________________
( १९५) अभिधानराजेन्द्रः।
संजोग
3
"
"
काले बाहिरो खलु, मीसोऽवि य तदुभए होइ ॥ ५६ ॥ नाम्ना - वस्त्वभिधायिध्वनिस्वभावेन, चकारात् द्रव्येण क्षेत्रेण चाकारादेशात्मकेन प्राकृतत्वात् तृतीयार्थे सप्तमी । प्रकृतत्वात् संयोगः किमित्याह - ज्ञातव्यः वाह्यविषयत्वाद् बाह्यः । तुः पुनरर्थः । संयोग इति सम्बन्धनसंयोगः, कान इति चस्य गम्यमानत्वात् कालेन च समयाऽऽचलिकादिना तत एव संयोगो बाह्यसम्बन्धनसंयोगः खलु निधितं हा तव्य इति योज्यम् । इदमिदम्पर्यम् यः पुरुषादेर्देवदत्तादिनाम्ना सम्बन्धोऽयं देवदत्त इत्यादिः, द्रव्येण च दण्डीस्यादिः, क्षेत्रसारण्यजो नगरज इत्यादि कालेन दिनी रजनिज इत्यादि, स सर्वो नामादिभिर्बाह्यरेवेति बाह्यः सम्बन्धनसंयोगः । भावेन तु संयोग आत्मसंयोगत्वेनोक्ल एव, भवितुरनन्यत्वात् भावस्य, अन्यथा तस्याभावत्वप्रसङ्गः इतीह तस्यानभिधानम् । तथा कालेन बाह्य इति च भिन्नवाक्यताकरणं केषाञ्चिन्मतेन कालस्या सत्यख्यापनार्थम्, यथा-नाम्नि, क्षेत्र इति च विषयसप्तम्येव, यो हि येन सह भवति सतद्विषय एवेति कृत्वा । आह-नाम्नोऽप्यभिलापत्वात् सद्विषयोऽपि संयोगोऽभिलाषसंयोगः, स खोल एवेति कथं म पौनरुक्त्यम् १, उच्यते श्रभिलापसामान्यविषयोऽभिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य व सकषायजीवसम्बन्धित्वात् । वक्ष्यति हि " संबंधणसंयोगो, कसायबलस्स छोइ जीवस्स"सि, कस्यचिद्याभ्यप्यभिष्वङ्ग सम्भवादभिष्वङ्गदेत्यभिलापविषय एवेति न पीनरुक्त्यम् । 'मीसोवियति अपिः पुनरर्थे च पूरणे। ततो मिश्र विषयत्वान्मिथः सम्बन्धनसंयोगः पुनर्ज्ञातव्यः यः कीडगित्पाद 'भय' ति प्राग्वत्तदुभयत्वेन आत्मवाद्यलक्षणेन तदुभयस्मिन् बोलरूप एव भवति, यः संयोग इति शेषः, यथा-क्रोधी देवदत्तः, क्रोधी कौन्तिको, मानी सौराष्ट्रः, कोश्री वासन्तिका, अत्र क्रोधादिभिदधिकभावान्तर्गतस्येनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयसम्बन्धनसंयोग उच्यते नन्वेवं न कदाचिद्यामादिविकलेरीयकादिकादिरहितैर्ग नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सस्वमेतत् किन्तु वक्तुरभिप्राय वैचिन्यात्कदाचिदीयिकादिभिः कदाचिग्रामादिभिः कदाचिदुभयेन संयोगवियति नारमपरोभयसम्बन्धनसंयोगत्रयविरोध इति गाथार्थः ।
1
प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाह
आयरियसीस पुत्तो, पिया व जगणी व होइ प्या च । भजा पर सीउ, तमुखखायाऽऽयवे चेव ॥ ५७ ॥
किस्यभिप्याप्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचारयति वा परान् आचर्यते वा मुक्त्यर्थिभिराम्यत इति आचार्यः अन्यत्रापीति वचनात् कर्मस्वप्रत्यययः। तथा शासितुं शक्यः शिष्यः, पुनाति पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति- रक्षस्यपत्यमिति पिता, स च जनयति प्रादुर्भावयत्यपत्यमिति जननी, सा च भवति बाह्य सम्बन्धनसंयोगविषयत्वात् बाह्यसम्बन्धनसंयोग इति वृक्षः । इदं च सर्वत्र योज्यम् । दोग्धि च केवलं जनम स्त
Jain Education International
1
9
संजोग न्यार्थमिति दुहिता ततश्व "दुहितरि धो दिलोपथ" इति वचनादादेर्धत्वे दिलोपे च " उवूत् सुपुष्पोत्सवत्युकहितृषु" इति वचनात् उत ऊश्वे च धूया, सा च चकारत्रयं पूरणे । स्त्रियते - पोष्यते भर्त्रेति भार्या, पाति-रक्षति तामिति पतिः, स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादीति शीतम् उपति- दहति जन्तुमिति उच्यंसमयति खेदयति जनलोचनानीति तमः श्रीखादिको सन्' उम्र सिर्पत्वादुद्योतयतीति उद्योतः पचादित्वादच छपति विनप्ति वाऽऽतपमिति छाया, आ-समन्तात्तपति सन्तापयति जगदिति आतपः शब्दो राज भृत्याद्यनुक्राशेषसम्बन्धि समुच्चये लानुपपत्ती च स र्वत्र नैरुक्तो विधिः । सुपश्च यत्राश्रवणं तत्र प्राग्वल्लुक । इदमत्रैदम्पर्यम् - आचार्यः शिष्यादम्यत्वेन वाह्यः, ततो यस्तेन शिष्यस्य संयोगः- शिष्य इत्युरिवश्यमाचार्यमादिपति यस्याऽयं शिष्य इत्याच्याक्षेपकभावः स वा नेति कृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषय श्राचार्योऽप्युपचारात्तथोच्यते । एवं शिष्योऽप्याचार्यादन्यत्वेन वाथः । तेनाप्याचार्यस्य यः संयोगः- आचार्य इत्युक्रवश्यं शिष्यमाशिपति यस्यायमाचार्य त्याच्याक्षेपकभावरूप सोऽपि बाधेनेति कृत्या याह्यसम्बन्धनसंयोगः तद्विषयः शिष्योऽप्युपचारात् तथोच्यते । एवं पुत्रत्रिदिष्यि भावनीयम् । सर्वत्र सामान्येन परस्पराक्षेप्याक्षेपकभावः सम्बन्धनः । विशेषनिरूपणायां त्वाचार्यशिष्य भार्यापतीनामुपकार्योपकारकभावः, पितृपुत्रजननदि जन्यजनकभावः, शीतोष्णादीनां च विरोधः सम्बन्धः । अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य भेदेनोपादानमिति माघार्थः । उत० १ श्र० ।
सह जायगाहमित्ता, नाई माया पिईहि संबद्धा । ससुरकुलं संजोगो, तिष्पि उ मेत्तादयो धट्ठो ॥ सहजातकाः सुइदो मित्राणि पासवर्ड तकाः सहपांशुकीडितका सहदारदर्शिनश्वेति ज्ञातवीमातृमातृकुल संबाधेत्यर्थः । तत्र मातृकुलसंदडा-मातामहादयः पिलापितृम्यपितामहादयः,
रकुलसंयोगोऽभिधीयते । किमुक्तं भवति श्वशुरकुलपाशिका ये केचित् श्वशुरश्वधृश्यालकादयस्तेषां संबन्धः संयोग उच्यते । वृ० १ उ०२ प्रक० । सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्य मूलत्वादनुयोगस्य तयोः स्वरूपमाह -
आयरियों तारिसओ, जारिसओ नवरि हुआ सो चैव । प्रायरियस्स वि सीसो सरिसो सब्देहि वि गुवेहिं ॥ ५८ ॥ आचार्यः ताः तथाविधः, यादृशः क इत्याह-याडशो नवरमिति यदि परं भवेत् ' स चेव' ति चः पूरणे, स एवआचार्य एव किमु भवति : आचार्यस्याचार्य एवाम्यः सो भवति न पुनरनाचार्य आचार्यगुणानामन्यत्राविद्यमानत्वात् मह्याचार्यादन्यः पद्विशत्कृष्यगपिगुसमन्वित इहास्ति, तत्समन्वितत्वे त्वन्योऽपि तस्वत प्राचार्यः एवेति । अथ करते पराद्गुणाः १, उच्च- प्रत्येकं चतुष्यकारा अष्टी गणसम्पत्ि
,
For Private & Personal Use Only
9
.
www.jainelibrary.org