________________
संथार अभिधानराजेन्द्रः।
संथार शास्त्रप्रसिद्धत्वान्न दर्शिताः पर्यायमात्रनिदर्शने हेतुत्वात्मा- प्रायश्चित्साभिधायकं व्युत्सृजाम्यात्मानं दुष्कर्मकारिणतरम्भस्य।
दनुमतित्यागेन च । अथ त्रयस्त्रिंशदाशातना दर्श्यन्तेअथ गाथाद्वयन संबन्धः।
"पुरो पञ्चासन्ने, गंता चिट्टण निसीयणागमणे । परिजाणइ त्तिगुत्तो , जावजीवाएँ तिविहमाहारं । आलोयण पडिसुणगे, पुवालवणे य आलोए ॥१॥ संघसमवायमझे, सागारं गुरुनिअोगेणं ॥ ८७ ॥ तह उबदंसनिमंतण, खद्धयणे तहा अपडिसुणणे । अहवा समाहिहेडं, करेइ सो पाणगस्स आहारं । खद्धत्ति य तत्थ तए, किं तु मत जायना सुमणे ॥२॥ तो पाणगं पि पच्छा, वोसिरइ मुणी जहाकाल ॥८॥ णो सरसि कह छित्ता, परिसंभित्ता अणुट्टिया य कहा। परिजानाति-ज्ञपरिक्षया प्रत्याख्याति त्रिगुप्तो-मनोवाकाय
संथारपायघट्टण, चिठुच्च समासणी यावि ॥३॥" गुप्तः 'जावजीवाए' त्ति यावज्जीवं सर्चमपि चतुर्विधमण्या- प्रथमगाथायां चतुर्दश, द्वितीयायामेकादश, तृतीयायामष्टी हारं, क प्रत्याख्याति ?-गुरुसमीपे। कथमिव प्रत्याख्यातीत्या- चेति । तत्र गुरोः पुरतो निष्कारण गमनं शिष्यस्य १ पााह-भवचरिमं पच्चक्खामि च उब्बि पि श्राहारं, असणं पा- भ्यामपि गमनं २ पृष्ठतोऽप्यासन्नगुरुगमनं निःश्वासक्षुत् (च) गं खाइमं साइमं अन्नत्थऽणाभोगेण सहसागारणं वोसिरामि' श्लेष्मपातादिप्रसङ्गात् ३ एवं पुरतः४पार्श्वतः५ पृष्ठतश्च स्थानकिमकाक्यव प्रत्याख्याति उत कानपि साक्षिणः कृत्वैत्याह- मधएवं निपदनम् । श्राचार्येण सहोच्चारभूमि गतस्याचार्यासंघसमवायमध्ये-संघसभामध्ये 'सागारं गुरुनिश्रोगण ति ए प्रथममेवागमनम्१०आचार्येण सह बहिर्गतस्य शिष्यस्य पुनतत्पदमग्रतनगाथायां संबध्यते । ततः किमित्याह-अथवा स निवृत्तस्याचार्यात्प्रथममेव गमनागमनलोचनम् , ११ तत्रामाधिहतु-समाधिनिमित्तं 'सागारं गुरुनिओगेण ति' एतत्प. चार्यः कः स्वपिति जागर्ति वेति गुरोः पृच्छतोऽपि जानदम् आकारचतुएययुक्तं तदेवाह-'भवचरिमं करेमि' कोऽर्थः तापि शिष्यणाप्रति श्रवणम् १२ गुरोरालापनीयस्य शिगुरुनियोगेन-गुशिया स पानकस्याहारे प्रथमतः पूर्वमुत्क- ध्यण प्रथममालापनम् १३ भिक्षामानीय पूर्व शैक्षस्य पुरत लं कगति तो पाणगं पि' त्ति ततोऽनन्तरं पानकर्माप प- आलोच्य पश्चाद् गुरोरालोचनम् १४ भिक्षामानीय प्रथममेव श्चात्पर्यन्तसमये व्युत्सृजति , यथाकाल-यथावसरं ज्ञात्वा- शिष्यस्योपदय पश्चाद् गुरोर्दर्शनम् १५ भिक्षामानीय शैक्ष 'अह कयमंजलिपणा भणइ' त्ति पदमुत्कलितमेव । अथ निमन्ध्य गुरोनिमन्त्रणम् ,१६गुरुमनापृच्छ्य शैक्षाणां यथारुक्षपकः कृताञ्जलिः प्राकृतत्वान्मकारागमश्च रचिताञ्जलिको- चि प्रभूताहारदानम् ,शक्षण भिक्षामानीय गुरवे यत्किचिरकः प्रणतः सन् भणति ।
द्वा स्वयं स्निग्धमधुरमनाशाहारशाकादीनां वर्णरसगन्धरसयच्च भति तदाह
स्पर्शवतां च द्रव्याणां स्वयमुपभोगः१८दिवापि अप्रतिश्रयणम् खामइ सव्यसंघ, संवगं सेसगाण कुणमाणो।
१६ गुरोः पुरता वहिः कर्कशस्यांच्चैःस्वरस्य च विशेपेणामणुवइकाएहि पुरा, कयकारियअणमए वाऽवि।।८।।
भणनम् २० गुरोाहरति यत्र तत्र स्थितन शयितन या शिक्षमयति-मयति सर्वसंघ-साधुसाध्वीश्रावक श्राविकारूपं
प्यण प्रतिवचनदानम् ,पाहत बहिः सन्निहितीभूय मस्तकन कुर्वन् क्षमर्यात संवर्गति संवर्ग मोक्षाभिलापम् । यत आह.
