SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ संघefe अतिरनिया 55वि कुर्वन्यायाची पोऽस्माकमार्ज मानिमितं चाटूनि करोतीति निन्दा तथाऽस्माकं स्वस्य का पेटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनं विधते, ततः प विचिन्त्य प्रान्तः स्वनिकारानादि करोति । अथ ते गृहिणो भद्रा भवेयुस्तर्हि तेषु भद्रेषु साधोरुपरि प्रतिबन्धो प्रतिबन्धे च सत्याधाकर्मादिकं करवा दद्यादिति । विविधोऽपि सम्बन्धि संस्तवः । " ( १५०) अभिधानराजेन्द्रः । " अथ वचनसंस्तचस्य पूर्वरूपस्य लक्षणमाहगुणसंथवे, संताऽसंतेय जो णिजाहि । दावारमदिश्रम्मी सो पुर्व संथवो हव ।। ४६० ॥ गुणाः श्रदायांतयः तेषां यः सपचनसंघातस्तेन सत्यरूपेणासत्वरूपेण वा साधुत महाशबदले सति दातारं स्तूयात् स एष पूर्वसंस्त भवति । " अस्यैवं दर्शयति एसोसो जस्स गुणा, वियरंति अबारिया दसदिसासु । इहरा कहासु सुणिमो, पश्चनखं अज दिट्ठोऽसि ॥ ४६१ ॥ सुगमम् | नवरं, 'इहरा' इतरथा, इदानीं दर्शनात् पूर्वमित्यर्थः । सम्प्रति पश्चाद्रूपस्य बच्चनसंस्तवस्य लक्षणमाहगुणसंथवे पच्छा, संतासंतेय जो खिजाहि । दायारं दिम्मि, सो पच्छा संथवो होइ ।। ४६२ ॥ दसे भक्तादौ सति पश्चात् दातारं गुणसंस्तषेण सत्यरूपेणासत्यरूपेण वा या साधुः स्यात् एष पश्चात्संस्तयो भवति । संप्रति तस्यैषोशेवं दर्शयति-विमलीकय ह च जहत्थया बियरिया गुणा तुकं । भासि पुरा मे संका, संपय निस्संकियं जाये ।। ४६३ ।। भिक्षार्थं प्रविष्टः साधुमहारी दातारं विथा-नि दर्शनेन त्वया विमलीकृते नः चचुषी तथा यथार्थास्तवगुणाः सर्वत्रापि विवरिताः । तथा पुरा पूर्व मे शङ्का ब्रासीत् पादक गुणः भूयते स किं तादृश पोतान्यादश इति । संप्रति तु त्वयि डे निःशङ्कितं मे हृदयं जातम् । उक्तं संस्तबद्वारम् । पिं० । संचार संस्तार पुं० संस्तरति साधवोऽस्मिमिति संस्तारः उपाभये, व्य० ४ ४० संस्तीयते भूपीडे विस्तारायातुभिरिति संस्तारः । पर्यन्तक्रियां कुर्बनिर्वर्भादिविस्तरणे, संचा०। अथैकोनविंशत्या गाथाभिः संस्तारकमाहात्म्यमेवाहभूहग्गह जहन कमाण अश्माययं च बजाये । मज्ञायं च पडागा, तह संधारो सुबिहियायं ॥ ३ ॥ ' जाएं' ति यथा यकृतानां पराभूतानां निराक तानां पित्रासिकाशात् भागमलभमानानां राजाम भूमि-विभूतिला महतोबा देवा दिवाननिष्काशितानां पुनरिन्द्रादिमडीकरणेन वर्गखान Jain Education International संधार लाभः राज्ञां वा स्वराज्याभिर्द्धाटितानां पुनर्मिंत्रादिबलदलमीलनेन स्वराज्यप्राप्तिः, मन्त्रिणां वा स्वपदव्यावितानां पुना राशा व्यावर्जनेन स्वमुद्रावाप्तिः, श्रेष्ठिनां वा स्वनगरानिर्वा सितानां महाजनसमावर्जनेन पुनः खपुरप्रवेशेन श्रेष्ठिविद्वेति तथा संसारका प्रमोदाय 'भूरगहणं जगा ' ति पाठ भूमि-मादानं प्रथमतो दीक्षामा ले मग्नस्य भावो नाभ्यं तेषां माम्यानां सरजस्कानां प्रथमभस्मावगुण्ठनं तेषां यथैवेति यथा तथा संस्तारकः । 'अवमा'ति' अति दकारलोपत् 'अर्थ' ति जातम् 'अ' ति-काव्यम् अवमानकं च पूजन च न वयं पाये येषां ते अवधा निर्दोषासोषां निदूषणानां केनापि प्रत्यनीकेनापि तद्द्व्यलीकानां यथाऽयं पारहारिक इति और इति अभिमर इति इति सीताशुभद्रागामिषति ततोऽपि स्वयमेव - प्रदेशमा प्रतीतिदानेनोसारित कलङ्कानाम् । अयमान च तोषाय 'ववज्झाणं व' पाठे पूर्ववदकारलोपे 'अवज्भाणं 'ति भवति, तत्र अवध्यानां बधानर्ह्राणामपि विद्वेषिनतो वज्रस्वेन स्थापितानां सुदर्शनसुजातादीनामिव देवतामातिहार्यतो निराकृतवध्यत्वदोषाणाम् अयमानकं दधानादिनरेन्द्रैर्यथा प्रीतये तथाऽयं संस्तारक इति 'मझाएं व पडाग' सि यथा मज्ञानां मनकमनादीनामिव 'उजेि सीगिरिलो पारमि । पुबई मच्छिमशो, दूरिकाबिया फलिम प' इत्येतस्मिबन्धे अनक उज्जयिनीतो त्या प्रतिवर्ष मारिसकमलपताकामवहतवान् श्रपहरतश्च यथा तस्य तोच तथा संस्तारक इति गाथार्थः । वेरुलिय व मणी, गोसीसगचंदणं व गंधाणं । जह व रपयेसु वयरं, तह संथारो सुविहियाखं ॥ ४ ॥ यथा मणीनां सूर्यादिमणीनां मध्ये विषापहाररोगोपशमादिमा सातिशयगुणेन चैर्यमणिः सर्वोत्तमस्तथाऽयमपि। 'गोसीसगयंद व गंधाणं ति यथा गोशीपकचन्दनं निर्विकारत्वेन निम्लरिगन्धान मधेषु मध्ये प्रशस्यते तथान्यमपि यद्यपि कस्तूरिकाया अपि सातिशययम्धोऽस्ति तथापि सर्व निकृष्टवर्णा समला च, तथा यद्यपि धनसारः सारतरवर्णस्तथाप्य स्थायिगन्धो दुर्वर्णासार संसर्गभाक् ख, अतो न तयोर्गन्धः प्रशस्यते 'ज व रयये परे ति यथा रत्नेषु इन्द्रनीलक केतनादिषु मध्ये महामूल्यत्वेन प्रशस्यते वजह "स्य तं जाय रयणमादिश्रो मिउलो । घोषं तु महस, विकासविश्रप्यस्स वि बहुं च ॥ १ ॥ झवा कायमणिस्स य सुमहलस्थावि कागिणी मुर्ख । बयरस उ अप्पल्स षि, मुलं होही सयसहस्सं ॥ २ ॥ बेoलिय व मणी, गोलीसं चंद व गंधां । जहर पर तह संधारी सुविहियाएं ॥ ४ ॥ " मधामधीनां सूर्यादिमीमध्ये विषापहाररोगोपशमादिना खातिय तथा उपमपीति गाथार्थः । पुरिसमरपुंडरी भरहा इव सम्बपुरिससीहार्य | महिला भगवईमी, जियजयवीओ जयम्मि जहा।। ५४ ॥ 'पुरिसबरस पुरषायां मध्ये परः पुरुषवर पुरुषयांमध्ये पुण्डरीकमिव-कमलमित्र यथा पुरा जा For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy