________________
संजय अभिधानराजेन्द्रः।
संजय लोकप्रयोजनं नायबुध्यसे , किमुक्तं भवति ?-जानास्यपि न किं हिंसाइ पसजसि, जाणन्तो अप्पणा दक्ख।।४०१।। किं पुनस्तत्करणमिति । तथा दाराश्च-कलत्राणि प्राकृतत्वा.
सव्वमिणं चइऊणं, अवस्सं जया य होइ गन्तव्यं । नपुंसकनिर्देशः, सुताश्चैव मित्राणि च प्रतीतान्येव, तथा बान्धवाः-स्वजनाः जीवन्तम् अनुजीवन्ति-तदुपार्जितवि
कि भोगसुं रसञ्जसि, किंपागफलोवमनिभेसुं ॥४०२।। साधुपभोगत उपजीवन्ति, मृतं ' णाणुव्वयंति य' त्ति चश- सोऊण य सो धम्म, तस्सऽणगारम्स अंतिए राया। ब्दस्यापिशब्दार्थत्वादनुव्रजन्त्यपि न, किं पुनः सह यास्य- अणगारो पबइओ, रजं चहउं गुणसमग्गं ॥ ४०३ ।। न्तीति,तदनेन दागदीनामपि कृतघ्नतया न तेष्वास्था विधा
व्याख्यातप्रायमेव , नवरं 'अप्पणो दुक्खे' ति प्रात्मनो य धर्मे उदासितव्यमित्युक्नमिति । इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं, प्रत्यन्तरेषु च दृश्यत इत्यस्माभिरुनीतम्।
दुःखमिति दुःखजनक मरणमिति शेषः , 'किंपागफलोवपुनस्तत्प्रतिबन्धनिराकरणायाह-'नीहरंति त्ति निस्सारय
मणिमेसुं' ति किंपाकफलोपमा निभा-छाया येषां ते तथान्ति मृतम् इति-गतायुषं पुत्राः-सुताः पितरं-जनकं परम
आपातमधुरत्वपरिणतिदारुणत्वाभ्यां, तथा अनगारः श्रदुःखिताः-अतिशयसञ्जातदुःखा अपि, किं पुनर्ये न तथा
विद्यमानगृहो , जात इति शेषः, स च शाक्यादिरपि दुःखमाज इति भावः, पितरोऽपि तथा पुत्रान् , 'बंधु'
संभवेदत आह' पब्वइनो' त्ति प्रकर्षेण-विषयाभिष्यङ्गादिति बन्धवश्व बन्धूनिति शेषः। अतश्च किंकृत्यमित्याह
परिहाररूपेण वजितो-निष्क्रान्तः प्रवजितो; भावभिक्षुरिराजन् ! तप उपलक्षणत्वाद्दानादि चरे:-श्रासेवस्वेति । अप- ति यावत् , तथा गुणा:-कामगुणा मनोशशब्दावय शिश्यरञ्च ततो' त्ति मृतनिःसारणादनन्तरं तेन इति-मित्र
दियो वा तैः समय-सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः । पित्रादिना अर्जिते-विढपिते द्रव्य-वित्ते दारेषु च-कलत्रेषु स चैवं गृहीतप्रवज्योऽधिगतहयोपादेयविभागो दर्शावच परिरक्षितेषु-सर्वापायपरिपालितेषु, उभयत्रार्थत्वादेक- धचक्रवालसामाचारीरतश्चानियतविहारितया विहरन् तवचनं, क्रीडन्ति-विलसन्ति तेनैव-वित्तेन दारैश्चति गम्यते, थाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाहअन्ये-अपरे राजन् ! ' हट्टतुट्ठभलंकिय' ति हयाः-बहिः- चिच्चा रहूं पव्वइओ, खत्तिो परिभासई । पुलकादिमन्तः तुष्टाः-श्रान्तरप्रीतिभाजः अलंकृताः-विभू
जहा ते दीसई रूवं, पसन्नं ते तहा मणो ।। २० ।। षिताः, यत ईरशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति मध्यदीपकत्वादनन्तरसूत्रोक्नेन सम्बन्धः । मृतस्य च को
किनामे किंगुत्ते, कस्सट्टाए व माहणे?। वृत्तान्त इत्याह-तेनापि मृतेन यत् कृतम्-अनुष्ठीतं कर्म शुभं
कहं पडियरसी बुद्धे, ?, कहं विणीय ति वुच्चसि ॥२१॥ वा पुण्यप्रकृतिरूपं,यद्वा-सुखं वा-सुखहेतुः यदिवेति-अथवा- त्यक्त्वा राष्ट्र प्रामनगरादिसमुदायं प्रवजितः प्रतिपन्नदुःख-दुःखहेतुः, पापकृत्यात्मकमित्यर्थः । कर्मणा तेन सुख- दीक्षः क्षत्रियः-क्षत्रजातिरनिर्दिछनामा परिभाषते, सञ्जइतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्यैवकारार्थत्वाद् भि- यमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत् नक्रमत्वाश्च तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना ततश्च्युतः क्षत्रियकुलेऽजनि, सत्र च कुतश्चित्तथाविधनिसंयुक्तः-सहितः गच्छति-याति परम्-अन्य भवं-जन्म,यतश्च मित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रत्रज्यां शुभाशुभयोरेवानुयायिता ततः शुभहेतुं तप एव चरेरिति गृहीतवान् । गृहीतप्रवज्यश्च विहरन् सञ्जयमुनि दृष्णा भावः, इति सूत्रसप्तकार्थः ।
तद्विमार्थमिदमुक्तवान् , यथा ते दृश्यते-अवलोक्यते ___ ततस्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याह
रूपम्-श्राकृतिः प्रसन्नं विकाररहितं ते-तब तथा-तेनैव
प्रकारेण प्रसन्नमिति प्रक्रमः, किं तत् ? मनः-चिन, न सोऊण तस्स सो धम्म, अणगारस्स अंतिए ।
ह्यन्तः कलुषतायां बहिरण्यवं प्रसन्नतासम्भवः, तथा किमहया संवेगनिव्वेयं, समावनो नराहिवो ॥१८॥ नाम-किमभिधानः किंगोत्र:-किमन्वयः कस्सट्टाए व' त्ति संजो चइउं रजं, निक्खंतो जिणसासणे ।
कस्मै वा अर्याय-प्रयोजनाय 'माहणे ' इति मा वधीत्यवं
रूपं मनो वाक क्रिया च यस्यासौ माहनः, सर्चे धातवः गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥ १६ ॥
पचादिषु दृश्यन्त ' इति वचनात्पचादित्वादच , स चैवंविधः श्रत्वा-श्राकार्य तस्य इत्यनगारस्य स 'स' इति-सञ्जयाभि- प्रवजित पव सम्भवत्यतः किंवा प्रयोजनमहिश्य प्रव्रजितः धानो राजा धर्मम्-उक्तरूपम् अनगारस्य-भिक्षाः अन्तिक- कथं-केन प्रकारेण प्रतिवरसि-सेवसे, कान् ? बुद्धान् श्रासमीपे 'महय' त्ति महता श्रादरेणति शेषः, सुव्यत्ययेन
चार्यादीन् , कथं विणीय' ति विनीत:-विनयवानित्युच्यत चा महत , संवेगनिर्वेदं तत्र संवेगो-मोक्षाभिलापो निर्वेदः- इति सूत्रद्वयार्थः । संसारोद्विग्नता समापन्न:-प्राप्तः नराधिपः राजा सञ्जयः।
सञ्जयमुनिराहसञ्जयनामा' चइउं' त्यक्त्वा राज्यं-राष्ट्राधिपत्यरूपं नि- संजयो नाम नामेणं. तहा गुत्तण गोयमो। एकान्तः-प्रवजितः जिनशासने-अर्हद्दर्शने, न तु सुगतादि
गद्दभाली ममायरिया, विजाचरणपारगा ॥ २२॥ देशितेऽसद्दर्शने एवेति भावः , गर्दभालेः-गर्दभालिनाम्नी
यदुक्तं त्वया किनामा त्वमिति , तत्र संजयो नामभगवतोऽनगारस्यान्तिक इति सूत्रद्वयार्थः।।
नाम्ना, यश्चावाचः किंगोत्रः ? इति, तत्राह-तथा गोत्रए सूत्रनवकोक्लमेवार्थ स्पयितुमाह नियुक्तिकृत्- अन्वयेन गौतमः, उभयत्राहमिति गम्यते, शेषप्रश्नत्रयप्रतिअभयं तनावई, जलबब्वयसंनिभे प्रमाणुस्से।। वचनमाह-गर्दभालयः गर्दभाल्यभिधाना मम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org