बन्द इति वदता गुरुवचःधातव्यमगुरुणा आहुतशिष्यस्य • सिद्धी य दवलागा सुकुलुप्पत्ती य होइ संबंगा' शिष्यका
किमिति वचनम् २२ गुरुं प्रति शिप्यस्य सत्वंकारः,२३ गुणामपि मुनीनां कुर्वाणः कथं क्षमयति 'मणुबइजोगहि पु
रुणा ग्लानादिययावृत्यादि कुर्वित्त्यादिएस्त्वमेव किं न कुरूपे
इति त्वमलस इत्युक्त त्वमप्यलस इति च शिष्यस्य जातबरा' इति-मनावाग्यागाभ्यामुपलक्षणत्वात्काययागन च पुर' ति पूर्वकृतानपराधान् न केवलं मगोवाकाययोगः 'कय.
चनम् २४ गुरुः धर्म कथयति-साधूक्तं भगवद्भिरिति
अननुमोदमानस्यापहतमनस्त्वम् २५ न स्मरसि त्यमनमर्थ काग्यिअणुमण वाऽवि' त्ति तृतीयाविभक्तियहुवचनलापात्
नायमर्थः संभवतीति शिष्यस्य वचनम् २६ न एवमेतदिति कृतकारितानुमतिभिः अपिवाशब्दस्य समुच्चयार्थत्वात्
अन्तराले शिप्यस्य वचनम् २७ इयं भिक्षावला-भोजक्षमयत्यपीत्यर्थः ।
नंवला इत्यादिना शिष्यण पर्पद्भेदनम् ,२८ प्राचार्येण धर्ममच अवराहपया, एम खमावमि अञ्ज निस्मल्लो।
कथां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिशापनाअम्मापिउणा सरिमा, सव्व वि खमंतु मे जीवा ॥१०॥ य शिष्यण सविशपधर्मकथनम् २६ गुरौ धर्मकथां कथयि'सब अवगहपय 'त्ति-प्राकृतत्वात्पुंलिङ्गनिर्देशः, सर्वा- प्यामीति शिष्यण कथन वा गुगः शय्यासंस्तारकादिकस्य पा रायपगधपदानि श्राशाननारूपाणि एप-अहं 'खमावीम' दन घट्टनमननुशाप्य हस्तन स्पर्शनं घट्टयित्या स्पृष्ट्वा वा अक्षाक्षमयामि पूर्वगाथायां संबन्धः क्षमयतीत्युक्तम् । तत्र संघस्य भणम् ३०गुरोः शय्यासंस्तारकादौ स्थान निषदनं शयनं वेति भुख्यो गुरुः, नद्विपयाश्च त्रयस्त्रिंशदाशातनाः ताश्च द्वादशा- ३१ गुराः पुरत उच्चासने शिष्यस्योपवेशनम् ३२ समासने वत्तकृतकम्भपूर्व क्षमयितव्याः,अनाभरायत-अपराधक्षामगा।
गुरुपवेशनम् ३३ एतास्तावद् गुरुविषया 'जंवा' इत्यादिकाः कुळन् रजाहरणार्यारन्यस्तमस्तका विनयां भगति-'खाम- पुनश्चतुर्दश कवलस्यैव सूत्रस्य विषया अपि सामान्यतस्त्रयमीन्गादि देवासकव्यतिक्रममवश्यकराययोगविगधनारू- त्रिंशत् क्षमयति इत्यमुना प्रकारेणाचार्योपाध्यायसाधुसाध्वीपमपगधम , अवामपन्यादि 'जो में अध्याग कश्रा इत्येत- श्रावकश्राविकारूपं चतुर्विध सवं मनोवाकायकृतकारितानुपयन बकायाद्याचारनिवदनारमालोचना प्रायश्चि----- मनिभिः सर्वापगधपदानि क्षमयामि-मर्षयामि एप प्रत्यक्षवसमचर्य मानिसमायोतिकमगाई.- नी श्रयास्मिन्नहनि निःशल्या-मायामिथ्यादर्शनिदानशल्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org_