SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ संधार यावन्तिकानि च दुःखानि शारीराणि मानसानि च संसारे वर्तते तानि तानि प्रकृतिनिर्देश: सर्वत्र अनन्तकृत्वः कायस्य - देहस्य ममत्वभावेनेत्यर्थः । तम्हा सरीरमाई, सभितरबाहिरं निरविसेस | ( १९४) अभिधान राजेन्द्रः । छिंद ममत्तं सुविहिय, जइ इच्छसि उत्तमं अहं ॥ १०० ॥ तस्मात् कारणात् शरीरादिना सहाभ्यन्तरबाह्येन वर्त्तते इति सवाह्याभ्यन्तरम् तथाभ्यन्तरं रूपायनिदानादि बाह्यमुपधिस्वजनपरिवारादिकं निरविशेषं- परिपूर्ण छिन्धि - विदारयस प्रतियन् हे सुविहित उरारोधन ! यदि इच्छसिवास मोक्षमिति तात्पर्यार्थः । विशेषतः पुनः उत्तमार्थ संघक्षामणामाहजगआहारो संघो, सब्बो मह खमड निरविसेस पि । अहमव खमामि सुद्धो, गुणसंघायस्स संघस्स ॥ १०१ ॥ 3 जगतो--लोकस्य दुर्गती पततः आधारः - श्रालम्बनं सेयः संघात दुर्गतिपातो न भवतीत्यर्थः सर्वोऽपि साधुसाध्यीआयकथविकालक्षणः ' मह खमसि मम क्षमय निरविशेषमप्यपराधजातम् । श्रहमपि क्षमामि - क्षमां करोमि गुणसंघातस्य - गुणसमुदायस्य सत्कमपराधजातमित्यर्थः । पूर्वमपि संघक्षामणा सर्वजीवराशिक्षामणा च कृतेति पुनरपि किंचित्सनामग्राहमाहआयरिय उवज्झाए, सीसे साहम्मिए कुलगखे य । जे मे कथा कसायाच्ये विविण खामेमि ॥ १०२ ॥ ॥ सव्यस्त समयसंघ-स्स भगवओ अंजलि करिय सीसे । सव्वं खमावत्ता, खमामि सम्वस्स अह पि ।। १०३ ।। सव्वस्त जीवरासि - स्स भाव धम्मो निहियनियचित्ते । सव्वं खमावइत्ता, अयं पि खमामि सव्वेसिं ॥ १०४ ॥ गाधात्रयमपि प्रतिक्रमणायनमसिद्धत्वा विवृतम् । इइ खामियाइयारो अणुतरं तवसमा हिमारूडो । परफोडतो विहरइ, बहुभवबाहाकयं कम्मं ॥ १०५ ॥ 'इति' सर्व संघ सर्व जीवरा शिक्षामितातिचारः सन् अनुत्त-प्रधानां तपःसमाधि मोर लोगया तयमदि डिआ नो परलोगया तयमदिडिया, नो किि सिलो गट्टयाए तवमहिट्ठिजा, नन्नत्थ निज्जरट्टयाए तवमहिडिजा इत्येवंरूपां चतुर्विधामपि तपसि परमखमाथिमारूढः उत्कृष्टाराधनाकर बज्रकक्षा प्रस्फोटयन् विनाशयन चिरतिवर्णते किमित्यत आह वाहाक मं' ति - बहवश्च ते भवाश्च बहुभवास्तेषां बाधा-निरन्तरं परिभ्रमणेन संकटं बहुभवबाधा बहुभवबाधया कृतं किं कर्म तत्प्रस्फोटयति विनाशयति इत्यर्थः । 1 9 Jain Education International तदेव फोड विशेषेवितृगोतिजंबद्धमसंखेजा - हि असुहभवस्यसहस्सकोडीए । एमममएगा वह संधारं आरुहंतो य ॥१०६ ॥ संथार यत्कर्म बद्धम् श्रसंख्याताभिरशुभभवशतसहस्रकोटिभिः असुदति विभकिलोपा पापकृतिरूपं या तत् कम्मे एकसमयेनापि हरित संस्तारकमारुदनित्यर्थः । 