SearchBrowseAboutContactDonate
Page Preview
Page 1250
Loading...
Download File
Download File
Page Text
________________ हिंडग अभिधानराजेन्द्रः। यत कार्य योग्येन, केवामिस्थत पाह-आयरिश्रगिला- जड़े महिसे चारी, मासे गोणे अतेसि जावसिभा। साहुणए' प्राचार्यग्लानमाधूर्णकानामर्थाय नित्यमेव कार्य | एएसिं पडिबक्खे, चत्तारि उ संजया हुंति।। २३८॥ भवति इति नियुक्तिगाथेयम् । इदानी भाष्यकारो व्याख्यानयति, तत्र'चमढण' ति जहा एक महाबीयं परिसूअं, तत्थ य चारीमो माणाविहाव्याख्यानयज्ञाह ( दारगाहा) श्रो अस्थि , तंजहा-जइस्स-हस्थिस्स जाबोर सा तत्थ पुन्धि पि वीरमणिश्रा, छिका छिक्का पहावए तुरिअं। । अस्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ भरिश. प्रासस्स महुग जोग्या सावि तत्थ अस्थि, गोणस्स सुयंधा साचमढणाएँ सिना,संतं पि न इच्छए घेत्तुं ।१२४(भा.)। जोग्गा साधि तत्थ अस्थि । तं च रायपुरिसेहि रक्सिज्जा । जहा काचित् वीरसुणिमा केणइ प्राहिंडहल्लेणं तित्तिर ताणं चच जहाईणं, जह परं कारणे घसिया भाणेति , प्रह मयूराईणं गहणे छिक्कारिया तित्तिराईणि गिण्हेर, एवं पुण तं मोकलयं मुचा ताई पट्टणगोणेहिं गामगोण चमपुणे तित्तिराईहिं विणा वि सो छिछिक्कारेर सा य प- विजा चमढिए अतस्सि महापरिसूप ताणं रायकराणं जड़ाहावित्रा जया न किंचि पेच्छा तया विअग्पिा संती ईणं असुरुवा चारी ण लम्भा विध्वंसितत्वात् गोधनस्तस्य । कज्जे विन धावति । एवं सहयकुलाई अण्णमरणेहिं च- एवं सहयकुलाणि वि जान रक्खिजंति ततो अन्नमहिं चमढिजंताई पोयणे कारणे समुप्पण्णेऽवि संतं पिन देति ।। मदिज्जनि, तेसु चमढिएसुजं जडाइसम्भावपाहुणयाण पाउकिं कारणं ', जतो अकारणा एवं निचोड्याणि तेण ग्गं तं न देति । इदानीमक्षरार्थ उच्यते-जडो-हस्ती महिषः कारणे समुप्पराणे विन देति ति । इदानी गाथाऽक्षरार्थ प्रसिद्धस्तयोरनुरूपांचारी यावसिका-घासवाहिका वदति, उच्यते-पुनरपि वीरशुनी छीत्कृता छीत्कृता प्रधावति तथा अश्वस्य गोणो-बलीबर्दस्तस्य च चारीमानयन्ति त्वरितं, पुनश्चासौ अलीकचमढणतया सिन्ना-विधान्ता | यावसिकाः । एतेषां-जहादीनां प्रतिरूपः-अनुरूपः पक्षः सदपि मयूरादि नेच्छति ग्रहीतुम् । प्रतिपक्ष तुल्यपक्ष इत्यर्थः , तस्मिन् चत्वारः संयताः प्रा. (भा०) एवं सङ्ककुलाई, चमढिअंताई ताई भोहिं। घूर्णका भयन्ति। निच्छति किंचि दाउं,संतं पि तयं गिलास ॥१२॥ इदानीमेतेषामेव जडादीनां यथासङ्गयेन भोजनं प्रतिपाश्यसुगमा। "चमढण" त्ति गये। नाह“दव्वक्त्रय" त्ति व्याख्यायते जडा वा तं वा, सुकुमारं महिसिनो महुरमासो। दव्वक्खएण पंतो, इत्थि घाएज कीस ते दिमं ।। गोणो सुगंधदब्वं,इच्छइ एमेव साहू वि ॥१३१।। (भा०) भहो हट्ठपहट्ठो,करेज मनं पि समणट्ठा ॥१२६।। (भा०)। सुगमा । नवरं साधुरप्येवमेव द्रष्टव्यः-तत्थ पढमो पाहुबहूनां साधूनां घृतादिद्रव्य दीयमाने तद्रव्वक्षयः संजा-| खसाह भणह-जं मम दोसीणं प्राहगं या जिभ या लग्भा तस्ततस्तेन द्रव्यक्षयेण यदि प्रान्तो गृहपतिस्ततः खियं | तं चेव पाणेहि, तेण पय भणिते किं-बोसीणं व माणिघातयेत् , एतच्च मणति-किमिति तेभ्यः-प्रजितेभ्यो | अब्ध ,न घिससेणं तस्स, सोहणं तस्स भाणेयव्यं । वितिम्रो दत्तम् ? । “वव्वक्सर" ति गयं ॥ उग्गमो विप्रन सुज्झे' | पाहुणसाह भणइ-वरं मे गहरहियावि पूपलिया सुकुमाला ति व्याख्यायते, तत्राह- भहो हट्ठपहट्ठो करेज अन्नं पि| होउ । ततीश्रो भणति-मधुरं नवरि मे होउ चउत्थो भणतिसाहूणं' भद्रो यदि गृहपतिस्ततो दत्तमपि मोदकादि पु- निप्पडिगंधं अंबपाणं वा.जोउ । एवं ताणं भणताणं जं जोग्गं नरपि कारयेत् । " उग्गमोऽवि व न सुज्झ " सि गयं ।। तं सवयकुलेहिनो वि सेसयं प्राणिजइ । एवमुक्ने सत्याह परः"गच्छम्मि निययकजं पायरिए" त्ति व्याख्यानयत्राह यस्मादेवं तस्मान्न कदाचित्केनचित्प्रवेष्टव्यं प्राघूर्णकागमनमः मायारेणुकंपाए, गच्छो भणुकंपिनो महाभागो। स्तरेण श्रावककुलषु , यदैव प्राघूर्णका प्रागमिष्यन्ति तदैव गच्छाणुकंपयाए,अब्बोच्छित्ती कयातित्थे।१२७(भा०) तेषु प्रवेशो युक्तः । एवमुक्ने सत्याहाऽऽचार्यःसुगमा । एवं च पुणो ठविए,अप्पविसंते भवे इमे दोसा। इदानीं "गिलाण" त्ति व्याख्यायते वीमरण संजयाणं,विसुक्खगोणी अमारामो ॥१३२॥ (भा०)परिहीणं तं दवं,चमढिजंतं तु अप्पमहि । एवं च पुनः ‘ठविते' स्थापिते स्थापनाकुले यदि सर्वथा न परिहीमम्मि य दब्बे,नत्थि गिलाणस्सणं जोग्गं ।१२८। प्रवेशः क्रियते तदेते दोषाः । अपविशत्सु एत दोषाः-'बीससुगमा। रणसंजयाण' विस्मरण संयतविषयं तेषां श्रावकाणां भवति तथा चात्र राम्तो द्रष्टव्यः तत्र च विशुष्कगोण्या-गया पारामेण चटाम्नः । जंहा चत्ता होंति गिलाणा, आयरिया बालवुड्सेहा य । एगम्स माणस्म गोणी सा कुंडदोहणी.ताहे सो चितेतिखमगा पाहुणगा वि य,मजायमइकमंतेणं॥१२६॥(भा०) एमा गावी बहुअं खीरं देह मज्मय मासगा पगरण होहिति। सारक्खिया गिलाणा, पायरिया वालवुडसेहा य ।। तो अच्छउ ताहचेव एकबारिश्राए दुहिज्जति । एवं सो न दुहति । ताहे सातण कालेण विसुक्का तदिवस बिंदु पिन दे.' खमगा पाहुणगा वि य,मआयं ठावयंतेणं ॥१३०॥(भा०)। । एवं संजया तसिं सडाणं प्रणल्लिअंता तसि सहाण पम्हुसुगमे। हा ण चेव जाणति किं सजया अस्थि न था ?.तेवि संजय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy