SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ संठाण अभिधानराजेन्द्रः। संठाण तेश्रोए दावरजुम्मे कलियोए?, गोयमा! नो कडजुम्मे को संठाणा पुच्छा, गोयमा! भोघादेसेणं कडजुम्मपएसोगातेयोए णो दावरजुम्मे, कलियोए । वडेण भंते ! संठा- ढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा मो ण दम्बड्याए एवं चेव एवं० जाव प्रायते । परिमंडला-| कलिप्रोगपएसोगाढा, विहाणादसेणं कडजुम्मपएसोगाणं भंते ! संठाणा दबट्ठयाए किं कडजुम्मा तेयोया दा- | विजाब कलिप्रोगपएसोगाढा वि । परिमंडले शं भंते ! बरजुम्भा कलियोगा पुच्छा , गोयमा ! भोघादेसेणं | संठाणे किं कडजुम्मसमयठितीए तेयोगसमयठिीए सिय काजुम्मा सिय तेश्रोगा सिय दावरजुम्मा सिय दावरजुम्मसमयठितीए कलिभोगसमयठितीए ?, गोयमा! कलियोगा , विहाणादेसेणं नो कडजुम्मा नो तेश्रोगानो सिय कडजुम्मसमयठितीए जाब सिय कलिभोगसमयठिदावरजुम्मा, कलिभोगा, एवं जाव भायता ।। परिमंडले तीए एवंजाब प्रायते । परिमंडलाणं भंते ! संठाणा किं णं भंते ! संठाणे पएसट्टयाए किं कडजुम्मे ? पुच्छा , कडजुम्मसमयठितीया पुच्छा, गोयमा! ओघादेसेणं सिय गोयमा ! सिय कडजुम्मे सिय तेयोगे सिय दावरजुम्मे काजुम्मसमयठितीया. जाब सिय कलिभोगसमयठिसिप कलियोए, एवं० जाव आयते । परिमंडला णं भंते ! | तीया, विहाणादेसेणं कडजुम्मसमयठितीया वि. जाद संठाणा पएसइयाए किं कडजुम्मा ? पुच्छा , गोयमा ! | कलियोगसमयठितीया वि, एवंजाब भायता । परिमंभोघादेसेणं सिय कडजुम्मा०जाव सिय कलियोगा, विहा- डले णं भंते ! संठाणे कालवभपज्जवेहिं किं कडजुम्मे० लादेसेणं कडजुम्मा वि तेोगा वि दावरजुम्मा वि कलि- जाव सिय कलियोगे ?,गोयमा! सिय कडजुम्मे एवं एएमोगा वि एवं० जाव आयता॥परिमंडले ण भंते ! सं- णं अभिलावेणं जहेव ठितीए एवं नीलवन्नपञ्जवेहिं एवं ठाणे किंकडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे?, | पंचहिं वहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहि गोयमा! कडजुम्मपएसोगाढे, णो तेयोगपएसोगाढे नो| जाव लुक्खफासपञ्जवेहिं । (सू०--७२७) दावरजुम्मपएसोगाढे नो कलियोगपएसोगाढे ॥ वट्टे ण | 'परिमंडले' त्यादि, परिमण्डल द्रव्यार्थतयैकमेव द्रव्यं , न भंते ! ठाणे किं कड जुम्मे ? पुच्छा, गोयमा ! सिय क-| हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्ताउजुम्मपदेसोगाढे सिय तेयोगपएसोगाडे नो दावरजुम्मप यां न कृतयुग्मादिव्यपदेशः, किन्तु-कल्योजव्यपदेश एव, एसोगाढे, सिय कलियोगपएसोगाढे । तं से णं भंते ! सं यदा तु पृथक्त्वचिन्ता सदा कदाचिदेतावन्ति तानि परिम एडलामि भवन्ति यायतां चतुष्कापहारेण विच्छेदता भवति ठाणे पुच्छा, गोयमा! सिय कडजुम्मपएसो-| कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिद् कदाचिदगादे सिय तेयोगपएसोगाढे सिय दावरजुम्मष- कमधिकमित्यत एवाह-'परिमंडला णं भंत !' इत्यादिदेसोगाढे , नो कलिश्रोगपएसोगाढे । चतुरंसे 'श्रोधादेसेण' ति सामान्यतः, विहाणादेसणं' ति विधाग भंते ! संठाणे जहा बड्डे तहा चउरंसे वि । प्रायए णं नादशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजते वेति । अथ प्रदेशार्थचिम्तां कुर्वनाह- परिमंडलेण' मिभंते ! पुच्छा , गोयमा! सिय कडजुम्मपएसोगाढे जाव त्यादि, तत्र परिमण्डलं संस्थाने प्रदेशार्थतवा विंशस्यासिय कलिभोगपएसोगाढे । परिमंडला णं भंते ! संठाणा दिबु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थानमिष्पादकिं कडजुम्मपएसोगाढा तेयोगपएसोगाढा ! पुच्छा , काव्यवस्थितास्तदपेशयेत्यर्थः, सिय कडजुम्मे 'त्ति तत्प्रगोयमा! श्रोधादेसेण वि विहाणदेसेण वि कड देशानां चतुष्कापहारेणापहियणाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात् , यदा त्रिपर्यवसानं तत्तदा योजः, एवं जम्मपएसोगाढा, णो तेयोगपएसोगाढा , नो दावर द्वाएरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेश बहयोऽणवोऽ जुम्मपएसोगाढा , नो कलियोगपएसोगाढा । वट्टा गं वगाहन्द इति । अथावगाहप्रदेशनिरूपणायाह- परिमंभंते ! संठाणा किं कडजुम्मपएसोगाढा पुच्छा , ले' त्यादि, 'कडजुम्मपएसोगा' ति यस्मात् परिमण्डल गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग जघन्यतो विशतिप्रवेशावगाढमुझं विंशतेश्च चतुष्कापहारे पएसोगाढा नो दावरजुम्मपएसोगाढा नो कलियोग चतुरुपर्यवसितत्वं भवति , एवं परिमण्डलान्तरेऽपीति । 'बहेण' मित्यादि, ‘सिय कडजुम्मपएसोगाढे , ति पएसोगाढा वि । संसाणं भंते ! संठाणा किं कडजुम्मा यत्प्रतरवृत्तं शादशप्रदेशिकं यच्च घनवृत्तं शात्रिंशत्प्रदेपुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा णो | शिकमुक्तं तच्चतुष्कापहारे चतुरप्रत्वात्कृतयुग्मप्रदेशातेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो क- वगाढं ' सिय तेओयपएसोगाडे' ति यह घनलियोगपएसोगाढा, विहाणादेसेणं कडजम्मपएसोगाढा वृत्तं सप्तप्रदेशिकमुक्तं तत्व्यग्रत्वात्व्योजःप्रवेशावगाद 'सिय कलिओयपएसोगाढ ' ति यत्प्रतरवृत्तं पञ्चप्रदेशिकमुयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलि क्नं तदेकाग्रत्वात्कल्योजःप्रदेशावगादमिति ॥ 'तंसेण"मियोगपएसोगाढा | चउरंसा जहा बट्टा। आयया णं भंते ! त्यादि, 'सिय कडजुम्मपएसोगाढे' ति यद् घनध्यनं चतुष्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy