SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ संजय भयो तेर्सिन केवल संभूपरिणामो ॥१॥" तद्भाषाऽभावात् संयमपदरहिताः, शेषाः संसारस्था असंयताः - असंयतपत्र सहिता भवन्ति, न शेषपदसहिताः प्रज्ञा ३२ पद । संयताश्चतुर्द्धा, असंविग्नाः गीतार्थाः, संविग्नाः गीतार्थाः गीतार्थाः संविग्नाः, असंविग्नाः अगीतार्थाश्च । बृ० १७० २प्रक० | वीरेण सद प्रब्रजिते खनामख्याते राजपुत्रे, स्था० ८ डा० ३ उ० । स्वनामख्याते काम्पिल्यराजे, ती० २४ कल्प | उत्त० | सञ्जयशब्दनिक्षेपायाह निर्युकिकृत् निक्खेवो संजइअम्मि चउन्विहे दुविहो उ होइ दव्वम्मि। आगम नोआगमतो, नोआगमओ य सो तिविहो । २६ २ | जाणगसरीरभविए, तबइरिते य से पुणो तिविहो । एगभवियबद्धाउय, अभिमुहओ नामगोए य || ३६३ ॥ संजयनामं गोयं, वेतो भावसंजओ होइ । तत्तो समुट्ठियमि, अज्झयणं संजजं ति ॥ ३६४ ॥ गाथाश्रयं व्याख्यातप्रायम् नवरं 'णिक्खेवो संजइजम्मिति निपन्यासः सायने अर्थात्-पस्येति गम्यते। तथा च तृतीयगाथायां 'संजय नामं गोयं घेतो' इत्युक्तं 'तत' इति सञ्जयादभिधेयभूतात् समुत्थितम् उत्पन्नम् इदम् अध्ययनं सञ्जर्यीयमिति, तस्माद्धेतोरुच्यत इति गाथाश्रयार्थः । इत्युको नामनिष्पन्ननिक्षेपः । ( ६६ ) अभिधानराजेन्द्रः । सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवस्वतः सूत्रानुगं सूत्रधारणीयं तचेदम् कंपिल्ले नयरे राया, उदिन्नबलवाहणे | नामें संजओ नाम, मिगव्वं उवनिग्गए ॥ १ ॥ काम्पियनगरे राजा नृपतिरुदी उद्याबले चतु बागादिकस्य सोऽयमुदा हनः । यद्वा बलं शरीरसामर्थ्य बाहनं गजाश्वादि पदात्युपलक्षणं चैतत् स च नाम्ना - अभिधानेन सञ्जयः नाम इति प्राकाश्ये ततोऽयमर्थः संजयः इति नाम्ना प्रसिद्धां मृगयां मृगयां प्रतीति शेषः, उप-सामीप्येन निर्गतो निष्क्रान्त उपनि र्गतस्तत एव नगरादिति शेषः । इति सूत्रार्थः । , - स च कीडग् विनिर्गतः, किश्च कृतवानित्याहहयाणीए गयाणी, रहाणीए तहेव य । पायताणी महवा, सव्वच परिवारिए । २ ॥ मिए भित्ता हयगओ, कंपिल्लुआ केसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥ ३ ॥ Jain Education International " पाठसिद्धम्, नवरं पदातीनां समूहः पादातं तस्यानीकंकटकं पादातानीकं तेन सुध्यत्ययः प्र एवं पूर्वयांप, महता दृत्समासेन मृगान् शिपया 'कंपिल्लु कसरि ति तस्यैव काम्पिल्यस्य नगरस्य सम्यधिनि केशर नाम्न्युधाने भीतान् - त्रस्तान् सतो मितान् -परमितान् ततेषु मृगेषु मध्ये 'बदेशि व्यथति संजय हन्ति वा शरैरिति गम्यते रसः -- तम्पिशितास्वादस्तत्र मूदिवो रसति इति सूत्रद्वयार्थः । अमुमेवार्थ सूत्र स्पर्शिक नियुक्त्या स्पष्टयितुमाहकंपिलपुरवरम्मि अ नामेवं संजय नरपरिंदो । सो से ए सहिओ, नासीरं निग्गओ कयाइ ॥ ३६५॥ हयमारुढो राया, मिए छुहित्ता केसरुजाये । ते तत्थ उत्तत्थे, महेर रसमुच्छि संतो ।। २६६ ।। गाथाद्वयं प्रतीतमेच, नपरमिह नासीरं-मृगयां प्रति उस्वस्तान् प्रतिभीतानिति गाधाइयार्थः । अत्रान्तरे यदभूत्तदाह सूत्रकृत्अह केसरम्मि उज्जाणे, अणगारे तवोधणे । सज्झायाणजुतो, धम्मभाणं झियायः ॥ ४ ॥ अप्फोवमंडनम्मी, कायई झवियासवे । तस्सागर मिए पासं, बहेई से नराऽहिये ॥ ५ ॥ " अथ - अनन्तरं केशरे उद्यानेऽनगारस्तपोधनः स्वाध्यायः -- अनुप्रेक्षणादिभ्यांनधर्मध्यानादि ताभ्यां यु-यथाकाले तदासेवकतया सहितः स्वाध्याययानोत एव धर्मध्यानम्-- आशाविजयादि भियायति ध्यायति चिन्तयति क १- अप्फोवडवम्मि " तिवृचाचाकी, तथा च वृद्धाः अष्फोय' इति किमु भ पति-आरती गुदगुल्मलता इत्यर्थः म एडपे - नागवल्ल्यादिसम्बन्धिनि ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानमतिशयस्यापकम् अमिय लिपिया निर्मूलिता साधवाः कर्मचग्धदेतो हिंसा न स तथा तस्य इत्युक्तविशेषणान्वितस्यामगारस्य पार्श्वसमीपमिति सम्बन्धः, श्रागतान् प्राप्तान् भृगान् 'बहेद्द ' ति विध्यति हन्ति वा स इति सञ्जयनामा नराधिपः- राजेति सूत्रद्वयार्थः । 6 अमुमेवार्थ सविशेषमाह नियुक्लिड अह केसरमुजणे, नामे गद्दभालि अणगारो । फोवमंडवम्मि अ, कायइ काणं विप्रदोसो | ३६७ | 'अहे ' ति गाथा व्याख्यातप्रायैव । नवरं नाम्ना श्रभिधानेन गामेत्यर्थः ऋषियति पिता क मदेतुभूता हिंसादयो येन स तथा । 4 4 पुनस्तत्र यदभूत्तदाह सगो राया, खिप्पमागम्म सो तहिं । For Private & Personal Use Only हुए मिए उपासित्ता, अणगारं तत्थ पासइ ॥ ६ ॥ श्रथ-अनन्तरम् अश्वगतः - तुरगारूढो राजा क्षिप्रं - शीघ्रमागत्य 'स' इति सञ्जयनामा तस्मिन् यत्र मण्डपेस भगवान ध्यायति हतान् विनाशितान् वान् तुशब्द एवकारार्थस्ततो मृगानेव; न पुनरनगारमित्यर्थः ' पालित' त्ति ह वा अनगारं - साधुं तत्र इति--तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः । www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy