________________
संतकम्म
यु
षु संख्येयेषु गतेषु सत्सु स्त्रीवेदः क्षीयते, सोऽपि यावत्क्षयं न याति तावत्सन् एवं स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम्। नपुंसकवेदेन प्रतिपन्नस्य तु स्वेदनपुंसकवेदी युगपत्यमुपगच्छतः यान यमुपगच्छतस्तावत्सन्ती । उपशमणिमधिकृत्य पुनरुपशान्तमोगुणस्थानकं यावत्सन्ती ततः पानन्तरं संख्येयेषु स्थितियेषु मंतेषु सत्सु हास्यादि गपत्क्षयमुपयाति ततः समयोनावलिकाद्विकातिक्रमे पुरुपवेदः पुरुषवेदन क्षपकं प्रतिपक्षस्य द्रव्यम् । स्त्रीयेन देन या क्षपण प्रतिपन्नस्य पुनः पु रुपयेदो हास्यादि च युगपक्षीयते ततः पुरुषानन्तरं संख्येयेषु स्थितिखण्डषु गतेषु सत्सु संज्वलनक्रोधः क्षयमुपयाति । ततः पुनरपि संख्येयेषु स्थितिखण्डेषु गतेषु सत्सु संज्वलनमानः । ततोऽपि संख्येयेषु स्थिति खराडेषु गतेषु संज्यसनमाया यायच्च दास्यादिकृतः नोपयान्ति तावत् - सत्यः । ' तणुरागंतो त्ति लोभो य' लोभः संचलनलोमोवायत्तनुरागान्तः सूक्ष्मसंयगुस्थानका न्तः तावत् सन् वेदितव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य पुनस्यादिप्रकृतयः सर्वा अपि उपशान्तमोह गुराख्यायावत् सोऽसयाः । मनुयगइजाइतसवा परं च पजत्नसुभग आए । जसकिती सित्वरं देवसिउ च मणुयाणं ॥ ८ ॥ भवचरिमस्स मयम्मि उ, तम्मग्गिल्लसमयम्मि सेसा उ । आहारगतित्थयरा, भञ्जा दुसु नऽऽत्थि तित्थयरं ॥६॥ 'मनुबाई' त्यादि मनुष्यगतिपञ्चेन्द्रियजातित्रसवादरपर्यासुभगादेय यशः कीर्तिती र्थक रान्यतरवेदनी योच्चैर्गोत्रमनुष्या यूरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति श्रयोगिकेवलिचरमसमयं यावत् विद्यन्ते परतोऽसत्य इत्यर्थः । शेषाः पुनरुव्यतिरिकाः सर्वा अपि व्यशीतिसंख्याः 'तम्मगलसमयम्मिति भवचरमसमयपाश्चात्य समयेऽयोगिकेबलिद्विचरमसमये इत्यर्थः, सत्यो भवन्ति, चरमसमये त्व-' सत्यः । श्राहारकतीर्थकरनामनी सर्वेष्वपि गुणस्थानकेषु भा स्थे । द्वयोः-पुनर्गुणस्थानकयोः सासादनसम्यभूमिध्यादृष्टि कपयोरतीर्थकरनामनयमावलीकर नाम सत्कर्मणः स्वभावत एवोरूपे गुणस्थानकद्विके गमनासम्भवात् । तदेवमुक्रमे कैकप्रभृति सत्कर्म । सम्प्रति प्रकृतिस्थान सत्कर्मप्ररूपणार्थमाह
-
"
Jain Education International
( १३०) 'अभिधानराजेन्द्रः ।
पढमचरिमाणमेगं, छन्नव चत्तारि वीयगे तिन्नि । वेणाउयगोए - सु दोन्नि एगो त्ति दो होंति ॥ १० ॥ 'पदम' ति-प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चमकृत्यात्मकं स्थानम् । तब एकपायचरमसमयं यावत्सत् परतोऽसत् । तथा द्वितीय दर्शनावरणीये त्रीणि प्रकृतिस्थानानि तद्यथा - षट् नव चतस्रः । तत्र सकलदर्शनाचरणीयप्रकृतिसमुदायो नव । ताश्च नव प्रकृतय उपशम"मिधित्य उपशान्तमोगुणस्थानके यावत् सत्यः ।
पश्रेणिमधिकृत्य पुनरनिवृत्तिवादसम्परायााया थायत् संश्येयभागास्तावत्सत्यः परतः स्त्यानपि
,
संतकम्म
भवन्ति । ताश्च तावत्सत्यो यावत् क्षीणकषायस्य द्विबरमसमयः । तस्मिन् द्विवरसमये निद्रालेयते । ततश्चरमसमये चतस्र एव सत्यः । ता अपि तत्र arefood | तथा वेदनीयायुर्गोत्राणां द्रे प्रकृतिस्थाने तथ था द्वे एका च । तत्र वेदनीयस्य यावदेकं न क्षीणं तावत् खत्यी । एकस्मिंस्तु ही एका गोत्रस्य यापन शीतम् उलितं तावत् सत्य - पाउल पुनरेका सती। आयुषस्तु याबद्वजमायुनोदेति तावत् महती सत्य उदिते तु तस्मिन् मानं क्षीणमिति एका प्रकृतिः ।
1
सम्प्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाहएगाइ जाव पंचग- मिक्कारस बार तेरसिंगवीसा । वियतिय चउरो छस त अवीसा य मोहस्स ॥। ११॥ 'पगाइ'ति मोहनीयस्य पञ्चदशप्रकृतिसत्कर्मख्यानामामिति था एका द्वे तिस्रः चतस्रः पञ्च एकादश द्वादश त्रयोदश एकर्षिशतिः द्वाविंशतिः त्रयोविंशतिः स्तुतिः पतिः सप्तविंशतिराविंशतिखेति । एतानि सुखावबोधार्थ गाथावैपायन्त मोहनीयस्य सर्वप्रकृतिसमुदायो विंशतिः। उतिः। ततोऽपि सम्यङ्गमिया उलिते पदिशति अथवा अनादिमध्याप विशतिः। अष्टाविंशतिरनन्तानुबन्धिये तु विंशतिः । ततो मिथ्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यगमिष्याचे ही द्वाविंशतिः । ततः सम्य एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः पदसु मोकषायेषु क्षीणेषु पञ्च । ततः पुरुष चतस्रः । ततः संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलनमाने क्षीणे द्वे । संज्वलनमायायां च क्षीणायामेका । सम्प्रत्येतानि प्रकृतिसत्कर्मखानानि गुणस्थानकेषु विचिन्तयन्नाह -
"
तिभेग तिगं पणगं, पणगं पणगं च पणगमह दोनि । दस तिनि दोष मिच्छा-इगेसु जावोवसंतो ति ॥ १२ ॥ 'तिन्नग' त्ति - यावदुपशान्तमोहगुणस्थानकं तावन्मिथ्याहपादिषु गुणस्थानकेषु यथासंख्यं व्यादीनि प्रकृतिसत्क र्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके श्रीणि प्रकृतिसत्कर्मस्थानानि तद्यथा - अष्टाविंशतिः सप्तर्षिशतिः पदिशति । एतानि प्रामेव भावितानि । सासा दनसम्यग्टष्टिगुणस्थानके एकं प्रकृतिसत्कर्मस्थानमष्टाविं -शतिरूपम्। सम्यग्मिथ्यादृष्टिगुरुस्थान के श्री प्रकृतिकर्मस्थानानि तद्यथा-महाविंशतिः सप्तविशतिि शति योऽशविंशतिसत्कर्मा सन् सम्यगमिध्यात्वं ग तस्तमाश्रित्याष्टाविशति वेग पुनर्मिथ्यादिना सता पूर्व सम्यक्त्वमुद्वलितं ततः सप्तविंशतिसत्कर्मणा सता सभ्यगमिध्यात्यमनुभवितुमारब्धं तं प्रति सप्ततिः। चतुर्थशतिसत्कर्मणां सम्यग्मिथ्या प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते। तथाऽविरत सम्यगुणस्थानके कृतित् स्थानानि तद्यथाः शितियोि
।
For Private & Personal Use Only
www.jainelibrary.org