4 भवविहारिणो सा, विग्घंकरीवेयणा समुट्ठेइ । तीसे विझवणार, अणुस दिवि निजगा ॥ १०७॥ इत्थम् - श्रमुना प्रकारेण तपोविहारिणः - अनशनरूपतपधारिणः सा पूर्ववतिचतुर्गतिकमयभाविनी विकरी धर्मध्यानविघातक वेदना समुत्तिष्ठति प्रादुर्भवति । ततस्तवेदनाया विध्यापनार्थम् उपशमनार्थमनुशास्ति 'दिति' ति ददति नियमका-गीतार्थगुरव इत्यर्थः । केनोल्लखेन ते ददतीत्याह जइ ताव ते मुणिवरा, आरोवियवित्थ अपरिकम्मा । गिरिप भार विलग्गा, बहुसावयसंकडं भीमं ॥ १०८ ॥ यदि तावत्ते मुनिवृषभाः सुकोशलादयः श्रारोवियवित्थर' त्ति- आरोपितो-नियोजित आत्मनि श्राराधनाविस्तरो यैस्ते श्रारोपितविस्तराः ' अपरिकम्म ' त्ति सर्वथा शरीरपरिकर्मणा वर्जितत्वादपरिकर्माणः 'गिरिभार' त्ति प्राकृतखाद् द्वितीयैकवचनसोपात् गिरिमाम्भारं पर्वतनितम्बं विल ग्रां कथंभूतमित्याह-बहूनि च तानि स्वापदशतानि च सिंहव्याघ्रादीनि तैः संकटं व्याप्तमत एव भीमं भीषणाकारम् । तत्र किं कुर्व्वन्तीत्याहataणबद्धकच्छा, अणुत्तरविहारिणो समक्खाया । सावयदाढगया वि हु, साहिंती उत्तमं अहं ॥ १०६ ॥ यदि ते एकाकिनोऽपि श्रसहाया श्रपि ' धीधणियबद्धकच्छ ' त्ति घृत्या-चित्तस्वास्थ्येन धनितम् अत्यर्थ बद्धा - कृता श्राराधनारूपा कक्षा-प्रतिज्ञा परिकरो वा यैस्ते घृतधनितदाः एव जिनशासने ते अनुत्तरविहारिणः सतबद्धकक्षाः, माख्याताः - कथिताः पूर्वमुनिभिरिति अध्याहारः । 'सावयदाढगया विहुति श्वापदयोपगता अपि व्याघ्रादिश्वापद ईष्ट्या निष्ठुरपीडापरिगता अपि साधयन्ति-निष्पादयन्ति उसमार्थे न ध्यानात् अस्यन्ते, वेदनाम्याता अपि निर्यामकविवर्जिता श्रपीत्यर्थः । - किं पुण अणगारसहा - यगेहि संगयमणेहि धीरेहिं । न हु नित्थरिज इमो, संथारो उत्तिमम्मि ॥ ११० ॥ हे क्षपक! यदि तावत्तैरपि दुर्गोपसर्गमाप्तैरप्यसद्वायैरप्ययं संस्तारको निस्तीस किं पुनर्युग्माहरनगार सहायक निर्या मकगुरुयुक्तैः धीरैर्बुद्धिमद्भिः संगतमनोभिर्विशेषोपसर्गसंसर्गरतिर सिद्धान्तं श्रुत्वा निर्याम गुरुमुखनिःसृतत या संगतं युक्रमाध्यानरहितं मनो येषां ते संगतमनमस्तेः संगतमनोभिः निश्चल हुनेनिरिज इमो 'त्ति निस्तीर्यते पर्यन्ते प्राप्यते 'इमो' अयं संस्तारकः काका अक्षरयोजना, किं न निस्तीर्यते अपि तु निस्तीर्यत एव उत्तमायें उत्तमार्थविषये इति । उच्छडसरीरघरा, अन्नो जीवो सरीरमन्नं ति । धम्मस्य कारणे सुवि-हिया सरीरं पिवति ॥ १११ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy