SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (१३७) संतकम्म अभिधानराजेन्द्रः। संतकम्म संक्रमयतीति कृत्वा चतुःकृत्यो मोहोपशमग्रहणम् । ततःक्ष- | प्रदेशसत्कर्म । एतच्च सामान्येनोक्तम् , अत्रैव विशेषमाहपणायोद्यतस्य निजबन्धन्यवच्छेदकाले उत्कृष्ट प्रदेशसत्कर्म 'दिहिदुगे' त्यादि द्वात्रिंशदधिकं सागरोपमाणां शतं यावत् भवति। सम्यक्त्वमनुपाल्य पश्चान्मिथ्यात्वं गतो मन्दोलनया च पधुवबंधीण सुभाणं, सुभथिराणं च नवरि सिग्घयरं। । ल्योपमासंख्येयभागमात्रप्रमाणया सम्यक्त्वमिश्रे उद्वलयितु मारभते स्म । उद्वलयश्च तहलिकं मिथ्यात्वे संक्रमयति । सतित्थगराहारगतणू, तेत्तीसुदही विरचिया य ॥ ३७॥ वसंक्रमेण चावलिकाया उपरितनं सकलमपि बलिकं संक'धुवबंधीण'सि-याः शुभध्रुवबन्धिन्यः प्रकृतयस्तैजसस मितम् श्रावलिकागतं च दलिकं स्तिबुकसंक्रमेण संक्रमयति सकशुभवर्णाधेकादशकगुरुलघुनिर्माणरूपा विंशतिप्रकृतयः संक्रमयतश्च यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थातासां शुभस्थिरयोश्च पूर्वोक्नेन प्रकारेणोत्कृष्ट प्रदेशसत्कर्म ना, अन्यथा तु द्विसमयमात्रावस्थाना, तदा तयोः सम्यभावनीयम् । नवरं चतुःकृत्यो मोहनीयोपशमनानन्तरं शीघ्रतर पत्वमिश्रयोर्जघन्य प्रदेशसत्कर्म । क्षपणायोद्यतस्येति वक्तव्यं शेषं तथैव । तथा तीर्थकरनाम्नो गुणितकोशेन देशोनपूर्वकोटिधिकाधिकानि प्रयस्त्रिंशत्सा अंतिमलोभजसाणं,मोहं अणुवसमइत्तु खीणाणं । गरोपमाणि यावद्धन्धेन पूरितस्य स्वबन्धास्तसमये उत्कृष्ट नेयं महापवत्त-करणस्स चरमम्मि समयम्मि ॥४१॥ प्रदेशसत्कर्म माहारकतनोराहारकसप्तकस्य तु विरचितस्य 'अन्तिम' ति-अम्तिमलोभः-संज्वलनलोभः ततः सज्वलदेशोनपूर्वकोर्टि यावत् भूयो भूयो बन्धेनोपचितस्य स्वबन्ध नलोभयशःकीयॊश्चतुरो वारान् मोहनीयमनुपशमय्य-मोहव्यवच्छेदसमये उत्कृष्ट प्रदेशसत्कर्म ।। स्योपशमं कृत्वा; उपशमश्रेणिमकृत्वेत्यर्थः । शेषाभिः क्षपिततुला नपुंसवेए , णेगिंदियथावरायवुज्जोया। कर्माशक्रियाभिः क्षीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्य विगलमुहमचिया विय, नरतिरिय चिरञ्जिया होति।३८ प्रदेशसत्कर्म शेयम् । मोहनीयोपशमे हि क्रियमाणे गुणसंक्र मेण प्रभूतं दलिकमवाप्यंत , न च तेन प्रयोजनमिति कृत्या 'तुल' ति-नपुंसकषेदेन तुल्या एकेद्रियजातिस्थावरा- मोहनीयोपशमनप्रतिषेधः। तपोद्योता दितव्याः। यथा नपुंसकवेवस्य ईशानदेवभव वेउन्विकारसगं, खणबंधगतेउनरयजिट्ठठिई। चरमसमये उत्कृष्ट प्रदेशसत्कर्मोळं तथा पतेषामपि द्रष्टव्यमित्यर्थः । विकलत्रिक द्वित्रिचतुरिन्द्रियजातिरूपं, सूक्ष्मात्रिकं | उव्वद्वित्तु अबंधिय, एगेंदिगए चिरुव्वलणे ॥ ४२ ॥ सूत्रमापर्याप्वसाधारणरूपं या पूर्वकोटिपृथक्त्वं यावत् 'वेउब्धिकारसगं' ति-नरकदिकदेवद्विकवैक्रियसप्तकरूतिर्यमनुष्यभवरजितं भवति, तदा स्वबन्धान्तसमये पं वैक्रियकादशकं पूर्व पपितकर्मीशेनोद्वलितम् ,ततो भूयोतेषां तिर्यक्मनुष्याणां तद्विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म ऽप्यन्तर्मुहर्त कालं यावद्वद्धम् । ततो ज्येष्ठस्थिती नरके:भवति । सदेवमुक्तमुत्कष्टप्रदेशसत्कर्मस्वामित्वम् । प्रतिष्ठानाभिधाने नरके जातः । तत्र च सता तेन तत् __सम्पति जघन्यप्रदेशसत्कर्मस्वामित्वमाह वैक्रियकादशकं त्रयसिंशत्सागरोपमाणि यावत् विपाकतः खवियं सबम्मि पगर्य, जहन्नगे नियगसंतकम्म॑ते । । संक्रमतश्च यथायोगमनुभूतम् । ततो नरकातुल्य तिर्यकप ञ्चेन्द्रियेषु मध्ये समुत्पन्नः। तत्र च वैक्रियैकादशकस्य भूयोखणसंजोइय संजो-यणाण चिरसम्मकालंते ॥ ३६॥ ऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् । तत एके 'षियंति-जघम्ये-जघन्यप्रदेशसत्कर्मस्वामित्वे प्रकृतमधि- न्द्रियो जातः । स च तबैक्रियकादशक चिरोवलनया उकारः । क्षपितकोशेन । सूत्रे चात्र सप्तमी तृतीयाथै बेदित- दूलयितुं लग्नः। चिरोखलनया चोदलयतः सतो यदेकर ज्या। नियगसंतकम्मते' ति स्वस्वसत्ताचरमसमये । स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु एवं तावत्सर्वकर्मणां सामान्येनोक्तम् । सम्प्रति पुनर्येषां कर्मणां | द्विसमयमात्रावस्थाना शेषीभवति तदा तस्य क्रियैकादशक विशेषोऽस्तितानि पृथगेवाह-खणे' स्यादिह पितकर्मा- स्य जघन्य प्रदेशसत्कर्म । शेन सम्यारष्टिना सता अनन्तानुबन्धिन उदलिताः । ततः मणुयदुगुच्चागोए, सुहुमखणबद्धगेसु सुहुमतसे । पुनरपि मिथ्यात्वं गतेनान्तर्मुहर्ते कालं यावदनन्तानुबन्धिनो बद्धाः। ततो भूयोऽपि सम्यक्त्वं प्रतिपमःतच्च सम्यक्त्वं तित्थयराहारतणु, अप्पद्धा बंधिया सुचिरं ॥४३॥ देषरधी सागरोपमाणां यावदनुपाल्य क्षपणार्थमभ्युद्य 'मणुय' त्ति-मनुष्यद्विकमुर्गोत्रं च पूर्व सूधमत्रसेन तस्तस्यानन्तानुबन्धिन सपयतो यवा एका स्थितिः स्वरूपा क्षपितकाशनोदलितम् , ततः 'सुहुमखणबद्धगेसु' ति पेक्षया समयमात्रावस्थाना अन्यथा तु द्विसमयावस्थाना शे सूक्ष्मेण सूदमैकेन्द्रियेण पृथिव्यादिना सता क्षणमन्तर्मुहूर्तबीभवति तदा तेषां जघन्य प्रदेशसत्कर्म । कालं यावत् भूयोऽपि बद्धम् । ततः सूक्ष्मत्रसेषु तेजोवा यषु मध्ये समुत्पनः । तत्र च चिरोद्वलनया उद्वलयितं लग्नः उज्वलमाणीणं उ-ज्वलणा एगहिद दुसामइगा। उलयतश्च यदा तेषामेका स्थिति समयमात्रावस्थाना शदिद्विदुगे वत्तीसे, उदहिसए पालिए पच्छा ॥ ४०॥ पीभवति तदा तयोर्मनुष्यद्धिकोच्चैर्गोत्रयोः सूबमक्षणबद्धयो'उम्पलमाणीणं' ति-उबल्यमानानां त्रयोविंशतिप्रकृतीना- घन्य प्रदेशसत्कर्म । तथा तीर्थकरनाम 'अप्पद्धावधिमुखलनकाले बा एका स्थितिः स्वरूपापेक्षया समयमात्राव- य' ति' मपं कालं चतुरशीतिवर्षसहस्राणि सातिलाना, अन्यथा तु द्विसमयमात्रावस्थाना, सातासां जघन्यं रेकाणि यावद्धा केवली जातः। ततः 'सुचिरं' ति प्र ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy