SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ( १५२ ). अभिधामराजेन्द्रः । संधार भा बराशिरिति ५ 'जीवाजीवमीसए' चि जीवाजीवविषयं मिश्र यथा तस्मिन्नेव जीविमृतकृमिराशौ प्रमाणजीषा मृता इत्यभिदधतस्तन्न्यूनाधिका व ६ । अनन्तमिश्रा यथा-वनस्पतिपत्राणि अनन्तानि न तु जवादि यतः सर्वोऽपि यणोऽनन्त इति पदतः प्रत्येकमिश्रा सर्वोऽपि यणः प्रत्येकमिश्र इति मिश्रा अजा कालः घटिकाइये तिष्ठति रात्रिः पतिता अनुदिते. ऽपि आदित्येवदति उत्तिष्ठति बहि टिकाइयं चडितम् श्रद्धाद्धमिश्रा प्रहरद्वयेऽपि श्रवदिते वदति प्रहरइयं चढितमिति २०, असल्यामुपाभाषामेवा १२१ भाष यही २ जायणि ३ तह ४ प ५ पचासी भासाद, मासा इच्छानुलोमा य ७ ॥ १॥ अभिग्गहियो मालाभासा य अभिग्गहम्मि बोधव्या । संसयकरणी भासा १०, बागड ११यागडा १०१११६२तणी-देवदत्त १, आशापनी काजपरस्स पवन्तणी, जहा अमुगं करेहि २, जायसी कर सिरस देदिति पराि पुच्ची अज्ञातस्य संविग्नस्य या अर्थस्य यथा को जीवो मोक्षो वा कथं वा धर्म्मो भवति ४ पद्मवणी शिष्यस्य उपदेशः पाणि पहा न नियन्ता भवन्ति दोहा जया रोगाव माइयपद्मवणी, पद्मन्ता वीयरागेहिं ५ ॥१॥' प्रत्याख्यानी यामानस्य श्रदित्सा मेऽतो मां मोयचस्येत्यादि प्रत्याख्यानरूपा६ भाषा इच्छानुलोमा च प्रतिपादयितुर्या इच्छा तद्नुलोमा तदनुकूला, यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति बचः ७ अनभिगृहीता अर्थानभिप्रदेश या उच् स्थादिवत् भाषा पानिमहेश बोन्या अर्थमभिगृहा पोच्य ते घटादिवत् संशया अनेकार्थप्रतिपत्तिकरी सा संशयकरशी, यथा-से पुरुषलचणवाजिषु वर्तमान इति१० व्याकृता लोकप्रीतशब्दाची अव्याकृता गम्भीरशब्दार्था मम्माक्षरयुक्त वा अविभाषितार्था ॥१२॥ इतिरि शामेधानां साधूनां साधुव्यवस्थितानां वचनानिजनपदचनानां सामान्यजनवचनानां मध्ये शोभन्ते यतः। 'अविसंवादनयोगः, कायमनोवागजिता चैव सत्यं विधं त-जिनवरवचनेऽस्तिनान्यत्र ॥ १ ॥ ' इति । यथा-संस्तारकः 'जिनवयणं व सुईणं' ति श्रूयन्त इति श्रुतयः श्रुतीनां म ये था जिन तीर्थकर बचनमषिसंपादित ससस्य हिततया व प्रधानम् । तथाहि"अविसंवादयोग कायमनोवागजिता देव । I चतुर्थत जिनपरपचनेऽस्ति नान्यत्र ॥ १ ॥ सुलहा सुरलोयसिरी, रसापरमेदसा मही सुखदा । निजहरु जिरणसुई जहा दुलहा ॥२॥ रिभयपय खरसरला, मिच्छ्रियरतिरिच्छसगर परिणामा । मणनिव्वाणीविणिजो यण नीहारिणी जं च ॥ ३ ॥ नारयतिरियनरामर-संसारयसम्यक्खरोगाएं । जिवण गमो सह-मलक्खणपवग्ग सुहियकयफलये ||४|| तथाऽयमपीति सुद्धीत शोध सृजित यशुद्धिः भावशुद्धायादिका 'रजोहमडी, कमखो जह मलकलंक की सम्भाव सो, होहिति जलानलाइ चा । १।' भावशुद्धिस्तु सत्यमस्य कु चारित्राणि इति जलाभ्याविशुद्धी मध्ये यथा दर्शनं यथा Jain Education International संधार ज्ञातसम्यक्त्वं पुनर्मिथ्यात्वागमनात् तन्महती शुद्धिस्तथाऽयमपीति भावः । कला अक्षुदो, देवारां दुई तिहुययम्मि | बत्तीसं देविंदा, जं तं कार्यंति एगमगा ॥ ८ ॥ कल्याणमारोग्यमणति गच्छतीति कल्याणं निरुकं यथा प्रमोदाय तथाऽयमपीति । यद्धि कल्याणहेतुत्वात्कल्याणवत् दह शान्तिकर्माविस्तारकप्रतिपत्ती तु कम्मोपशमः। अभ्यु दयो यथेये राज्याभिषेकादिप्रीतये यथा भवति तथा स्वर्गापगमात्य संस्तारकस्येति षोऽप्यभ्युदयः । 'बी' ततोऽपि देवेन्द्रः तत्र देशकल्पाः पि शन्ति । भावनाधिपाः चन्द्रादित्यो व जम्बूद्वीपजी एते द्वात्रिं शत् । शेषज्योतिष्केन्द्रव्यन्तरेन्द्राश्च तत्परिवार कल्पत्वादल्प fastorea न गणिताः 'जं तं ति'यं तं संस्तारकं ध्यायन्ति स्मरन्ति 'पगमसि' एकाग्रमनसः सन्त इत्यर्थः । लद्धं तु तए एयं, पंडियमरणं तु जिणवरक्खायं । इंतू कम्मम, सिद्धिपडागा तुमे लद्धा ॥ ६ ॥ लब्धं प्राप्तं तुरवधारणे 'तप'ति त्वया हि क्षपक ! 'एयं'ति पडितमरणं संस्तारकप्रतिरूपं विशेष्यत्येनाभ्याहरणीय पण्डितमरणमुत्तमार्थप्रतिपत्तिरूपं त्वया प्राप्तमेवेत्यर्थः । कथंभूतं तदिति जिनवराख्यातं तीर्थंकरभणितम् । किं कृत्वेत्याह-' इंतूण हत्वा --- विनाश्य 'कम्मम ति कर्म्मारयेव मनः सुधः कमशोटाचत्वारिंशत्प्रकृतिरूपस्तं 'सिपिडागसि सिद्धिः सुखहेतुवादाराधनायाः पताकेव पताका सिद्धिरेव पताका मोक्षपताका सा त्वया प्राप्तेत्यर्थः । 3 भाणाय परमसुकं, नाथायं केवलं जहा नायां । परनिव्वाणं व तहा, कमेण भणियं जिणवरेहिं ॥ १० ॥ 'कणा' ति ध्यायन्ते स्पहेतुभिः सर्पन्त इति व्यामानि रौद्रार्त्तधर्म्मशुक्तरूपाणि तत्राचानां त्रयाणामिहाउपयोगात् चतुर्थमेव स्वरूप प्रार्थयते। तथाहि'सुखं च उपोयारे पातविषक्के स. वियागमय अविवाशमरिए अनियडी २, समनिफिरिए अपडिवाई ४ 'सुचना उबडतो, साथम्मिय जम्म सविवारं भायाची पद सरागो उ |१| सुयनाणे उवउत्सो, अत्थम्म य वंजणम्मि अवियानिवद्विजयसपुय्या, धीयं सुकं गियरागो।२१, अथ संकमहापंजरासंकर्म, जोगमय पढमे भा अत्थ 1 नागेन विजोगे जोगे यथा पढ बी जोगम्म कमिवी, तहयं च कायोगे चतुर्थजोगिणो । पढमं वीर्य च मासाई झायंति पुजागा उप संतेहि कलापहिं की च महासुणी ६ वीयस्स तइयस्स वि अंतरा य केवलनामुप्पा भी पुछाया पुण्ये केव जाणिना खीणमोहा झियायन्ति केवली दुभी उत्तरा ७ सिभिकामो जीवो कार्य जोगे निरंभ ताहे तर सुमङस्लासमिरलाला व तत्थ य दुसमयद्विश्यं कम्मं परमसाहरिया मरियं अभिवही जो For Private & Personal Use Only 9 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy