SearchBrowseAboutContactDonate
Page Preview
Page 1242
Loading...
Download File
Download File
Page Text
________________ .(१२१५.) हिंडग नाभधानराजेन्द्रः। वल देति "एवं च सांगारिका रुष्टाः सन्तो वसतिं न प्रय इदानी ‘मग्गरमे 'त्ति व्याख्यायने- च्छन्ति, तंत्र ग्रामें जं वस" ति ग्रहणाकर्षणादि कुर्वन्ति । फिडिए अप्लोमारण, तेण य राो दिया य पंथम्मि । इदानीं तस्माद् ग्रामादन्यत्र ग्रामे भोजन । साणाइ वेसकुत्थित्र, तवोकणं मूसिवा जं च ।।१६४॥ 4. "गृहीत्वा गन्तव्यं, तत्र चैते दोषाः। भोरण वेयणाए, न पेहए थाणुअंटायाए। 'फिडिए' ति विकालवेलायां वसतिमाणे अन्वेषणे 'फिडितः' भ्रम्रो भवेत् , नत्र अन्योऽन्य-परस्परतः हरियाइ संजमम्मि अ, परिगलमाणेण छक्काया ॥१०॥ 'भारण' संशब्दनं तच्छुत्वा स्तेनका रात्रौ मुषितुमभिलउपधिभिक्षाभारेण या वेदना सुवेदना वा तया न पहर' या निहित त्ति न पश्यति स्थाणुकण्टकादीन् , ततश्चान्मविराधना भवति, हरियाई' ति संयमविषया विराधना ईर्यादि, तथा तस्तान भमणान् मुष्णन्ति 'साणादि' ति रात्री वस तेरम्वेषणे श्वादिर्दशति । 'मग्गणे' ति भणिग्रं, वेसपरिंगलमाने च पानादौ षट्कायविराधना भवति । थिदुगुंछिए' ति व्याख्यायतेऽवयवः,तत्राह-'वेसकुत्थिन तथा चैते चान्यत्र प्रामे गच्छता दोषा भवन्ति तवाचणं मूसिगा चेव' रात्री वसतिलाभे न जानन्तिः किसावयतेणा दुविहा,विराहणा जा य उवहिणा उ विणा । मेतत्स्थानं वेश्यापाटकासन्नमनासनं वा, ते चान्धवानातणअग्गिहणसेवण, वियालगमणे इमे दोसा ॥१६१।। स्तस्यां वसतो निवसन्ति, तत्र चायं दोषः-वेश्यासमीप श्वापदभयं भवति, तथा 'तेणा दुविहा भवन्ति'-शरीराप- चसतां लोको भणति,अहो तपोवनमिति । कुत्सितछिम्पकाहारिणः, उपध्यपहारिणश्च । 'विराहणा' जा" य उबहिणा उ | दिस्थानासन्ने लोको ब्रवीति-स्वस्थाने मूषिका गताः, एतविणा' या च उपधिना-संस्तारकादिना विना विराधना ऽप्येवंजातीया एव । सित्थिकुच्छिते' त्ति गतम् । स्वाभवति, का चासो ?-'तण अग्गिगहणवणा' यथासंख्य ध्यायद्वारं व्याख्यातमेव द्रष्टव्यम् ।... तृणानां ग्रहणे संयमविराधना, अग्नेश्च सेबने संयमविराधने इदानीं 'संथार' त्ति व्याख्यायतेति । द्वारम् । एवं तावद्ध ह्यतो भुञ्जानानामन्यग्रामे च गच्छ अप्पडिलेहिअकंटा-बिलम्मि संधारगम्मि आयाए । तां दोपा व्याख्याताः । इदानीं तु यदुनमासीचोदेकेन यदुत | छक्कायसंजमम्मि अ, चिलिणे सेहऽनहाभावो ॥१६॥ विकाल प्रवेष्टुं युज्यते तन्निरस्यत्राह-'बियालगम (ह) ण इमे दोसा' विकालगमने वसतौ एत-वक्ष्यमाणलक्षणा दोषा | अप्रत्युपक्षितायां वसती कण्टका भवन्ति, बिल बा । तत्र भवन्ति । ते चामी संस्तारक क्रियमाणे 'श्रायाए ' त्ति आत्मविराधना भवति 'छक्काय' ति षटकायस्यापि अप्रत्युपेक्षितवसतौ स्वपतः पविसणमग्गणठाणे, वेसित्थिदुगुंछिए य बोद्धव्वे । 'संजमम्मि' ति संयमविषया विराधना भवति । 'चिलिसज्झाए संथारे, उच्चारे चेव पासवणे ॥ १६२॥ णे' त्ति तथा चिलीनम्-अशुचिकं भवति, तस्मिश्च सहस्य 'पविसस्य'त्ति तत्र ग्राम विकाले प्रविशतां ये दोषास्तान् जुगुप्सया अश्रुतार्थस्यान्यथाभावः-उन्निष्क्रमणादिर्भवति । वक्ष्यामः, 'मग्गण' त्ति वसतिमार्गणा अन्वेषणे च विकालंब- 'संथार' त्ति गयं । लायां ये दोपास्तान् वक्ष्यामः । 'ठाण वेसिथिदुगुंछिए अ' इदानीम् ' उच्चारपासवणे' त्ति व्याख्यायतेइत्यतद्वक्ष्यतीति विकालंबलायां बोद्धव्य-क्षेयम् । 'सज्झाए' कंटगथाणुगवाला-विलम्मि नइ वोमिरेज आयाए । त्ति स्वाध्यायम् अप्रत्युपेक्षितायां वसतौ अगृहीते काले संजमो छकाया, गमणे पत्ते अइंते य ॥१६६।। कुर्वता दोषः, श्रथ न करोति तथाऽपि दोषः हानिलक्षणः । अप्रत्युपेक्षितायां वसतो कण्टकस्थाणुव्यालाबिल-समा'सार'त्ति अप्रत्युपेक्षितायां घसती संस्तारकभुवं गृह्णतः संयमात्मविराधनादोषः । 'उच्चारे' ति अप्रत्युप्रेक्षितायां कुले प्रदशे व्युत्सृजत श्रात्मविराधना भवति, संजमओ' त्ति संयमतो विराधना षट्कायोपमर्दे सति रात्रौ भवति । बसती स्थगिडलेवनिरूपितेषु व्युत्सृजना दोषः, धारण ऽपि दोषः 'पासवणे' ति अप्रत्युपेक्षितषु स्थण्डिलेषु व्युत्सृजतो 'गमण' त्ति कायिकाव्युत्सर्जनार्थ गमने दोषाः पत्ते 'त्ति दोषः, धाग्यतोऽपि दोष एव । 'कायिकाभुवं प्राप्तस्य व्युत्सृजतः 'अयंते य' ति पुनः का यिका व्युत्सृज्य वसतिं प्रविशता पदकायोपमर्दो भवतीति । इयं द्वारगाथा, इदानीं प्रतिपदं व्याख्यायते अथ तु पुनर्निराधं करोति ननश्चैत दोषा भवन्निसावयतेणा दुविहा,विराहणा जा य उबहिणा उ विणा । मुत्तनिरोहे चक्खू, बच्चनिराहेण जीवियं चयई । गुम्मिअगहणाऽऽहणणा, गोणाईचमढणा चेव ॥१६३।। उडनिरोहे कौटुं, गेलनं वा भवे तिसु वि ॥१७॥ विकाले प्रविशतां ग्राम श्वापदभयं भवति । स्तना द्विप्रकाराः-शरीरस्तेना, उपधिस्तेनाश्च । तद्भयं भवति विकाले सुगमा। 'उच्चारपासवगि' त्ति गयं । प्रविशताम् , विराधना या च उपधिना विना भवति अग्नि इदानीमपवाद उच्यतेतृणयोग्रहणसेवनादिका, सा च विकाले प्रवेशे दोषः । 'गु- जइ पुण वियालपत्ता, पए व पत्ता उवस्मयं न 'लभे । म्मिय' ति गुल्म-स्थानं तद्रक्षपाला गुल्मिकास्तै ग्रहण- सुन्नवरदे उले वा, उजाणे वा अपरिभोगे ॥१६॥ माहननं च भवति विकाले प्रविशतामयं दोषः। 'गोणादि- र्याद पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवलायां चमढणा' बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेश | घसतौ प्रविशतां प्रमादकृतो दोषो न भवति , ' पा व पत्तं' दोषः । " पविसणे" त्ति गयं । । ति प्रागय प्रत्यूषस्येव प्राप्ताः- किन्तु उपाश्रयं न लभन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy