SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ (१२१७) अभिधानराजेन्द्र। सुं' पृथग् वसतिर्भवति । तथा यदि च ते वास्तव्याः सा- 'चेहए' त्ति चैत्यानि च वन्दन्ते, तत्रच 'पाहुडिअमेत्तं घवः 'सहू' समस्ततो 'वियरे 'त्ति भिक्षामटित्वा प्रा-| गिराहन्ति' ति प्राभूतिकामात्र यदि सत्र लभ्यते ततो गृहघूर्णकेभ्यः प्रयच्छन्ति । म्त्येव । अथाचार्यप्रायोग्यं लभ्यते प्रचुर चा लभ्यते ततः तिराई एकेण सम, भत्तट्ठो अप्पणो अवडं तु। 'पाउग्गपउरलंभे सति' इदमुच्यते-'ण ऽम्हे' त्ति न वय माचार्यप्रायोग्यग्रहणे नियुक्ताः, किन्त्वन्ये । एवमुक्ने श्राधपच्छा इयरेण सम,आगमणविरेगु सो चेव ॥६६(भा०) कोऽप्याह-'किं वा न भुजंति ' ति किं भवद्भिनीतं न अथ तत्र त्रय प्राचार्या भवन्ति, द्वावागन्तुको एको वा- भुञ्जते प्राचार्याः ?, एवं निर्वन्धे सति त एव गृह्णन्ति । स्तव्यः तदा 'एकेण समं' ति एकेनागन्तुकाचार्यप्रवजि कियत्पुनर्गृहन्तीत्यत पाहतेन सह वास्तव्यः पर्यटति । तावद्यावद् भत्तट्रो 'त्ति एकस्य प्राघुर्णकाचार्यस्य भक्ताओं भवति-उदरपूरणमात्रमित्य गच्छस्स परीमाणं, नाउं घेत्तुं तो निवेयंति । र्थः, अतः अपणो अवह तु ' ति आत्माचार्यार्थ चाऽसौ गुरुसंघाडग इयरे, लद्धं नेयं गुरुसमीवं ॥१०२॥(भा०) वास्तव्यः 'अवहूं तु' अर्धधवमात्रं श्रावककुलभ्यो गृह्णा- गच्छस्य परिमाणं ज्ञात्वा गृह्णन्ति, गृहीत्वा च ततो निति । 'पच्छा इयरेण सम' ति पश्चादितरेण द्वितीयागन्तु वेदयन्ति, कस्मै ?, श्रत श्राह-गुरुसंघाटकाय, यदुताचाकाचार्यप्रवजितन समं पर्यटति । तत्रापि भक्तार्थों यावद्भव र्यप्रायोग्यमन्येषां च गुडघृतादि लब्धं प्रचुरम् , ' इयरे व' ति प्राघूर्णकस्य तावत्पर्यटति, आत्मनश्वार्द्धध्रवमात्र गृहा त्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्घाटकेभ्यो निवेदयति, 'मा बच्चह' त्ति मा बजत गृहीत गुरुयोग्य, ततश्च लति, एवं पूर्णो ध्रयो भवति वास्तव्याचार्यस्य । 'भागम ब्धमात्रमेव तद् गुरुसमीपं नेतव्यम् । ण ' ति एवं ते पर्यटित्वाऽऽत्मीयायां वसतो आगमनं कुचन्ति । 'विरेगु सा चेव 'त्ति स एव · विरेगो' विभजन __ तथा चाहथावककुलेषु, योऽसौ भिक्षामटद्भिः कृतः, न तु पुनर्वसति एगागिसमुद्दिसगा, भुत्ता उ पहेणएण देठंतो । कायाम् आगतानां भवतीति ।"असति बसही' चीसुं, राइ- हिंडणदब्यविणासो, निद्धं महुरं च पुव्वं तु॥१०३(भा०) णिए वसहि भोयणग्गम्म । असहू अपरिणया वा, ताये वीसुं __'एगागिसमुद्दिसगा' ये न मण्डल्युपजीविनः पृथग् भुञ्जते, सह वियरे ॥१॥"त्ति यो विधिरुनः, अयं च द्वितीया- व्याध्याद्याकान्ताश्च । तेषां भुक्तानां सतां पश्चादानीतं नोपद्याचार्येयध्यागतेषु द्रष्टव्य इति । एवं तावद्विशतक्षेत्र- युज्यत , अत्र च 'पहेणपण दिटुंतो' " काले दिएणस्स यत्र साधुषु तिष्ठत्सु यो विधिः स उलः । पहे-णयस्स अग्यो न तीरए काउं । तस्सेव अथकपणाइदानीमविहृते क्षेत्रे साधुरहिते च यो मियस्स गेएहंतया नन्थि ॥१॥" तथाऽऽनयनेऽयमपरो दोविधिस्तत्प्रतिपादयन्नाह पः-येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविना शो भवति, कथञ्चित्प्रमादात्पात्रकविनाश सति क्षीरादि च चइअवंदनिमंतण, गुरूहि संदिट्ठ जो वऽसंदिहो। विनश्यत्येव । तथा 'निद्धमहुराई पुब्बि' यदुक्मागमे तश्च निबंध जोगगहणं,निवेय नयणं गुरुसगासे।१००(भा०) कृतं न भवति । “सरिण" ति दारं गयं । एवं विहरन्तः क्वचिहामादौ प्राप्ताः, तत्र च यदि स इदानीं सार्मिकद्वार प्रतिपादयन्नाहकशी विद्यते ततश्चैत्यवन्दनार्थमाचार्यों व्रजति, ततश्च धा- भ (भु) त्तट्ठिा श्रावस्सग, सोहेउं तो अइंति अवरहे । वको गृहागतमाचार्य निमन्त्रयति, यथा-प्रायोग्यं गृहाण अब्भुट्ठाणं दंडा-इयाण गहणेकवयणेणं ॥२१॥ ततश्च यो गुरुसंदिष्टः स गृह्णाति । 'जो वऽसंदिट्टो' ति यो इदानीं ते साधर्मिकसमीपे प्रविशन्तः 'भ (भु) त्तट्रि'त्ति वा असंदिष्टः-अनुक्नः स वा गृद्धाति श्रावकनिबन्धे भुक्त्वा तथा 'श्रावस्सग सोहेउ' ति आवश्यकं च कायिकोसति । एतदुक्तं भवनि-योऽसावाचार्येण संदिष्टः स याव चारादि शोधयित्वा-कृत्येत्यर्थः,अतोऽपराहसमये पागच्छमागच्छत्येव तावत्तेन श्रावकेणान्यः सहाटको रणः, सच निर्वग्धग्रहणे कृते सति योग्यग्रहणं-प्रायोग्योपादानं क न्ति,येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति । वा स्तव्या अपि कुर्वन्ति,किमित्यत पाह-'अब्भुट्ठाणं 'ति तेषां रोति । ततश्च 'निवेयणं' ति अन्येभ्यः सवाटकेभ्यो नि- | प्रविशतामभ्युत्थानादि कुर्वन्ति , 'दंडादियाण गहणं ' ति वेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न दण्डकादीनां ग्रहणं कुर्वन्ति,कथं ?-'एगवयणेणं' ति एकेनैव तत्र भवद्भिः प्रवेष्टव्यम् । ततश्च · नयणं गुरुसगासे' त्ति वचनेन उक्नाः, सन्तः पात्रकादीन् समर्पयन्ति, वास्तव्ये नोक्ने तत्प्रायोग्यं गृहीत्वा गुरुसमीपं नयति तत्क्षणादेव येना मुश्चस्खेति ततश्च मुञ्चन्ति । अथ न मुञ्चत्येकवचने ततो सावुपभुङ्ग इति । न गृह्यन्ते, मा भूत् प्रमाद इति । इदानीं यदुक्तं प्राक् “ अविहरिअविही इमो खुडुलविगिट्ठतेणा, उएहं पावरगिह तेण उ पए वि । होति" त्ति तद्वयाख्यानयन्नाह पक्खित्तं मोत्तूणं, निक्खिवमुक्खित्तमोहेणं ॥२१२॥ अविहरिश्रमसंदिट्ठो, चेइय पाहुडिअमेत गएइंति।। यदा तु पुनस्तैः साधुभिरभिप्रेतो ग्रामः स क्षुल्लकः; न तत्र पाउग्गपउरलंभे,नऽम्हे किंवा न भुजंति ?।१०१(भा०)| भिक्षा भवति ततश्च प्रत्युषस्येवागच्छन्ति, विगिट्ट 'ति अविरत प्रामादौ असंदिष्टा एव सर्वे भिक्षार्थ प्रवि-| विकृष्टमध्वानं यत्र सार्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागटाः, तत्र च भिक्षामटन्तः श्रावकगृहे प्रविष्टाः, तत्र च। मछन्ति 'तेण' ति अथ ततः अपराहे भागच्छतां स्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy