SearchBrowseAboutContactDonate
Page Preview
Page 1275
Loading...
Download File
Download File
Page Text
________________ ( १२४=) अभिधानराजेन्द्रः । हेमबय तानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेषेणेति । श्रथ कीदृशमस्य स्वरूपमित्याह-' हेमवयस्स गु' मित्यादि, व्याख्यातप्रायम्, नवरम् 'एव' मिति-उक्लमकारेण तु तीयसमा सुपम दुष्पमारकस्तस्या भावः-स्वभावः स्वरूपमिति यावत् तथ्य: स्मृतिपर्य प्रापणीयइत्यर्थः । प्रथात्र क्षेत्रविभागकारिगिरिस्यरूपं निर्दिशतिकहितमा सदावा (व) ईसा प ore पम्पत्ते ?, गोयमा ! रोहियाए महाराईए पच्चत्थिमें रोहिसाए महाराईए पुरत्थिमेणं हेमवयवासस्स बहुमज्मदेसभाए, एत्थ से सदावई खामं वट्टवेअद्धप पाने एवं जोअगसहस्वं उई उच्च अदा जाई जोया समाई उन्वेणं सव्वत्थसमे पलंग ठाणसंठिए एग जोअणसहस्सं आयामविक्खंभेणं तिमि जोअणसह - स्साई एगं च बावट्ठे जो असयं किंचि विसेसाहियं परिक्खेवे पत्ते, सव्वरयखामए अच्छे से गं एगाए पउमवरवेड़याए एगेण य वणसंडेणं सच्चओ समता संपरिक्खिते, बेह आदमंदवाओ भाणि सहावइस्स से बचेअन्य उवरि बहुममरमणि भूमिभागे प तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसमा एत्थ गं महं एगे पासायवर्डेसए पत्ते, बा जो णाई श्रद्धजोयणं च उद्धं उच्चत्तेणं इकतीसं जोगाई कोर्स च आयामविक्खंभेणं जाव सीहासणं सपरिवारं । से केणद्वेगं भंते ! एवं बुच्चइ - सहायई ववेदपव्वए ?, गोयमा ! सदावश्वडचे अद्धपन्चए गं खुद्दाखुद्दित्र्यासु बावीसु जात्र विलपतिश्रासु बहवे उप्पलाई पउमाई सदावइप्पभाई सद्दावतिवपाभाई सदाई इत्थ दे महिदीए जाब महाणुभावे पल aise परिसइति । से गं तत्थ चउर सामाशिसाहस्सीणं ०जाव रायहाणी मंदरस्स पव्वयस्स दाहिणं अएण म्म जम्बूददीने (०७७) , 'कदि भंते!" इत्यादि क भदन्त हैमवतवर्षे शब्दापाती नाम्ना वृत्तवैताढद्यपर्वतः प्रज्ञप्तः, वैताढयान्वर्थस्तु प्रागुक्र, असो व लाकान भरतादिवर्तिता वृत्ताकारो पर्वत पूर्वापरातस्तेन वृत्तवेता इत्युच्यते भ एव एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथापूर्वमयनगरम मिति आद-पञ्चकाधिकधिशतिशतयोजन प्रमाणविस्तारस्य हैमवतस्य मध्यवर्ती यो जनसहस्रमान एष गिरिः कथं क्षेत्रं द्विधा विभजति ?, उच्यते - प्रस्तुत क्षेत्र व्यासो हि उभयोः पार्श्वयोः रोद्दिताराहितांशाभ्यां नदीभ्यां रुजः मध्यतस्त्वनेन । अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽवशिष्ट क्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती चैताख्यशब्दप्रवृत्तिरिति एवं शेषेध्वपि वृत्तवैताढ्येषु Jain Education International हेमवय 1 " स्वस्वक्षेत्र नदीनामभिलापेन भाव्यम्, दिग्विभागनियमन सुलभमिति न व्याख्यायते एक योजनसहस्र ज्योंन अर्द्ध तृतीयानि योजनशतान्युद्धेधेन सर्वत्र समः - तु पोऽषु सहस्रसह सविस्तारकत्वात् श्रत एव संस्थानसंस्थितः । पप-थदो वंशदलेन निर्मारितां धान्यापारको एक जनसहस्रमायामविष्कम्भायां त्रीणि योजनसहस्राणि एकं च द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषण करणवशादागतेन सूपनिनि राशिना अधिक परिक्षेपेण प्रशप्तम् । सर्वात्मना रत्नमयः केचन रजनमयान् वृत्तवैतायानाडुः परं तेषामनेन ग्रन्थेन सह विरुद्धत्वमिति । अथात्र पद्मघरवेदिकायाह से ख' मित्यादि, व्यक्तम्, 'सहावइस्स 'मित्यादि, व्यकम् । अथ नामार्थं निरूपयन्नाह से केणट्टें भंते ' इत्यादि प्रागुक्तऋषभ कूटप्रकरणवद् व्याख्येयम्, नवरम् ऋषभकूटप्रकरणे ऋषभ कूटप्रभैः ऋषभकूटकगैरुत्पलादिभिर्ऋषभ कुठनामनिरुक्तिर्देर्शिता अत्र तु शब्दापानिःशब्दापातिवर्णैः उत्पलादिभिः शब्दापा नामनिरुकिईव्या शब्दापाती चात्र देवो महर्द्धिको या वन्महानुभावः पल्योपमस्थितिकः परिवसति । अथ शब्दापातिदेवमेव विशिनष्टि से णं तत्थ' इत्यादि. स--शब्दापाती देवस्तत्र - प्रस्तुतगिरी चतुर्थी सामानिक सहस्राणां यावत्पदाविदेसमच कियत्पर्यन्तमित्याह - राजधानी मन्दरस्य दक्षिणस्यामन्यस्मिन् जम्बूदीपे द्वीप इति जम्बूद्वीपस्यादर्शषु एतत्सुत्रोऽपि परि शः पूर्वसूत्रषु विजय त्थमेव दृष्टत्वात् । बहुग्रन्थसाम्मत्येन क्वचिदा दर्शवैगुण्यमुद्भाव्यान्यथा योजनं बहुश्रुतसम्मतमेवास्ति इत्यलं विस्त देव नतु अस्य शब्दापाततस्य विवादि ग्रन्थेषु अधिपः स्वानिनामा उक्लः; तत्कथं न तैः सह वि रोधः ?, उच्यते - नामान्तरं, मतान्तरे वा । अथ हैमवतवर्षस्य नामार्थ पृच्छति से केद्वेगं भंते! एवं बुच्चर हेमवए वासे हेमवए वासे, गोयमा ! चुल्लहिमवन्तमहाहिमवन्तेहिं वासहरपव्वएहिं दुहमो समयदे शिखं देमं दलह, शिवं हेमं दलहना णिच्चं हेमं पगासइ | हेमवए अ इत्थ देवे महिड्डीए पलि --- ओम परिसर से तेराट्ठेणं गोयमा ! एवं युच्च हेमबए बासे देव वासे (०७८) । 'से केलट्ठेरा' मित्यादि, अथ केतार्थेन भगवन्! एयमुच्यते-हैपतं वर्ष मयतं वर्षमिति गौतम बुद्दिमयन्महाहि यद्भयां वरपर्यंतायां द्विघातो दांदणोरपार्श्वयोः समयगा तो दोरिदं मयतम् भावः सुद्दिमयतां महाहिमवतव्यापारात - श्रम ततो द्वाभ्यामपि ताभ्यां यथाक्रममुभयोईक्षिणोत्तरपार्श्वयोः कृतसीमाकमिति भवति तयोः सम्बन्धि | यदि वानित्यं कालत्रयेऽपि मदनप्रदानादिना प्रयच्छति कोऽर्थः १ तत्रत्ययुग्ममनुष्याणामुपवेशनाद्युपभोगे For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy