SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ (१९८७) हरिएस अभिधानराजेन्द्रः। हरिएम गाग्रतः स्थातुम् ॥१॥" न चैवमग्न्याधारम्भिषु कोपादिम- | ततश्च घिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् घूसे त्सु च भयत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति , न सकाशे-समीप 'अम्ह' ति अस्माकम् , अपिः सम्भावना. म निश्वयनयमतेन फलरहितं वस्तु सत् , तथा च निश्चयो याम् पसत्-परिदृश्यमानं विनश्यतु-क्यथितत्वादिना यदेवार्थक्रियाकारि तदेव परमार्थमदित्याह, ततः स्थित- स्वरूपहानिमाप्नोतु अन्नपानम्-श्रोदनकाञ्जिकादि, 'न च'मेतत्-'ताई तु 'त्ति तुरवधारण, भिक्रमश्च । ततश्च नैव 'ण' मिति वाक्यालङ्कारे ' दाहामु 'त्ति दास्यामम्ततानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापका- वहे निग्रन्थ ! निष्किञ्चन !, गुरुप्रत्यनीको हि भवान् , न्येव, न तु सुपेशलानि, क्रोधाधुपेतत्वेनातिशयपापहेतुत्या- अन्यथा तु कदाचिदनुकम्पया किश्चिदन्तप्रान्तादि दद्यामा दिति सूत्रार्थः। पीति भाव इति सूत्रार्थः । कदाचित्ते घदेयः-वेदविद्याविदो ययमन एव च ब्राह्मण यक्ष पाहजातयस्तत्कथं जातिविद्याविहीना इत्युक्तवानसीत्याह समिईहि मज्झं सुसमाहियस्स, तुब्भिस्थ भो ! भारहरा गिराणं, गुत्तीहि गुत्तस्स जिइंदियस्म । अटुं न याणाह अहिज वेए । जइ मे न दाहित्थ अहेसणिज्जं, उच्चावयाई मुणिणो चरंति, किमज्ज जन्माण लभित्थ लाभं ?।। १७ ।। ताई तु खित्ताइँ सुपेसलाई ।। १५ ॥ समिनिभिः-ईर्यासमित्यादिभिर्मह्य सुष्टु समाहिनाय-सयूयमति-लोके - भो' इत्यामन्त्रणे भारं धरन्तीति माधिमते सुसमाहिताय गुप्तिभिः--मनोगुप्यादिभिगुप्ताय भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां?-गि जितेन्द्रियायेति च प्राग्बत् , सर्वत्र च चतुर्थ्यर्थे पष्ठी, रा-याचां, प्रक्रमाद्वदसम्बन्धिनीनाम् , इह च भारस्तासां 'यदीत्यभ्युपगमे' 'मे' मा 'मझ' तीत्यस्य व्यवहितत्वात् भूयस्त्वमेव, किमिति भारधग भारवहा वेति उच्यते, य कियां प्रति पुनरुपादानमदुष्टमेव न दास्यथ-म वितरिष्यताऽर्थम्-अभिधयं न जानीथ-नावबुध्यध्धे ?, 'अहिज' थ, 'अथे' त्युपन्यास अानन्तये वा, एपणीयम्-एपणात्ति अर्गम्यमानत्वादधीत्यापि वेदान्-ऋग्वेदादीन् , विशुद्धमनादिकं , किं न किञ्चिदित्यर्थः, 'अज' त्ति अद्य ये तथाहि--'आत्मा चार ज्ञातव्यो मन्तब्यो निदिध्यासि यज्ञास्तपामिदानीमारब्धयज्ञानां.यद्वा-'अज' ति हे श्रार्या ! तव्यः' तथा "कर्मभिर्मेन्युमृपया निषेदुः, प्रजावन्तो द्रवि यशानां 'लभित्थ' त्ति सूत्रत्वालप्म्यम्व-प्राप्स्यध्ये लाभणमन्विच्छमानाः, अथापरं कर्मभ्याऽमृतत्वमानशुः " परेण पुगयप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अभ्यत्र. नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति । वेदा तु तथाविधफलाभावेन दीयमानम्य हानिरव, उक्तं हि-"दहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमति ॥१॥" धिमधुघृतान्यपात्र, क्षिप्तानि यथाऽशु नाशमुपयान्ति । एवनान्यः पन्थाः अयनाये' त्यादिवचनानां यद्यर्थवेत्तारः स्यु मपात्र दत्ता-नि कवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः । स्तत्किमित्थं यागादि कुरिन् ?, ततस्तत्त्वतो बदविद्याविदो भवन्तो न भवन्ति, तत्कथं जातिविद्यासम्पन्नन्येन क्षेत्रभूताः इत्थं तनाले यदध्यापकप्रधान प्राह तदुच्यतस्युः ? । कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह-'उच्चाय के इत्थ खत्ता उपजोइया वा, याई' ति उच्चावचानि-उत्समाधमानि मुनयश्चरन्ति भिक्षा अज्झावया वा सह खंडिएहि । निमित्तं पर्यटन्ति गृहाणि,ये इति गम्यते, न तु भवन्त इव प- एवं खु दंडेण फलेण ता, चनाचारम्भप्रवृत्तयःत एव परमार्थतो वेदार्थ विदम्ति तत्रा कंठम्मि चित्तूण खलिज्ज जो णं ॥१८॥ पि भैक्षवृत्तेरेव समर्थितत्वात् , तथा च वेदानुवादिनः 'चरेद के 'अत्रे' त्येतस्मिन् स्थाने क्षत्रा:-क्षत्रियजातयो वर्गमाधुकारी वृत्ति-मपि म्लेच्छकुलादपि । एकानं नैव भुजीत, सङ्करोत्पमा घा तत्कर्मनियुक्ताः 'उबजोइय' ति ज्योतिषः बृहस्पतिसमादपि ॥ १॥" यदिवोच्चायचानि-विधाविक समीप य त उपज्योतिषस्त एबापज्योतिएका:-अग्निसमीप्रतया नानाविधानि, तपांसीति गम्यते , उच्चवतानि बा पवर्तिनो महानसिका ऋत्विजा वा अध्यापकाः-पाठकाः, शेषनतापेक्षया महावतानि ये मुनयश्वरन्ति-भासेबन्ते, न तु यूयमियाऽजितेन्द्रिया प्रशीला बा, तान्येव मुनिलक्षणानि । तया उभयत्र या विकल्प 'सहे ' ति युक्ताः कः ?-'ख रिडकैः' छात्रैः, ये किमिन्याह-एन-श्रवणकं दराडेनक्षत्राणि सुपेशलानीति प्राग्यदिति सूत्रार्थः । वंशयष्ट्यादिना फलेन-यित्वादिना 'ते' ति हत्याइत्थमध्यापकं यक्षण निर्मुखी कृतमवलोक्य तच्छात्राः प्राहु: ताडयिन्या. यद्वा-' दराडेने' ति कृपराभिधानेन फलेनअज्झावयाणं पडिकूलभासी, च मुष्टिप्रहारेणेति वृद्धाः, ततश्च कण्ठे-गले गृहीत्यापभाससे किन्नु सगासि अम्हं ? । उपादाय 'खलेज' ति स्खलयेयुः-निष्काशययुः, यो' अवि एवं विणस्सउ अन्नपाणं, ति वचनब्यत्ययाद्ये इत्थमतदभिघाते निष्काशने वा शक्ताः, न य णं दाहामु तुमं नियंठा! ॥ १३ ॥ * गामि' वाक्यालङ्कारे, इतिसूत्रार्थः । अध्यापयन्ति-पाठयन्तीत्यध्यापकाः-उपाध्यायास्तेषां प्रति अत्रान्तरे यदभूतदाहफल-प्रतिलोम भाषते वक्तीत्येवंशीलः प्रतिकृलभापी सन् अज्झावयाणं वययं सुणित्ता, प्रकर्षेण भाषसे-ब्रूप प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमा यां, उद्धाइया तत्थ बहू कुमारा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy