SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ (१९६१) हरिएस अभिधानराजेन्द्रः। हरिएम म्यः किलैवं शक्नोति दातुम् ? , एवं दत्तं सुदत्तमिति च धुएं- प्राचमनादिषु पगमृशन्तः 'पाणाई' नि प्राणयोगात् प्रासंशब्दितमिति सूत्रार्थः । हिनो, यद्वा-प्रकर्षेणानन्तीति वसन्तीति प्राणाः द्वीन्द्रितेऽपि ब्राह्मणा विस्मितमनस दमाहुः-- यादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, 'भूसक्खं खु दीसइ तनोविसेसो , याई' इति भूनाम्-नन् 'भूताश्च तरयः स्मृता 'इतिव न दीसई जाइविसेसो कोई । चनात् , पृथिव्यायेकेन्द्रियोपलक्षणं चैतत् बिहेडयंति' सि विहेटयन्तो-विशेषेण विविधं या बोधमानाः बिनाशयम्न सोवागपुतं हरिएससाई, पत्यर्थः, किमित्याह-भूयोऽपि-पुनरपि . न केवलं पुरा जस्सेरिसा इङ्किमहाणुभागा ।। ३७ ॥ किन्तु विशुद्धिकालेऽपि जलानलादिजीवोपमईतो मम्दाःसाक्षात्-प्रत्यक्ष 'खु' रिति निश्चितं अनधारण या ततः जडाः प्रकुरुथ-प्रकर्षेणोपचिनुथ यूयं , किं तत् ?-पापसाक्षादेय दृश्यते-अवलोक्यते, कोऽसौ ?-तपो-लोक- | म्-अशुभकर्म, अयमाशयः-कुशला हि कर्ममलविलया. प्रसिद्धया ब्रतमुपवासादिर्वा तस्य विशेषे-विशिष्टत्वमाहा. त्मिका तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमतयागनाने स्म्यमिति यावत्तपोधिशेषो, 'न' नैव दृश्यते जातिविशेषो- च यपादिपारे ग्रहजलस्पर्शाविनाभावियेन भूतोपमईहेतुतजानिमाहात्म्यलक्षणः , कोपी' ति स्वल्पोऽपि, किमि- या प्रत्युत कर्ममलोपचयनिबन्धने पवेति नातः तत्सम्भवस्येवमत आह-यतः स्वपाकपुत्रः-चाण्डालसुनो हरि- इति कथं तजेतुकशुद्धिमार्गणं सुष्टते यदेयुः ?, तथा च केशश्वासौ मातअत्यन प्रसिद्धत्वात् साधुश्च यतित्वाद्धरिके- चाचक:-"शौचमाध्यात्मिकं त्यक्त्या, भावसुद्धधात्मकं शुशसाधुः पठ्यते च-'सोवागपुतं हरिएससाहुं ' ति पत्र भम् । जलादिशौचं यत्रेएं, मूढविस्मापकं हि तत् ॥ १." च पश्यतति शपः,कदाचिदन्य एव कश्चिदत आह-यस्ये- इति सूत्रार्थः। रशी-दृश्यमानरूपा ऋद्धिः--देवसन्निधानात्मिका सम्पत् इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदवं महानुभागा सातिशयमाहात्म्या, जातिविशेष हि सति पप्रच्छुःसर्वोत्तमत्वाद् ब्राह्मणजातेस्तद्वतामस्माकमेव देवा वैयावृस्य कहं चरे भिक्खु ! वयं यजामो ?, कुयुरिति भाव इति सूत्रार्थः । पावाइँ कम्माइँ पणुल्लयामो । साम्प्रतं स एव मुनिस्तापशान्तमिथ्यात्वमोहनीयांदया अक्खाहि णे संजय जक्खपूइभा, निव पश्यन्निदमाह कहं सुइदं कुसला वयंति १॥ ४० ॥ किं माहणा ! जोइसमारभंता, कथं-केन प्रकारेण चरि'त्ति “ विभाषा कमि लिङ्ग उदएण सोहि बहिया विमग्गहा । च" इति ( पा० ३-३-१४३ ) लिङि वचनव्यत्यजं मग्गहा बाहिरियं विसोहिं, याचरेमहि-यागार्थ प्रयतैमहि, हे भिक्षा ! मुन ! वयमित्यान तं सुदि₹ कुसला वयंति ॥३८॥ स्मनिर्देशः , तथा यजामो-यागं कुर्मः , कथमिति योगः?" पापानि अशुभानि कर्माणि पुरोपविताऽविद्यारूपाणि.'प'कि' मिति क्षेपे, ततो न युक्तमिदं, यत् माहना-बा. गुल्लयामा' त्ति प्रणुदामः-प्रेरयामो येनेति गम्यते, माख्याहाणा ज्योतिः-अनि समारभमाणाः-प्रस्तावाद् यागकरणतः प्रवर्त्तमानाः; यागं कुर्चन्त इत्यर्थः , उदकेन ज हि-कथय न:-अस्माकं संयतः-पारस्थानेभ्यः सम्यलेन सोहि' ति शुद्धि निर्मलतां 'बहिय 'त्ति बाह्यां, को गुपरतः यक्षपूजित ! यक्षार्चित !, किमुक्तं भवति ?-यो ह्यस्मद्विदितः कर्मप्रणोदनोगायत्वेन यागः स युप्माभिईऽर्थों ? बाह्यहेतुका, यागं हि समारभमाणेजलेन या शु पित इति भवन्त एवापरं यांगमुपदिशन्तु, कदाचिदविशिष्टद्धिार्यते तत्र यागनाने एव तत्वतो हेतुत्येने , तेच मेव यजनमुपदिशदित्याशङ्कयाह-कथं-केन प्रकारेण स्विर्गभयदभिमते यावे एवेति विमार्गयथ-विशेषेणान्येषयथ , शोभनं यजनं कुशला-उक्तरूपा वदन्ति-प्रतिपादयन्ति, किमेवमुपदिश्यत इत्याह-यय मार्गयथ बाह्यां-बाह्यदे नतं ' सुदिटुं कुसला ययंति' ति कुशलमुखेनैव मुनिनासुको विशुद्धिं, न तत् सुदृष्टं सुष्टु प्रेक्षितं कुशलाः दृषितमिति तैरपि पृष्टमिति सूत्रार्थः । तत्त्वविचारं प्रति निपुणा वदन्ति-प्रतिपादयन्तीति मुनिराहसूत्रार्थः। छजीवकाए असमारभंता, यथा चैतत् सुष्टं न भवति तथा स्वत वाहकुसं च जूवं तणकट्ठमारंग, मोसं अदत्तं च अमेवमाणा। परिग्गई इथिउ माण मायं, सायं च पायं उदयं फुसंता। एयं परित्राय चरंति देता ॥४१॥ पाणाइँ भूयाइँ विहेडयंता, षड्जीवकायान्-पृथिव्यादीन् 'असमारभमागा' अनुपमभुजोऽवि मंदा! पकरेह पावं ॥ ३६ ।। ईयन्तः 'मोसं' ति मृषा अलीकभाषणम् - अदर्स चेकुशं च-दर्भ च यूप-प्रतीतमेव तवं च-बीरणादि स्यदत्तादानं चानासेवमाना:-अनाचरन्तः परिग्रहं भूछों काष्ठं-समिदादि तृणकाष्ठम् अनि प्रतीतं सर्वत्र परिगृ खियो-योषितो 'माण' ति मानम्-अहङ्कारं मायां परवइन्त इति शेषः सायं-सध्यायां, चशब्दो भिन्नमस्त- श्वनात्मिकां तत्सहचारित्वात्कोपलोभौच, एतद-अनन्ततपायं' ति प्रातच प्रभाते उदकं-जलं स्पृशन्ता- रो परिप्रहादि परिवाय-परिक्षया सर्वप्रकारं ज्ञात्वा पा , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy