SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ संजय तत्वः सन् ज्ञात एव ज्ञातकः- जगत्प्रतीतः क्षत्रियो वा स वह प्रस्तावान्महावीर एव, परिनिर्वृतः कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् ज्ञायिकज्ञानचारिषाभ्यां सम्पन्नो-युक्त विद्याचरणसम्पन्नोऽस एव सत्यः सत्यवाकू, तथा सत्यः -- श्रवितथस्तात्त्विकत्वेन परे भाववस्तेषामाक्रम् आक्रमः-अभिभो यस्यासौ सत्यपराक्रम इति सूत्रार्थः । तेषां च फलमाह -- पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गदं गच्छति, चरित्ता धम्ममारियं ॥ २५ ॥ पतन्ति गच्छन्ति नरके सीमन्तकादी धोरे नित्यान्धकागदिना भयानके ये नराः उपलक्षणत्वात्स्य्यादयो वा पातयति नरकादिषु जन्तुमिति पापं तच्च हिंसाद्यनेकधा, इह न्यसत्मरूपवतरक अनुष्ठानुं शीलमेषामिति पापकारिः। येन भवति ते किमाह-दिव्यां देवलोकगति शब्दः पुनर सच पूर्वेभ्यो विशेषद्योतकः गच्छन्ति--यान्ति चरित्वा -- श्रासेव्य धर्मः -- श्रुतधर्मादिः अनेकविधः इह च सत्यप्ररूपसारूपः श्रुतधर्म एव तम् आर्य-प्राम्यत् तदयमभिप्रायः असत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव च भवता भ वितव्यम् इति सूत्रार्थ / 3 कथं पुनरमी पापकारिण इत्याह-मायाबुइयमेयं तु मुसाभासा निरस्थिया । संजममाणोऽवि अहं, वसामि इरियामि य ॥ २६ ॥ ( १०३) अभिधान राजेन्द्रः । , " माया- शाउन 'मायकम् एतत् यदनन्तरं क्रियादिवादिभिरुक्तं, तुः एवकारार्थी भिन्नक्रमश्च मायोशमेव तत्पा-अलीका भाषा निर्धकासम्यमभिधेया तत " एव च संजममाणोऽवि ति अपि एवकारास्ततः संयमेव-उपरमन्नेव तदुकत्यारीनादितः अदम इत्यात्मनिर्देश विशेषतः तत्स्थिरीकरणार्थम् उक्तं हि ठियंतो ठाव परं "ति, वसामिविष्ठामि उपाश्रय इति शेषः, इरियामि यत्ति रे च गच्छामि च गोचरचर्यादिष्विति सूत्रार्थः । 9 " इदमपि सूत्रं प्रायो न दृश्यते । कुतः पुनस्त्वं तदुक्त्या कर्णगादिभ्यः संया अनन्तराभावे चतुर्भिः स्थानैर्मे यज्ञाः किं प्रभाषन्ते इति तत्कुत इत्याह- 3 सब्वे ते विइया म मिच्छादिट्ठी अथारिया | विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ २७ ॥ सर्वे निरवशेषाः ते क्रियादिवादिनः विदिताः - ज्ञाता मम, यथाऽमी, 'मिच्छादिट्ठि ति मिथ्या विपरीता परलोकात्मा पलापित्वेन दृष्टिमतिमिवायः तत एव अनार्या - अनार्यकर्मप्रयुताः कथं पुनस्त एवंविधास्ते विदिता इत्याह-विद्यमाने सति परलोके - अन्यजन्मनि सम्यग् श्रविपरीतं जानामि श्रवगच्छामि' अपगं 'ति - स्मानं ततः परलोकात्मनोः सम्यग्वेदनात् ममैवंविधत्वेन " Jain Education International संजय विदितास्ततोऽहं तदुक्त्याकर्णनादितः संयच्छामि किं प्रभापकाश्चैत इति सूत्रार्थः । कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याहहमासी महापाणे, जुइमं वरिससमे | जा सा पाली महापाली, दिव्वा वरिससोवमा ||२८|| से चुए बंभलोगाओ, माणुस्सं भवमागए । अप्पणो य परेसिं च, आउं जागे जहा तहा ॥ २६ ॥ 'अमासि सि अहमभूयं महाप्राणे- महाप्राणनाम्नि ब्रह्मलोक विमाने द्युतिमान् दीप्तिमान् वरिसतोष तिव " विना उपमा-दृष्टान्तो यस्याउसी वर्षशतोपमो मयूरव्यंसकादित्वात्समासः ततोऽयमर्थः यथेह वर्षशतजीवी इदानीं परिपूर्णायुरुच्यते, एवमइमपि तत्र परिपूर्णायुरभूचम् । तथाहि या सा पालिरिव पालिः- जीवितजलधारणायस्थितिः सा बोत्तर महाराष्दोपादानादिह पल्पोपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महस्वात् दिवि भया दिव्या वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथाहि वर्षशतमिह परमायुः तथा तत्र महापाली उत्त तोऽपि हि तत्र सागरोपमेरेवायुरुपनीयते, न तूत्सर्पिण्यादिभिः, अथवा " योजनं विस्तृतः पल्य-स्तथा योजनमुद्वितः । सप्तरात्रप्ररूदानां केशामाणां स पूरितः ॥ १ ॥ ततो वर्षशते पूर्णे, एकैकं केशमुद्धरेत् । क्षीयते येन कालेन तत्पल्योपममुच्यते ॥ २ ॥ " इति वचनाद्वर्षशतैः केशोदारहेतुभिरुपमा अर्थात् पश्यविषया यस्याः सा पमा द्विविधाऽपि स्थितिः सागरोपमस्यापि पत्योप मनिष्पाद्यत्वात् तत्र मम महापाली दिव्या भवस्थितिरासीदित्युपस्कार, असा वर्षशतोपमायुरभूयमिति भावः । 'से' इति - श्रथ स्थितिपरिपालनादनन्तरं च्युतः -- भ्रष्टः ब्रह्मलोकात् पञ्चमकल्पात् मानुष्यं मानुष्य सम्बन्धि अर्थ-जम्म श्रागतः - श्रायातः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्यायातिशयान्तरमाह श्रात्मनश्च परेषां वा श्रायु:जीवितं जाने यथा येन प्रकारे स्थितमिति गम्यते तथा तेनैव प्रकारेण न त्वन्यथेत्यभिप्रायः, इति सूत्रद्वयार्थः । इत्यं प्रसङ्गतः परितोषतश्चापृष्टमपि स्ववृत्तान्तमाद्योपदेच्दुमाह 9 , - नागारु च छेदं च परिवजिओ । अड्डा जे अ सव्वत्था, इह विज्ञामसंचरे ।। ३० ।। नानेति श्रनेकधा रुचि च प्रक्रमात्क्रियावाद्यादिमतविषयमभिलाषं छन्दश्व-स्वमतिकल्पितमभिप्रायम्, इहाऽपि नानेति सम्बन्धादनेकविधं परिवर्जयेत् परित्यजेत् संयत: यतिः। तथा अनर्थदेतो ये च सर्वार्थाः अशेषहिंसादयो गम्यमानत्वात्तान् वर्जयेदिति सम्बन्धः, यद्वा- 'सउत्थे व्याकारस्थानामित्यात्सर्वत्र दाि निष्प्रयोजना ये च व्यापारा इति गम्यते तान् परिवर्जयेत् इतीत्येवंरूप] विद्यां सम्यग्ज्ञानरूपामयिति-लीकृत्य सञ्चरेः त्वं सम्यक् संयमाध्वनि यायाः, इति सूत्रार्थः । " अन्यश्च पडिक्कमामि पसिणाणं, परमंतेहि वा पुणो । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy