति-अविद्यमाने वस्त्रव्याख्यामाह
रूपे संस्तारके अझुषिराणि कुशवश्चकप्रभृतीनि मृग्यन्ते । असिवादिकारणगवा, उवही कुच्छण अजीरगभया वा।
अथ तानि स्वराणि, यदि वा-न सन्ति तदा झुषिराण्यपि अझुसिरमसंधिबीए, एकमुहे भंगसोलसंग ॥ १५॥
शाल्यादिपलालमयान्यानेतव्यानि । अशिवादिभिः कारणैस्तत्र प्रदेशे गता ये वर्षारात्रे तद्दिवसं मलियाई, अपरिमिय सयं तुयट्टजयणाए। पानीयेन प्लाव्यन्ते यथा सिन्धुविषयः। अथवा-तत्र देशे उभयदृ उठ्ठिए उ, चंकमणविजकज्जे वा ॥१६॥ स्वभावतः यतः प्रखरा भूमिस्ततो रात्रौ शीतलवातसंपर्क
तदिवसं-प्रतिदिवस मलितानि-तृणान्युत्सायन्ते अन्यानि सोऽवश्यायः पतनतो वा जलप्लाविते च सा भूमिरुपजा
च समानीयन्तेतानि वा परिमितानि गृह्यन्ते,यथा समाधिर्भयते । अथवा-आसन्नीभूतेन पानीयेन तमबकाशमप्राप्नुव
वति तथा सकृत्-एकवारं तुयट्टानि-प्रस्तारितामि तिष्ठन्ति ताऽपि भूमिः स्विद्यति । तत्रोपधेः कोथनं मा भूत् वा मा
तत्र यतनया करणम्।उभयं नाम-उच्चारःप्रस्रवणं च तदर्थमुअजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णकभयाद्वा तृणा
त्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति । किं कारणमिति नि गृह्णन्ति साधवस्तानि च अमु.। षिराणि असंधीनि अबीजानि
चेत्प्राणिदयार्थम् , अन्यथा शुषिरभावतस्तत्रागन्तुकाःमा1511 SISSIL
णास्तृणान्युपलीयेरन् स तावन्निषीदति यावत्स तत्र प्रत्याच। पतान्येकमुखानि क्रियन्ते । ISISIS Isssis
गच्छति । एवं चंक्रमणार्थमप्युत्थिते, प्रवातार्थ वा बहिर्नियत्र च अधिरे असंधी अ-SISssisi |SSS गत, वैद्यकार्य वा बहिनीते यावत्स प्रत्यानीयते तावदन्यो बीजे एकमुखरूपेषु चतुषु पदे
निषीदति; तस्मिन्नागते स उत्तिष्ठति । अथवा-स गुरूणाJuss/1555sissssss षु भनषोडशकम्-षोडशभङ्गाः। --
मपि पूज्य इति तस्मिन् पूर्वोक्तकारणरुत्थिते तत्रान्यस्य । तत्राऽझुषिरादिव्याख्यानार्थमाह--
निषदनं न कल्पते ततस्तेषां तृणानामुपरि हस्तः कर्त्तव्यः 1 कुसमादि अझुसिराई, असंधञ्चीयाइ एक उ मुहाई।
एतदेवाहदेसीपोरपमाणा, पढिलेहा तिन्नि वेहासं ॥ १६ ॥ अन्नो निसिजइ तहि, पाणियदट्ठाऍ तत्थ हत्थो वा । कुशादीनि--कुश-वच्चकप्रभृतीनि तृणानि अझुषिराणि- निक्कारणमगिलाणे, दोसा ते चेव य विकप्पा ॥२०॥ श्रसंधीनि अबीजानि--बीजातीतानि भवन्ति तानि एकमु- अन्यस्तत्र संस्तारके प्राणिदयार्थ निषीदति, हस्तो वा तत्र खामि कर्तव्यानि । तत्र भक्षोडशकमध्ये यत्र भङ्गे - क्रियते।अत्र भावना प्रागेव कृता । एतैः कारणैर्य थोक्लरूपः संघिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः, बीजेषु प्रत्ये
स्तारक ऋतुबद्धे काले । निष्कारणम् देशादिकारणमन्तरेण केषु पञ्चरात्रिन्दिवानि लघुकानि, अनन्तकायिकेषु अग्लाने अग्लानस्य तृणमयसंस्तारकग्रहणे त एवं पूर्वोक्का गुरुकाणि, शेषेषु भङ्गषु मासलघु, प्रथमे भने गृहन्तः शुद्धाः। दोषाः विकल्पो, विकल्पदोषश्च । विकल्पग्रहणेन विकल्प'देसीपोरे' त्यादि देशीत्यङ्गुष्ठोऽभिधीयते , तस्य यत्पर्व प्रकल्पावपि सूचितौ। तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि
तेषां व्याख्यानमाहभवन्ति । इयमत्र भावना-अङ्गुष्ठस्य यत्पर्व तत्राङ्गल्यग्राणि अत्थरणवज्जितो उ, कप्पो पकप्पो उ होति पट्टदगं । स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरापूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भव
तिप्पभिई तु विकप्पो, अकारणे चेव तणभोगो॥२१॥ न्ति, तेषां च तृणानां प्रत्युपेक्षास्तिस्रः । तद्यथा-प्रभाते, म
पास्तरणवर्जितः-कल्पः । किमुक्तं भवति-यद् जिनकध्याके, अपराह्न च । यदा व भिक्षादौ गच्छन्ति तदा विहाय- ल्पिका अनवस्तृते रात्रावुत्कुटुकास्तिष्ठन्ति एष कल्प इत्यसि कुर्वन्ति ।
भिधीयते । तत्पुनः पट्टद्विकं भवति; संस्तारोत्तरपट्टयोरुपरि साम्प्रतमेतदेव किंचिद व्याचिख्यासुराह-- यत्सुप्यते इत्यर्थः । एष भवति प्रकल्पः । यानि पुननिप्रभृअंगुट्ठपोरमेत्ता, जिणाण थेराण होंति समासो।
तीनि संस्तारके प्रस्तारयति एष विकल्पः । यब अभूमीऍ विरल्लेउ, अवणे तु पमजए भूमि ॥ १७॥ ।
कारणे कारणमन्तरेण तृणानां भोगः क्रियते एषोऽपि अङ्गुष्ठपर्वमात्राणि-अङ्गुष्टपर्वपरिमितमुष्टिप्रमाणानि जिना
विकल्पः। नां--निजकल्पिकानां स्थविराणां स्थविरकल्पिकानां भव- अथवा अन्यथा कल्प-प्रकल्पव्याख्यानमाहन्ति, तैश्च तृणैः संस्तारक श्रास्तीर्यमाणस्तावद्भिर्भवति या. अहवा अझुसिरगहणे,कप्पो पकप्पो उ को सिरे वि। वत्सण्डासः, (संदेशकः ) तानि च भूमौ विरल्य-शयनार्थ सुसिरे य अझुसिरे वा,होइ विकप्पो अकजम्मि ॥२२॥ विरलीकृत्य भूमि प्रमाजयति ।
अथवेति प्रकारान्तरोपदर्शने यत्कारणे समापतिते प्रभुसम्प्रति 'गलम्म उत्तिमंट्ट य ' इति व्याख्यानार्थमाह
विराणि तणानि गृहाति एष कल्पः यत्पुनः कार्य समापगेलने उत्तिमद्वे, उस्सग्गे तु वत्थसंथारो।
तिते झुषिराण्यपि तणानि गृह्णाति एष प्रकल्पः । यत्पुनः असतीऍ अझसिराई, खरा सतीए उ झुमिरा वि॥१८॥ अकार्ये झुषिराणि मझुषिराणि या गृहाति एष भवति यो नाम ग्लानी यो वा प्रतिपन्नोत्तमार्थः-कृतानशनप्रन्या- विकल्पः । एवं तावतृणानामृतुबद्धे काले कारणे गृहीतानां ख्यानः तस्मिन् द्वयऽपि संस्तार उत्सर्गतो वस्त्ररूपः क्रियते यतनाका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org