SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ हिंडग अभिधानराजेन्द्रः। हिंडग गच्छन्ति यत्र गच्छः सुखन वसितुं याति. स्तेनाश्च यत्र न | इदानीमपराह्ने भिक्षावेला प्रतिपादयन्नाहसन्ति , यत्र व्याला तथा स्वापदान सन्ति-स्थापदभुज- चरिमे परितावियपे-ज जूस भाएस अतरणट्ठाए । गादयो न सन्ति, 'पचापाय'त्ति एकस्मिन् पथि गच्छता एकेकगसंजुत्तं, मत्तटुं एकमेकस्स ॥ १४८ ।। दिवा प्रत्यपायः, अन्यत्र रात्रौ प्रत्यायः, ततो निरूप्य गम्त-| चरिमे-चरमपौरुष्यामटम्ति, सत्र च परितलितानि पेया व्यम् । 'जाणविहि' त्ति अयं गमनविधिः । यूपश्च यदि लभ्यते ततः 'एस'त्ति प्राघूर्णकः 'अतरण' त्ति कथं पुनस्ते वजन्तीत्याह ग्लानस्तदेषामर्थाय भवति , ततश्च तत्प्रधानम् । एवं तेऽटिसुत्तत्थं प्रकरिता, भिक्खं काउं अइंति अवररहे । त्या 'भत्तटुं' ति उदरपूरणमेकस्यानयन्ति, कथम् -'एकेबिइयदिणे सज्झाओ, पोरिसिप्रद्धाइ संघाडो ॥१४४॥ कगसंजुत्तं' एकः साधुरेकेन संयुक्तो यस्मिन्नानयने तदेकैकसूत्रपौरुषीम् अर्थपौरुषी चाकुर्वन्तो व्रजन्ति तावद्यावद संयुक्तमानयन्ति, 'एकमेकस्स' त्ति. परस्परस्य आनयन्ति, भिमतं क्षेत्र प्राप्ता भवन्ति , पुनश्च ते किं कुर्वन्तीत्यत पा एतदुक्तं भवति-द्वौ साधू अटतः एक प्रास्ते प्रत्युषसि पुनह-'भिक्खं काउं अति अवररहे' भिक्षां कृत्वा-त द्वितीयवेलायां तयोईयोर्मध्यादेक प्रास्ते अपरः प्रयाति प्रथदासनग्राम तद्वहिर्वा भक्षयित्वा पुनश्चापहाहे प्रविशन्ति, मव्यवस्थितं गृहीत्वा , तृतीयवेलायां च यो द्वितीयवेलाय ततो वसतिमन्वेषयन्ति , लब्धायां च बसती कालं गृही रक्षपालः स्थितः स प्रथमस्थितरक्षपालेन सह व्रजति, इतस्वा द्वितीय दिवसे किञ्चिन्यूनपौरुषीमात्रं कालं स्वाध्यायं रस्तु येन वारद्वयमटितं स तिष्ठति । एवमेव एषां त्रयाणाकुर्वन्ति । पुनश्च 'पोरिसिश्रद्धाइ संघाडो' 'पोरुसिश्रद्धा. मेकैकस्य सहाटककल्पनया पर्यटनं श्योर्योजनीयम् । प' पौरुषीकाले सहाटकं कृत्वा भिक्षार्थे प्रविशन्ति, अथ एवम्- . वा-स्वाध्याय कियन्तमपि कालं कृत्वा 'पोरुसिअखाए' ओसह भेसज्जाणि अ, कालं च कुले य दाणमाईणि । अर्द्धपौरिष्यामित्यर्थः, सकाटकं कृत्वा प्रविशन्तीति। सग्गामे पेहिता, पेहंति ततो परग्गामे ॥ १४६ ॥ इवानी ते सहाटकेन प्रविष्टास्तत् क्षेत्रं त्रिधा एवम् औषधं-हरीतक्यादि, भेषजं-पेयादि , पतच प्रार्थविभजयन्ति, एतदेवाह नाद्वारेगा प्रत्युपेक्षते , कालं च ' त्ति कालं प्रत्युपेक्षते , 'कुले खेत्तं तिहा करेत्ता, दोसीणे नीणिअम्मि ण वयंति । य दाणमाईणि' कुलानि च दानश्राजकादीनि, “ दाणे अहि. भएणो लद्धो बहुओ, थोवंदे मा य रूसेजा ॥१४॥ गमसद्धे" एवमादि, पतानि कुलानि प्रत्युपेक्षते । एतानि च स्वप्रामे 'पेहेत्ता' प्रत्युपेक्ष्य ततः परप्रामे प्रत्युपेक्षते। क्षेत्रं त्रिधा कृत्वा-त्रिभिर्भागैर्विभज्य एको विभागः प्रस्युषस्येव हिण्ड्यते, अपरो मध्याहे हिरड्यते, अपरोऽप चोयगवयणं दीहं, पणीयगहणे य नणु भवे दोसा । राहे. एवं ते भिक्षामटन्ति । 'दोसणे नीणियम्मि उ वदं- जुञ्जइ तं गुरुपाहुण-गिलाणगट्ठा न दप्पट्ठा ॥ १५ ॥ ति''दोसीणे' पर्युषिते आहारे निस्सारिते सति बद- चोदकवचनं, किमित्यत आह-दीहं' दीर्घ भिक्षाटनं कुन्ति-'अरणो लडो बहुओ' अन्य आहारो लब्धः प्रचुरः, वन्ति ते 'पणीयगहणे' त्ति स्नेहबद्रव्यग्रहणे च ननु भवन्ति ततश्च 'थोव दे ' ति स्तोकं ददस्व-स्वल्पं प्रयच्छ , दोषाः। प्राचार्यस्त्वाह--'जुज्जति तं' युज्यते तत्सर्व दीर्घ 'मा य उसज्ज' ति मा वा रोषं ग्रहीष्यस्यनादरजनि- भिक्षाटनं यत् प्रणीतग्रहणं च , यतः 'गुरुपाहुणगिलाणगट्टा' तम् , एतच्चासी परीक्षार्थ करोति, किमयं लोको दानशी गुरुप्राघूर्णकग्लानार्थमसौ प्रत्युपेक्षते न दार्थ, न चात्मार्थ लो? न वेति। प्रणीतादेग्रहणमिति । अहव ण दोसीणं चिन, जायामो देहि दहि घयंखीरं। जइ पुण खद्धपणीए, अकारणे एकसि पि गिरहेजा। खीरे घयगुलपज्जा, थावं थोवं च सव्वत्थ ११४३॥ तहिअं दोसा तेण उ, अकारणे खद्धनिद्धाई ॥१५॥ अथवा-एतदसौ साधुब्रवीति-न वयं दासीण चिन' | यदि पुनः खद्धं-प्रचुरं प्रणीतं-स्निग्धम् , एतानि अकारणे याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, सकृदपि गृह्णीयात् 'तहिमं दोसा' ततस्तस्मिन् ग्रहणे दोषा तथा क्षीरे लब्धे सति गुडं घृतं पेयां ददस्व । सर्वत्र- भवेयुः । किं कारणम् ?-यतः 'तेण उ' तेन-साधुना सर्वेषु कुलेषु स्तोक स्तोकं गृह्णन्ति ते साधवः, एवं तावत्प्र- 'अकारणे खद्धनिद्धाई' अकारण-कारणमन्तरेणैव ' खडाई' त्युषसि भिक्षाटनं कुर्वन्ति । भक्षितानि स्निग्धानि-नेहवन्ति द्रव्याणि, अथवा-अकारणे अधुना मध्याह्वाटनविधिरुच्यते 'खजनिद्वाई' प्रचुरनिग्धानि नेनासवितानीति। मज्झण्हि पउरभिक्खं, परिताविअपिज्जजूसपयकढिरं । एवं रुहए थंडिल बसही, य देउलिअसुमहमाईणि । अोभट्ठमणोभट्ठ, लब्भइ ज जत्थ पाउग्गं ॥१४७।। पाभोगमणुष्मावण,वियालणे तस्स परिकहणा १५२।। मध्याह्ने प्रचुरा भिक्षा लभ्यते 'परिताविय' सि परित एवम्-उक्लन प्रकारेण 'रुचिए' ति रुचिते' अभीष्टे क्षेत्रे लितं सुकुमारिकादि, तथा पेया लभ्यते, जूषः पाटलादेः, सति 'डिल' ति नतः स्थरिडलानि प्रत्युपेक्षन्ते, येषु मृतः [पटोलादः] तथा पयः-कथितम् 'पोट्ठभणोभटुं लम्भति' पा H परिठाप्यते महास्थरिडलं 'वसहि' ति वसति निरूपयन्ति । प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' यद्-वस्तु यत्र क्षेत्रे १-एवमित्यधिकमपि पुस्तकानुरेधात् टीकाकृता न्यासयातत्वा मूले एवं प्रायोग्यम्- तदित्थंभूतं क्षेत्र प्रधानमिति । गृहीतम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy